SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ।। ८२ ।। गिरेः ॥ फलानि तस्य चूतस्य, तस्यै दद्या महामते ! ॥६२॥ मां च जातं वसात्कृत्वा, जैन धर्म विवोधयः ॥ न | पुनस्त्वमुपेक्षेथा, देवभूयं गतोऽपि माम् ॥ ६३॥ किञ्च वैताढ्यनित्याह-चैत्यपुष्करिणीजले ॥ न्यस्तमस्ति खनामाकं, कुण्डलद्वितयं मया ॥६४ ॥ बहूपायैरनुत्पन्न-प्रतिबोधस्य मे पुनः ॥ तदर्शनीयं भवता, स्वर्गलोकमुपेयुपा ॥६५॥ इति तद्वचने तेन, मुकेनाऽङ्गीकृते सति ॥ पुरोहितसुतः खर्गी, खस्थः खस्थानमासदत् ॥६६॥ स चान्यदा दिवश्युत्वा, मूकाम्बाकुक्षिमाययौ ॥ तस्याश्चाभूदकालेऽपि, तदाम्रफलदोहदः ॥ ६७ ॥ तं ज्ञात्वेत्यलिखन्मूक-स्तदने स्मृ| तदेवगीः॥ चेन्मे गर्भममुं दत्से, तदाऽऽम्राणि समानये ॥ ६८ ॥ तद्वचः प्रतिपन्नाया-स्तस्या देवोक्तपर्वतात् ॥ [2] | आनीयाऽऽम्राणि मूकोऽपि, तं दोहदमपूरयत् ॥ ६९ ॥ सम्पूर्णदोहदा साऽथ, समये सुपुवे सुतम् ॥ तस्याऽर्हद्दत्त | इत्याऽऽह्वा, पितरौ चक्रतुर्मुदा ॥ ७० ॥ ततः स मूकस्तं वाल-सोदरं लालयन् स्वयम् ॥ धर्माभ्यासकृते चैत्यो-पाश्रयेष्वनयत्सदा ॥ ७१ ॥ मूनीन् वन्दयितुं मूको, नीचैश्चक्रे च तं बलात् ॥ स तु वीक्ष्य मुनीनुच्चै-ररोदीन्न त्ववन्दत॥७२॥ नीतोप्युपाश्रये तेन, मोदकायैः प्रलोभ्य सः॥ यतिदर्शनतोऽनश्यत् , करभादिव सैरिभः ॥७३॥ मूकेनोक्तोऽपि बहुधा, साधूनां गन्धमप्यसौ ॥ न सेहे कुग्रहग्रस्त, इव मत्रितगुग्गुलोः॥७४ ॥ परिश्रान्तस्ततो मूकः, प्राबाजीत्सा धुसन्निधौ ॥प्रपाल्य संयम खग, गतः प्रायुत चाऽवधिम् ॥७५॥ सानुजं तमपश्यच, परिणीतचतुष्प्रियम् ॥ तत्पूर्व१ उष्ट्रान्महिष इव ॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy