________________
।। २६६ ।।
स्थानोपवेशनखाप-निक्षेपग्रहणादिषु ॥ जन्तुप्रमार्जनार्थं हि, रजोहरणमिष्यते ॥ ६६ ॥ सम्पातिमादिसत्वानां, रक्षायै मुखवस्त्रिकाम् ॥ भक्तपानस्थजन्तूना, परीक्षायै च पात्रकम् ॥ ६७ ॥ सम्यक्त्वज्ञानचारित्र - तपः साधनहेतवे ॥ चीवराणि च कल्पादी—न्यङ्गीकुर्वन्ति साधवः ॥ ६८ ॥ [ युग्मम् ] वस्त्रैर्विना तु शीतोष्ण-दंशादिभिरुपद्रुतः ॥ अपध्यानान्मुनिर्जातु, सम्यक्त्वादेः स्खलेदपि ! ॥ ६९ ॥ धर्मोपकरणस्यैवं, धर्मोपष्टम्भदायिता ॥ सुनिश्चितेति प्रतिनां तदादानं न दुष्यति ॥ ७० ॥ विनोपकरणं यस्तु जीवादींखातुमीश्वरः ॥ जिनेन्द्रवत्तस्य दोषः स्यात्तदग्रहणेऽपि न ॥ ७१ ॥ स चाद्यसंहननवा - नेवस्यान्नाऽपरः पुनः ॥ तच्च संहननं कस्या - ऽप्यधुना नास्ति भारते ॥ ७२ ॥ युक्त्येत्यादिकयोक्तोऽपि शिवोऽत्यक्तकदाग्रहः ॥ हित्वा वस्त्रादिकं ननो, निरगान्नगराद्वहिः ॥ ७३ ॥ तञ्चोद्यानस्थितं नन्तुं, तद्भगिन्युत्तराभिधा ॥ ययौ ननं च तं वीक्ष्य, साऽपि नग्नाऽभवद्द्द्रुतम्! ॥ ७४ ॥ भिक्षार्थ नगरीमध्ये, प्रविष्टां तां तु नग्निकाम् ॥ ददर्श गणिका काचि - दध्यौ चैवं स्वचेतसि ॥ ७५ ॥ अङ्गान्याच्छादितान्येवा - sस्माकं गौरवमिति ॥ प्रकाश्यानि तु तानि स्यु- र्जुगुप्स्यानि खभावतः ॥ ७६ ॥ तदेनां नग्निकां वीक्ष्याऽस्मासु लोको विरंक्ष्यते ॥ ध्यात्वेति तस्यै वस्त्राणि, सा बलात्पर्यधापयत् ॥ ७७ ॥ तथापि तामनिच्छन्तीं शिवभूरिदोऽवदत् ॥ साध्वीनां वसनादाने, नूनं दोषो न विद्यते ॥ ७८ ॥ अत एव च देवीयं, प्रदत्ते चीवराणि ते ॥ तत्त्वयामूनि धार्याणी-त्युक्ता सा तेन तान्यधात् ॥ ७९ ॥ शिवभूतेश्च शिष्यौ द्वा- वभूतां बुद्धिशालिनौ ॥ कोडि
UTR-1