SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 1140 11 व्याख्या - दिगिंद्यापरिगते क्षुधाव्याते देहे शरीरे सति तपस्वी पष्ठाष्टमादिविकृष्टतपोनुष्ठायी भिक्षुर्मुनिः स्थामवान् संयमबलवान् न छिन्द्यात् स्वयं, न छेदयेदन्यैः फलादिकमिति शेषः, तथा न पचेत् स्वयं, न चान्यैः पाचयेत्, उपलक्षणत्वाच्च नान्यं छिन्दन्तं पचन्तं वाऽनुमन्येत एवं न स्वयं क्रीणीयान्नापि क्रापयेदन्यैर्न चान्यं क्रीणन्तमनुमन्येत, तदेवं श्रुत्क्षामकुक्षिरपि नवकोटिशुद्धमेवाहारं स्वीकुर्यादिति सूत्रार्थः ॥ २ ॥ किञ्च - मूलम् -- कालीपवंगसंकासे, किसे धमणिसंतए ॥ मायणे असणपाणस्स, अदीणमणसो चरे ॥ ३॥ व्याख्या - काली काकजंघा, तस्याः पर्वाणि कालीपर्वाणि तत्संकाशानि तत्सदृशानि तपः शोषितमांसशोणिततयाऽङ्गानि बाहुजंघादीनि यस्य स कालीपर्वसंकाशाङ्गः, सूत्रे तु व्यत्ययः प्राकृतत्वात् । अत एव कृशः कृशशरीरः, धमनीभिः शिराभिः सन्ततो व्याप्तः, इदृशावस्थोऽपि मात्रज्ञः परिमाणवेदी, नत्वतिलौल्यादतिमात्रोपभोगी, कस्येत्याह- अशनमोदनादि, पानं सौवीरादि, तयोः समाहारेऽशनपानं, तस्य । तथा अदीनमना अनाकुलचितश्चरेत् संयममार्गे यायात् । अयं भावः, अत्यन्तं क्षुधापीडितोऽपि साधुर्नवकोटीशुद्धमप्याहारं प्राप्य न लौल्यादतिमात्रं भुञ्जीत, तदप्राप्तौ च न दीनत्वमवलम्बेतेत्येवं श्रुत्परीषहः सोढो भवतीति सूत्रार्थः ॥ ३ ॥ उदाहरणञ्चात्र, तथाहि अस्त्यत्र भरते वर्ग-जयिन्युज्जयिनी पुरी || हस्तिमित्राभिधः श्रेष्ठी, तत्राभूद्धरिभूतिमान् ॥ १ ॥ सौभाग्यसेवधिर्दक्षा- वधिस्तस्य च वल्लभा । अकाण्ड एवाम्रियत, खप्राणेभ्योऽपि वल्लभा || २ || संसारासारतां ध्यायं - स्ततो UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy