SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। २५ ।। रिणो नूनं ज्ञानिनस्ते महर्षयः ॥ प्रत्याख्यानमिदं दत्त - मावयोर्यैः शुभावहम् ॥ ३१ ॥ ध्यायंताविति धेन्वादि, तावादाय गृहं गतौ ॥ अभूतां सुखिनौ धर्म-कर्मणाऽत्र परत्र च ॥ ३२ ॥ इत्थं रसज्ञादमनादपीमा - वविन्दतां दस्युपती सुखानि ॥ सर्वात्मना स्वं दमयंस्तु सौख्यं, यदञ्जते किं किल तत्र वाच्यम् ॥ ३३ ॥ इत्यात्मदमने भ्रातृद्वयकथा, तदेवमात्मा दांतः सुखी भवतीति सूत्रार्थः ॥ १५ ॥ किं पुनर्विचिंत्यात्मानं दमयेदित्याह - मूलम् - वरि मे अप्पा दंतो, संजमेण तवेण य । माहं परेहिं दम्मंतो, बंधणेहिं वहेहि अ ॥ १६ ॥ व्याख्या - वरं प्रधानं, मे मया आत्मा जीवस्तदाधारभूतः कायो वा, दांतो दमं ग्राहितोऽसंयमचेष्टातो व्यावर्तितः, केनेत्याह-संयमेन पंचाश्रवविरमणादिना, तपसा चानशनादिना, मा अहं परैरन्यैः 'दम्मंतोत्ति' आर्षत्वादमितः खेदितः, कैरित्याह-बंधनैर्ब्रधादिरचितैर्मयूरवंधाद्यैः, वधैश्च लकुटादिताडनैः ॥ उदाहरणं चात्र सेचनकहती तथाझटव्यामेकस्यां, हस्तियूथमभून्महत् ॥ तत्खामी च बभूवैकः, सिंधुरो भूधरोपमः ॥ १ ॥ प्रवृद्धः कलभः कोऽपि, मान्मामिति चिंतयन् ॥ बालद्विपान् जातमात्रा - नवधीत्स तु दुष्टधीः ॥ २ ॥ ततः सगर्भा करिणी, तस्य काचिदचिंतयत् ॥ भविता कलभश्चेन्मे, तं हनिष्यति यूथपः ॥ ३ ॥ तस्मात्तद्रक्षणोपायं करोमीति विमृश्य सा ॥ खञ्जयमाना दंभेन, शनैधादपासरत् ॥ ४ ॥ प्रतीक्षमाणं यूथेशं, घटीप्रहर वासरैः ॥ द्वित्रैर्मिलंती मा तस्य, विभं चोदपादयत् ॥ ५ ॥ प्रसूतिकाले त्वासन्ने - ऽपश्यत्सा कञ्चिदाश्रमम् ॥ सुषुवे च तमाश्रित्य विश्वस्ता कलभं प्रथमाध्यय नम् ( १ )
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy