SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वितीयमध्ययनम् (२) ॥ १२९ ।। तत्किमद्य ज्वलाम्यहम् ? ॥ इत्यूचानं ज्वलद्नेहा-जृम्भकास्तमुदक्षिपन् ॥ ९६ ॥ निन्युः पह्लवदेशस्थ-खामिपार्थे च तं सुराः ॥ ततः श्रीनेमिपादान्ते, प्राबाजीत्कुब्जवारकः ॥ ९७ ॥ रामकृष्णयदूनां याः, स्त्रियोऽभूवन् गृहे | स्थिताः ॥ ताः कृतानशनाः सर्वाः, पुरीदाहे दिवं ययुः ॥ ९८ ॥ पूर्वोक्ताः कुलकोट्यस्तु, द्राग्दग्धास्तेन नाकिना॥ पुरी तु दग्धा षण्मास्या, तदनुप्लावितान्धिना ॥ ९९ ॥ इतश्च पादचारेण, व्रजन्ती रामकेशवौ ॥ मार्गायातं हस्तिकल्प-नगरं जग्मतुः क्रमात् ॥ १० ॥ तत्र चाभूदच्छदन्तो, भूपतिधृतराष्ट्रभूः ॥ पूर्व केशवसाहाय्या-त्पाण्डवैर्हतबान्धवः ॥ १०१ ॥ तदेत्यूचेऽच्युतो राम, क्षुधा मां बहु बाधते ! ॥ क्रमं तन्नैकमप्यार्य !, गन्तुं शक्नोमि साम्प्रतम् ॥ १०२ ॥ बलोऽब्रवीत्तव कृते, भक्तार्थ नगरीमिमाम् ॥ भ्रातर्गच्छाम्यहं त्वं तु, तिष्ठेरत्राऽप्रमद्वरः ॥ १०३ ॥ यदि चात्र पुरे कश्चि-दपायो मे भविष्यति ॥ तदा वेडां करिष्येह-मागच्छेस्त्वं निशम्य ताम् ॥ १०४ ॥ इत्युक्त्वाऽन्तहरि ध्यायन् , प्राविशत्तत्पुरं बलः॥ दिव्यरूपः पुमान्कोऽय-मिति लोकैर्विलोकितः ॥ १०५ ॥ अहो! प्रमाणो. | पेतत्व-महोरूपमहोमहः ! ॥ इति दध्युर्बलं प्रेक्ष्य, पौरास्तत्र पुरेऽखिलाः ॥ १०६ ॥ ते श्रुतद्वारकादाहा, इति च व्यमृशन्मिथः ॥ ज्वलत्वपुर्या निर्यातो, नन्वायातोऽस्त्यऽसौ हली ॥ १०७ ॥ रामोऽपि मुद्रिकां दत्वा, भोज्यं कान्दविकाच्छुभम् ॥ आददे कटकं दत्वा, शौण्डिकाद्वारुणीमपि ॥१०८ ॥ तदादाय बहिर्गन्तुं, प्रस्थितं प्रेक्ष्य सात्वतम् ॥ सविस्मयाः पुरारक्षा, गत्वा राज्ञेऽवदन्नदः॥ १०९ ॥ रूपेण सीरिणस्तुल्यो, नरः कोप्यद्य दस्युवत् ॥ मुद्रिका UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy