________________
।। १३८ ।।
गस्तं सदाऽभजत् ॥ २२३ ॥ स च तत्राऽऽगतान् सान्न-पानान् काष्ठादिहारकान् ॥ साध्वर्थमन्वेषयितु-मरण्येऽ- | न्वहमऽभ्रमत् ॥ २२४ ॥ तांश्च वीक्ष्याऽऽगतो भिक्षा-दायकान् साधुसन्निधौ ॥ स्पृशंस्तदवी शिरसा, प्रेरयामास तं रयात् ॥ २२५ ॥ समाप्य ध्यानमेणेन, समं तेनाऽध्वदर्शिना ॥ रामर्षिरपि भिक्षायै, तपः पारणकेष्वगात् ॥२२६॥ अथ प्रधानकाष्ठार्थ-मन्यदा रथकारकाः ॥ वने तत्र समाजग्मुः, चिच्छिदुश्च तरून् बहून् ॥ २२७ ॥ स सारङ्गो भ्रमन् वीक्ष्य, तान् भुजानान् प्रमोदवान् ॥ द्रुतं न्यवेदयत् ध्यान-स्थिताय बलसाधये ॥२२८॥ध्यानं प्रपूर्य रामर्षिरपि मासस्य पारणे ॥ हरिणेन समं तेन, तत्र भिक्षाकृते ययौ ॥ २२९॥ रथकारपुरोगोऽथ, रामं वीक्ष्य व्यचिन्त| यत् ॥ दिष्टया दृष्टो वनेऽप्यत्र, मुनिः कल्पद्रुवन्मरौ ॥ २३० ॥ अहो ! अस्य मुनेः क्षान्ति-रहो ! रूपमहो ! महः ॥
तदहं कृतकृत्योऽस्मि, यस्यासावतिथिर्मुनिः ॥ २३१ ॥ अथास्मै भोजनं दत्वा-ऽऽत्मानं विमलयाम्यहम् ॥ विचि| त्येति स पञ्चाङ्ग-स्पृष्टभूर्मुनिमानमत् ॥ २३२ ॥ आनीयाऽशनपानादि, प्रदातुञ्चोपचक्रमे ॥ तन्निर्दोषमिति ज्ञात्वा, जग्राह भगवानपि ॥ २३३ ॥ मृगोऽपि स तदा बाष्प-जलापूर्णविलोचनः ॥ निध्यायन् साधुरथिका-वध्यायदिति शुद्धधीः ॥२३४॥ अहो ! अत्युग्रतपसां, निवासोऽसौ महामुनिः ॥ अनुग्रहं रथकृत-श्चके स्वाङ्गेऽपि निर्ममः॥२३५॥
अहो ! सुलब्धजन्माऽयं, रथकारो महामनाः ॥ शुद्धः पानाशनैः साधु, प्रतिलम्भयति स्म यः ॥२३६॥ निर्भाग्योऽहं Aad तु सम्प्राप्त-तिर्यक्त्वः कर्मदोषतः ॥ तपस्तप्तुं मुनेर्दातु-ञ्चासमर्थः करोमि किम् ? ॥२३७॥ तदा च रामरथकृ-न्मू
UTR-1