SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। १५९ ।। स्माह तेषा हितेच्छया ॥ अहो ! प्रमादिनो यूयं, विनयादिगुणोज्झिताः ! ॥ १९ ॥ दीक्षिताः शिक्षिता नाना - ऽऽहाराद्यैः पोषिताश्च यैः ॥ गुरूंस्तानपि नो यूयं कृतघ्ना वरिवस्यथ ! ॥ २० ॥ प्रवर्त्तध्वं सदाचारे, नुन्ना अपि न सूरिभिः ॥ तत्का युष्मादृशैः शिष्यै - रर्थसिद्धिर्भवेद्गुरोः १ ॥ २१ ॥ किञ्च यूयं विनेया अ - प्यात्मीयं गुरुमप्यहो ! ॥ गतं क्वापि न चेद्वित्थ, जानामि तदहं कुतः १ ॥ २२ ॥ उक्ताः शय्यातरेणेति, लज्जितास्ते पुनर्जगुः ॥ अस्माभिर्यादृशं चक्रे, फलमासादि तादृशम् ॥ २३ ॥ गुरोर्वियुक्ता हि वयं, निराधारा गतहियः ॥ शोभां नाशुमहे मौले-ष्टा इव शिरोरुहाः ॥ २४॥ न च तुभ्यमनुक्त्वा ते, व्रजेयुः क्वाऽपि सूरयः ! || दुर्विनीता न च प्राग्वद्भविष्यामः पुनर्वयम् ॥ २५ ॥ तत्प्रसद्य त्वमस्माकं ब्रूहि तत्पावितां दिशम् ॥ तानासाद्य यथात्मानं, सनाथं कुर्महे वयम् ! ॥ २६ ॥ इति निर्बन्धपूर्व तैः, पृष्टः शय्यातरोऽपि तान् ॥ जगौ गुरोर्विहाराशां, सर्वे तेऽप्यऽचलंस्ततः ॥ २७ ॥ सुवर्णभूमिं प्रति तान् प्रस्थितान् प्रेक्ष्य संयतान् ॥ इत्यपृच्छ्ज्जनो मार्गे, कोऽसौ ब्रजति सूरिराट् ? ॥ २८ ॥ ते प्रोचुः कालकाचार्या, यान्त्येते गच्छसंयुताः ॥ तल्लोकोक्त्या सागरोऽपि श्रुत्वा पप्रच्छ कालकान् ॥ २९ ॥ आयात्यवन्त्याः किमिह, वृद्धर्षे ! मत्पितामहः ? ॥ तेऽवदन् वेइयदो नाहं, जनोक्त्यान्तु श्रुतं मया ॥ ३० ॥ इतश्च कालकाचार्य - शिष्यास्ते निखिला अपि ॥ गवेषयन्तः स्वगुरू - नाजग्मुः सागरान्तिकम् ॥ ३१ ॥ तान्वीक्ष्याभ्युत्थितं सन्ति, क्क पूज्या इति वादिनम् ॥ मुनयः सागराचार्य - मपृच्छन्निति तेऽखिलाः ॥ ३२ ॥ आगताः सन्ति किमिह, केऽप्या द्वितीयमध्ययनम् (२). UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy