SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ।। २८६॥ लात्यर्थ-माभीर्येका तदापणे ॥ रूपकद्वयमादाय, कर्पासार्थमुपागमत् ॥ २ ॥ कर्पासश्च समर्थोऽभू-तदा तस्मात्स नैगमः ॥ एकरूपककर्पासं, तोलयित्वा ददौ द्विशः ॥३॥ द्वयो रूपकयोर्दत्तः, कर्पासो मे द्विरर्पणात् ॥ सा तु ज्ञात्वेति तावन्तं, तमादाय ययौ द्रुतम् ॥ ४॥ वणिक् स तु तदा दध्यौ, रूपकोऽयं मया मुधा ॥ लेभे भाग्यात्तदर्न-मुपभुजेऽहमात्मना ! ॥५॥ इति ध्यात्वा रूपकस्य, तस्याज्यसमितागुडान् ॥ गृहे प्रैषीद्भार्यया च, घृतपूरानचीकरत् ! ॥ ६ ॥ तयाऽथ घृतपूरेषु, कृतेष्यागात्पुरान्तरात् ॥ तजामाता तत्र मित्र-युक्तः कार्येण केनचित् ! ॥७॥ ततः सा घृतपूरैस्तै-सं सतंत्रमभोजयत् ॥ जामाता हि भवेत्प्रायः, श्वश्रूणामतिवल्लभः !॥ ८॥ तस्मिन् गते च स वणिग् , भोजनाय गृहं गतः ॥ वीक्ष्य खाभाविकं भक्त-मेवं पप्रच्छ कामिनीम् !॥९॥ मनखिनि ! कुतो नाद्य, घृतपूराः कृतास्त्वया ? ॥ जगाद रमणी खामि-निर्मितास्तेऽभवन्मया ॥१०॥ किन्तु हेतोः कुतोप्यत्रायातोऽस्मदुहितुः पतिः॥ समित्रो घृतपूरैस्तै- जितो गमनोत्सुकः !॥११॥ तन्निशम्य समुत्पन्न-विषादः स व्यचिन्तयत् ॥ मया परार्थमाभीरी-वराकी वञ्चिता वृथा ! ॥ १२॥ तद्विप्रतारणोत्पन्नं, पापमेव मम स्थितम् ॥ घृतपूरास्तु ते जग्धाः, परैरेत्य कुतश्चन ॥ १३ ॥ पापं हि क्रियते मूढैः, स्त्रीपुत्रादिकृते भृशम् ॥ विपाकस्य तु काले त-त्खयमेवोपभुज्यते ! ॥ १४ ॥ इति ध्यायन् बहिर्गत्वा, देहचिन्तां विधाय सः ॥ ग्रीष्ममध्याह्नार्कतप्तो, विश* श्राम तरोतले ॥ १५ ॥ साधुमेकं च भिक्षायै, यान्तं वीक्ष्यैवमत्रवीत् ॥ भगवन्नेहि विश्राम्य, वार्तयन्मामिह UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy