________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
॥२९३ ॥
यतः!॥ २९ ॥ कुमारोऽपि वचस्तस्य, तत्तथा प्रत्यपद्यत ॥ ततस्तं सार्धमादाय, निज धाम जगाम सः॥३०॥ भ्रातव्योऽयं ममायात, इति पत्य जगाद च ॥ जननीमिव तां भक्त्या, कुमारोप्यनमत्ततः॥३१॥ ततः सा लपयित्वा तं. भोजयामास सादरम् ॥ कलाचार्योप्यदात्तस्मै, वस्त्राण्याभरणानि च ॥ ३२॥ इदं मदीयं तुरग-सदन| स्वन्दनादिकम् ॥ खकीयं भवता ज्ञेयं, स्थेयं चात्रेत्युवाच च ॥ ३३ ॥ ततः कुमारः सन्तुष्ट-चेतास्तस्य गृहे वसन् ॥ प्राच्या विमुच्य दुश्चेष्टाः, कलाभ्यासपरोभवत् ॥ ३४ ॥ विनयामृतवान् लोक-कैरवाणि प्रमोदयन् ॥ सोग्रहीदल्पकालेन, चन्द्रवत्सकलाः कलाः॥ ३५॥ मा विस्मरन्त्विमा भूरि-भाग्यैर्लन्धा ममेति सः॥ कलापरिश्रमं चक्रे. गृहोद्यानगतोन्वहम् ! ॥ ३६॥ तस्योद्यानस्य पार्थे च, चारुवातायनाञ्चितम् ॥ अभूद्विशालमुत्तुङ्गं, श्रेष्ठस्य श्रेष्ठिनो गृहम् | ॥ ३७॥ तत्र चासीत्सुता तस्य, नाना मदनमंजरी ॥ सर्वधूगर्वसर्वख-सर्वकषवपुलता ॥ ३८ ॥ सा च नित्यं | | गवाक्षस्था, तं ददर्श नृपाङ्गजम् ॥ प्राक्षिपत्तं प्रतिप्रेम्णा, पत्रपुष्पफलादि च ॥ ३९ ॥ राजाङ्गजस्तु नो सम्यक, तां मृगाक्षीमुदक्षत ॥ विद्याग्रहणलोभेन, गुरोराशङ्कया तथा ॥ ४०॥ अन्यदा मदनोन्माद-विवशा सा वशा द्रुतम् ॥ जघानाशोकगुच्छेन, तं कलाभ्यासतत्परम् ॥ ४१॥ तदा त्वगडदत्तस्तां, सविशेष निरैक्षत ॥ नित्यं नितम्बिनीसङ्गे, कस्य वा स्यान्मनो दृढम् ? ॥४२॥ सम्पूर्णचन्द्रवदनां, विनिद्राम्भोजलोचनाम् ॥ खर्णकुम्भाभवक्षोजा. पल्लवाताम्रपाणिकाम् ॥४३॥ प्रादुर्भूतैबेहिमूर्त-रनुरागलवैरिव ॥ किङ्कल्लिपल्लवेंश्छन्नां, मूतोमिव वनश्रियम् ॥४४॥ लिसा
UTR-1