________________
उत्तराध्ययन
चतुर्थमध्य
।। ३०५ ॥
यनम् (४)
तो नरावन्ये, चाध्वनीना धनान्विताः ॥ चेलुस्तेन समं मीना, इवाब्धिः स्रोतसा सह ॥ २०४ ॥ तदा चैको जटाजूट-मुकुटाङ्कितमस्तकः ॥ त्रिशूलकुण्डिकाधारी, भस्मोद्धूलितभूघनः ॥ २०५ ॥ महाव्रती समेत्यैव-मुवाच नृपनन्द-IX नम् ॥ पुत्र ! शङ्खपुरे देवा-नन्तुमेमि त्वया समम् ॥२०६॥ [ युग्मम् ] किन्तु मत्सन्निधौ खर्ण-दीनाराः सन्ति केचन ॥ देवानां बलिपूजार्थ, दत्ता धार्मिकपूरुषैः ॥ २०७॥ तानादत्व यथा मार्गे, बजामो निर्भयं वयम् ॥ धने हि निकटस्थे नः, साशङ्कं स्यान्मनो भृशम् ॥ २०८॥ इत्युदित्वा कुमाराय, स धनग्रन्थिकां ददौ ॥ आशिषश्च ददत्तस्मै,
चचाल सह सार्थिकैः॥२०९॥ स च गानेन नृत्येन, चेष्टाभिर्गतिभिः खरैः ॥ कथाभिर्विविधाभिश्चा-ऽरअयत्पथिकान् | पथि ॥ २१० ॥ न तस्य व्यश्वसीद्भिक्षु-वेषस्यापि नृपात्मजः ॥ अविश्वासः श्रियां मूल-मित्यन्तः परिचिन्तयन् ॥ २११॥ वाहांश्च वाहयंस्तूर्ण, कार तारान्तर्जगाम सः॥ तदा च राजपुत्रादीन् , जटिलः सोऽब्रवीदिदम् ॥२१२॥ एकं गोकुलमस्त्यत्र, कलगोकुलसङ्कुलम् ॥ वर्षारानं तत्र चाहं, गतवर्षे स्थितोऽभवम् ॥ २१३ ॥ तत्रत्यानां बल्लवाना-मत्यर्थं वल्लभोस्म्यहम् ॥ सर्वेषामात्मनां तस्मा-त्तेऽद्य दास्यन्ति भोजनम् ॥ २१४ ॥ गत्वाऽऽगच्छामि तद्यावतावदत्र प्रतीक्षताम् ॥ करोमि सफलं जन्म, यथातिथ्यं विधाय वः ॥ २१५॥ इत्युक्त्वा स व्रती गत्वा-ऽऽनीय दध्याज्यपायसम् ॥ कुमारमवदत्पुत्र !, कृतार्थेय मम श्रमम् ॥ २१६ ॥ प्रत्युत्पन्नमतिः सोऽथ, प्रोचे मौली व्यथास्ति मे॥ ऋषिभोज्यं च नो कल्प्यं, तन्नेदं भोक्ष्यते मया ॥२१७॥ इत्युक्त्वा वारयन्नेत्र-संज्ञया सार्थिकांश्च सः॥ कुशिष्या
UTR-1