________________
।। १०२ ।।
व्याख्या- असमानोऽसदृशो गृहस्थैः सहाश्रयमूर्च्छारहितत्वेन, अन्यतीर्थिकैश्च सहानियत विहारादिना चरेद्विहरेद्विक्षुर्मुनिः, कथमेतत्स्यादित्याह - नैव कुर्यात्परिग्रहं, ग्रामादिषु ममत्वरूपं, ममत्वाभावश्च कथं स्यादित्याह - असंसक्तो ऽसंबद्धो गृहस्थैर्गृहिभिः, अनिकेतो गृहरहितः परिव्रजेत् सर्वतो विहरेत्, गृहस्थसंसर्गादेरेव ग्रामादौ ममत्वं स्यादिति भाव इति सूत्रार्थः ॥ १९ ॥ आख्यानञ्चात्र, तथाहि
अभवन् भुवनाभोग - भासनाम्भोजपाणयः | सूरयः सङ्गमाङ्खाना, जिनाज्ञापालनोद्यताः ॥ १ ॥ उत्सर्गञ्चापवादञ्च, विदन्तस्ते यथास्थितम् ॥ क्षीणजङ्घाबलास्तस्थुः, पुरे कोल्लकिराभिधे ॥ २ ॥ एकदा तत्र दुर्भिक्षे, सञ्जाते गच्छसंयुतम् ॥ सिंहाचार्य खशिष्यं ते, दूरदेशे व्यहारयन् ॥ ३ ॥ स्वयं तु तत्रैव पुरे, नव भागान् प्रकल्प्य ते ॥ विजहुमसकल्पादि - विधिना विधिवेदिनः ॥ ४ ॥ क्षीणजङ्घाबलत्वात्ते, तत्रस्था अपि न व्यधुः ॥ प्रतिबन्धं पुरश्राद्ध-कुलशय्यासनादिषु ॥ ५ ॥ प्रकृष्टांस्तद्गुणान् वीक्ष्य, पुराधिष्ठायिका सुरी ॥ तेषु भक्तिं दधौ प्राज्यां, भेजे तांश्च दिवानिशम् ॥ ६ ॥ वर्षान्तरे च तत्रागात्, प्रहितः सिंहसूरिणा ॥ सङ्गमाचार्यशुद्धयर्थं तच्छिष्यो दत्तसंज्ञकः ॥ ७॥ यत्र स्थितैस्तैराचार्यैर्गच्छः प्रस्थापितोऽभवत् ॥ ते तत्रैवालयेऽभूवं - स्तदायाताः पुनः क्रमात् ॥ ८ ॥ तांश्च तत्र स्थितान् दृष्ट्वा, दुर्विदग्धशिरोमणिः ॥ उत्सर्गैकरुचिर्दत्त - साधुरेवं व्यचिन्तयत् ॥ ९ ॥ तिष्ठन्तोऽत्रैव दृश्यन्ते, यदमी सूरयस्ततः ॥ मन्ये न भावतोप्येते, मासकल्पादि कुर्वते ! ॥ १० ॥ तदमीभिः सहैकत्र, ममोद्युक्तविहारिणः ॥
UTR-1