________________
उत्तराध्ययन |
चतुर्थमध्ययनम् (४)
।। ३०९ ॥
व्यापा-मूछिताऽभूदचेतना ॥ २६३॥ ततो विपन्नां तां ज्ञात्वा, कुमारो मोहमोहितः ॥ रुरोद रोदसीकुक्षिम्भ. रिभिः परिदेवनैः ॥ २६४ ॥ दध्यौ चैवं विनामुष्याः, कथं जीविष्यते मया ॥ वल्लभानां वियोगो हि, वढेरप्यतिरिच्यते ॥ २६५ ॥ तदवश्यं प्रवेष्टव्यं, मया वह्रौ सहानया ॥ वल्पा हि सह्यते पीडा, भूरिपीडापहा बुधैः ॥ २६६ ॥ इति ध्यात्वा चितां कृत्वा, तत्र कान्तां निधाय च ॥ प्रविविक्षुः खयं याव-ज्वलयामास सोऽनलम् ॥ २६७ ॥ तावत्तत्राजग्मतुझे, देवाद्विद्याधरोत्तमौ ॥ इत्यूचतुश्च तं सद्य-स्तदुःखं वीक्ष्य दुःखितौ ॥ २६८ ॥ हुताशे होतुमात्मानं, कुतो हेतोस्त्वमीहसे ? ॥ न हीष्टं विद्यते किञ्चित् , प्राणिनां प्राणिताहते ! ॥ २६९ ॥ कुमारः स्माह कान्ता मे, विपन्ना पन्नगादियम् ॥ विना चैनां न शक्नोमि, जीवितुं तच्छ्रयेऽनलम् ॥ २७० ॥ जीवयावो जीवितेशां, तव तन्मा मृथा वृथा ॥ इत्युक्त्वा मंत्रितैर्नीरैः, खेचरौ तामसिञ्चताम् ॥ २७१ ॥ ततः सा वीतनिद्रेव, विकसलोचना खयम् ॥ संवृत्य स्वाङ्गमुत्तस्थौ, कुमारस्य मुदा समम् ॥ २७२ ॥ अथापृच्छय कुमारं खे-चरयोर्गतयोस्तयोः ॥ घोरान्धकारनिकरे, जाते च क्षणदाक्षणे ॥ २७३ ॥ पुरमध्येऽधुना गन्तुं, न युक्तमिति चिन्तयन् ॥ सप्रियो भूपभूः | प्रत्या-सन्नदेवकुले ययौ ॥२७४ ॥ [ युग्मम् ] उद्योतायाऽऽनयाम्यग्नि-मित्युदित्वा गतश्च सः ॥ आत्ताग्निः पुनरायाति, यावद्धयायन्निजां प्रियाम् ॥ २७५ ॥ तावदालोकमद्राक्षी-न्मध्येदेवकुलं स्फुटम् ॥ तत आगत्य साशकं, स कान्तामिति पृष्टवान् ॥ २७६ ॥ आदाय वह्निमहाय, निवृत्तेन मया प्रिये ! ॥ दृष्टो महानिहालोकः, सोऽधुना किंन
UTR-1