________________
उत्तराध्ययन
तृतीयमध्ययनम् (३)
॥ २२१ ॥
X॥२५॥ तदस्माकं सुता एते, पाठनीया यथासुखम् ॥ ताडनीयास्तु युष्माभि-नैव निष्ठुरमानसैः ॥ २६ ॥ ततो
दध्यावुपाध्यायो-ऽमीषामध्यापनान्मया ॥ सम्प्राप्तं नैव सन्मान-मुपालम्भस्त्वलभ्यत ! ॥२७॥ तदमीषां शूकलाश्व-देश्यानां दुष्टचेतसाम् ॥ अध्यापनप्रयासेन, ममातिबहुना कृतम् ! ॥ २८॥ तेनेत्युपेक्षिताः क्षमाप-पुत्रास्ते सकलाः कलाः ॥ नाम्नैव जगृहुः सम्यक्, नत्वविन्दन्त काञ्चन ॥ २९ ॥ यतः-"नानुद्योगवता न च प्रवसता नात्मानमुत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविद्वेषिणा ॥ न भ्रूभङ्गविलासविस्मितमुखीं सीमन्तिनीं ध्यायता, लोके ख्यातिकरः सतामभिमतो विद्यागुणः प्राप्यते ! ॥ ३०॥" तादृशानपि भूपस्तान् , विवेद विदुषोऽखिलान् ॥ आन्तरङ्गं गुणं वेत्ति, परीक्षामन्तरा हि कः ? ॥ ३१ ॥ सपुत्रां मत्रिपुत्रीं तु, पूर्ववद्यस्मरन्नृपः॥ गताहर्भुक्तमप्यल्पबुद्धयो हि स्मरन्ति न! ॥ ३२ ॥ ___ इतश्च मथुरापुर्या, जितशत्रोर्महीपतेः ॥ भूर्भुवःसर्वधूजैत्रा, सुता निर्वृतिरित्यभूत् ॥ ३३ ॥ तामशेषकलादक्षा, * प्राप्ताभिनवयौवनाम् ॥ अन्येयुः प्राहिणोन्माता, परिष्कृत्य नृपान्तिके ॥ ३४ ॥ साऽपि गत्वा सभामध्ये, प्रणनाम | | महीधवम् ॥ तां निवेश्य निजोत्सङ्गे, नृपोप्येवमचिन्तयत् ॥ ३५॥ पाणिग्रहणयोग्याऽसौ, सुताऽभूत्प्राप्तयौवना ॥ | प्रायो भवन्ति भूपानां, नन्दनाश्च खयंवराः ॥ ३६ ॥ तदभीष्टेन भर्नाऽसौ, विवाह्येति विमृश्य सः ॥ सुते! कस्ते | वराऽभीष्टः, सस्नेहमिति पृष्टवान् ? ॥ ३७ ॥ सा प्रोचे यः पुमान् राधा-वेधं साधयति स्फुटम् ॥ खामिन्नहं वरि
UTR-1