________________
उत्तराध्ययन
119 11
कस्तूभयभ्रष्ट - त्या चिन्ताञ्चितस्ततः । वैशाल्यां तौ गतौ ज्ञात्वा प्रैषीहूतं वचखिनम् ॥ ४२ ॥ गत्वा दूतोऽपि वैशालीं, नत्वा चेटकमित्यवक् ॥ राजन् ! कूणिकराजस्त्वां मया विज्ञपयत्यदः ॥ ४३ ॥ गजादिरत्नान्यादाया - गताविह कुमारकौ ॥ प्रेषणीयौ द्रुतं पूज्यै - स्तुल्यैर्मयि तयोस्तथा ॥ ४४ ॥ तौ चेन्नागच्छतस्तर्हि प्रेष्यं सद्यो द्विपादिकम् | नो चेद्वो भविता भूया -नायासोऽनुशयावहः ॥ ४५ ॥ अथेति चेटकोऽवोच - हूत ! त्वं ब्रूहि कूणिकम् ॥ तातदत्ता भ्रातृलक्ष्मी - हीतुं युज्यते न ते ॥ ४६ ॥ रक्ष्यंते शरणायाताः, किं चान्येऽपि मनस्विभिः ॥ तद्दौहित्रौ कथंकारं, प्रेषणीयाविमौ मया ? ॥ ४७ ॥ दौहित्रत्वात्समाना मे, भवंतो यद्यपि त्रयः ॥ न्यायित्वादाश्रितत्वाच्च, विशिष्यते तथाऽप्यम् ॥ ४८ ॥ सत्यप्येवं दापयामि, द्विपादि तव तुष्टये ॥ ददासि यदि राज्यांश, न्यायोपेतं त्वमेतयोः ॥ ४९ ॥ तच्चेटकवचो गत्वा, दूतः स्वस्वामिनेऽवदत् ॥ क्रोधाध्मातस्ततः सोऽपि, यात्राभंभामवीवदत् ॥ ५० ॥ कालाद्यैर्दशभिर्युक्तो, भ्रातृभिर्निजसन्निभैः ॥ त्रयस्त्रिंशत्सहस्राश्व - रथसिंधुरसंयुतः ॥ ५१ ॥ त्रयस्त्रिंशत्कोटिपत्ति-कलितश्चलितस्ततः ॥ कूणिकोऽच्छादयत्सैन्यैर्भुवं द्यां च रजोभरैः ॥ ५२ ॥ ( युग्मम् )
ततो युतोऽष्टादशभि-र्भूपैर्मुकुटधारिभिः ॥ सप्तपंचाशत्सहस्र - रथहस्तिहयान्वितः ॥ ५३ ॥ चेटकोऽप्यभ्यगात्सस- पंचाशत्कोटिपत्तियुक् ॥ स्वदेशसीनि सैन्ये च वार्द्धिव्यूहमचीकरत् ॥ ५४ ॥ ( युग्मम् )
कूणिकोऽप्यागतस्तत्र, तार्क्ष्यव्यूहं व्यधाद्वले || न्यधाच्चमूपतित्वे च कालं कालमिवोत्कटम् ॥ ५५ ॥ व्यक्त
प्रथमाध्यय
नम् (१)