________________
उत्तराध्ययन
।। २८१ ॥
त्वात्स्त्रियः, उक्तं च-"वारी गयाण जालं, तिमीण हरिणाण वग्गुरा चेव ॥ पासा य सउणयाणं, नराण बंधत्थ- चतुर्थमध्यमित्थीओ ॥ १॥” इति, तेषु ‘पयटिअत्ति' आर्षत्वात् प्रवृत्ताः पाशप्रवृत्ता नराः पुरुषाः, पुनर्नरोपादानमादरख्याप- | यनम् (४) नार्थ, वैरेण वैरहेतुना पापकर्मणानुबद्धाः सततमनुगता वैरानुबद्धा नरकं रत्नप्रभादिकं उपयान्ति गच्छन्ति, ते हि || द्रव्यमुपायं रामाखभिरमन्ते, तदभिरत्या च नरकगतिभाज एव स्युरिति भावः, तस्मादिहेव वधबन्धादिहेतुतया | परत्र च नरकादि दुर्गतिदायित्वेन तत्वतः पुरुषार्थ एव न भवत्यर्थ इति तत्त्यागतो धर्म प्रति मा प्रमादीरित्युक्तं | भवति । द्रव्यलुब्धानां चात्रैवापायदर्शकोऽयमुदाहरणसम्प्रदायः___ तथा हि नगरे क्वापि, बभूवैको मलिम्लुचः ॥ स चैकमखनत्कूपं, महान्तं खगृहान्तरे ॥१॥ दत्वा क्षात्रं तम-| खिन्यां, सलक्ष्मीकगृहेषु सः॥ बहुलं द्रव्यमादाय, कूपे तत्राक्षिपत्सदा ॥ २॥ धनं दत्वा च कस्यापि, परिणिन्ये | स कन्यकाम् ॥ निर्गुणोऽपि जनो जाया-मवाप्नोति धनेन हि !॥३॥ प्रजातायां तु जायाया-मिति दध्यौ स तस्करः ॥ वृद्धिगतान्यपत्यानि, वक्ष्यन्त्यन्यस्य मे रमाम् ! ॥ ४ ॥ अपत्यमपि हन्तव्यं, तलक्ष्मीक्षयकृन्मया ॥ तज- 14 नन्यां तु जीवन्त्यां, तन्निहन्तुं न शक्ष्यते !॥५॥सापत्यापि वधूर्वध्या, तन्मयेति विमृश्य सः ॥ तत्रैव कूपे चिक्षेप, निहत्य ससुतां स्त्रियम् ॥६॥ द्रव्येणान्यां पुनः पाणी, कृत्य प्राग्वजघान सः ॥ एवं पुनः पुनर्लोभ-ग्रहग्रस्तो विनिर्ममे ! ॥ ७ ॥ अन्यदा स कनीमेका-मुपयेमे मनोरमाम् ॥ जातापत्यामपि न ता-मवधीद्रूपमोहितः ॥८॥
UTR-1