________________
उत्तराध्ययन
।। २९१ ।।
बुद्ध एव यावज्जीवमास्ते, अत्र च द्विधाप्यप्रमत्ततायां 'अगडदत्त' उदाहरणं, तत्र चायं सम्प्रदायः । तथा हिअत्रैव भरते पुण्य - पीयूष कमलाकरे | पद्माश्रितं पद्ममिवाऽभवच्छङ्खपुरं पुरम् ॥ १ ॥ न्यायान्यायक्षीरनीर - विवेचनविचक्षणः ॥ राजहंसोऽभवत्तत्र, गुणैर्नाम्ना च सुन्दरः ॥ २ ॥ शक्रस्येव शची तस्य, सुलसाख्या महिष्यभूत् ॥ सर्वाङ्गसुभगालोक - नेत्राध्वगसुधाप्रपा ॥ ३ ॥ यथामनोरथं भोगा - नुपभुञ्जनयोस्तयोः ॥ बभूवागडदत्ताह्नो, नन्दनः सुन्दराकृतिः ॥ ४ ॥ पित्रोर्मनोरथैः सार्धं, वर्धमानः क्रमेण सः ॥ प्राप तारुण्यमस्वर्ण-रत्वं सर्वाङ्गभूषणम् ॥ ५ ॥ लोकंपृणस्य तस्योर्वी - दयितस्य सुतोऽपि सः ॥ जनोद्वेगकरो जज्ञे, भानोः पुत्र इवान्तकः ॥ ६ ॥ स हि हिंसाप्रियोऽलीक - वादी धर्मार्थवर्जितः || रममाणोऽन्यरामाभि - र्निःशङ्कं गर्वपर्वतः ॥ ७ ॥ मांसाशी मद्यपो द्यूत-रतिव्यूतो वृतो विटैः ॥ वेश्यावृन्दैरनुगतो - ऽन्वहं तत्राभ्रमत्पुरे ॥ ८ ॥ [ युग्मम् ] ततो विमुक्तमर्यादं, महोन्मादमुदीक्ष्य तम् ॥ व्याकुलाः सकलाः पौरा, भूपायेति व्यजिज्ञपन् ॥ ९ ॥ खामिंस्त्वदीयपुत्रेण, षण्ढवत्स्वैरचारिणा ॥ उद्वेजिता वयं भूरि- भुजगेनेव मूषकाः ! ॥ १० ॥ न च वाच्यं मत्सुतो वः कथमुद्वेजयेदिति ? ॥ क्षीरोदादपि सम्भूतः, कालकूटो न हन्ति किम् ? ॥ ११ ॥ अनाचारा न ये स्वप्ने - ऽप्यभवन् भवतां पुरे ॥ ते सर्वेपि तदाचार्ये - णेवानेन प्रवर्तिताः ! ॥ १२ ॥ न चैवं चेष्टमानस्य, तस्योपेक्षा वरीयसी ॥ दाहाय जायते वह्निरिवान्यायो ह्युपेक्षितः ! ॥ १३ ॥ इत्यादिभिर्लोकवाक्यै - राकर्ण्य सुतचेष्टितम् ॥ मर्यादाजलधिर्भूपः, कोपाटोपाददोव
चतुर्थमध्ययनम् (४)
UTR-1