________________
उत्तराध्ययन
| कार्य हि, खच्छायातोऽपि शङ्कते ॥ तद्दर्शनपथादस्या-पसरामि शनैः शनैः ॥ १२ ॥ ध्यात्वेति स पुरोऽचालीत्, * द्वितीयमध्यक्षुल्लोऽथ प्राप निम्नगाम् ॥ तृषार्तोऽपि न तत्तोय-मपिबच दृढव्रतः ॥ १३॥ अन्ये त्वाहुरुदन्यानि, बाधितः स
यनम् (२) शिशुभृशम् ॥ शुष्यत्तालुमुखोरस्क-श्चेतसीति व्यचिन्तयत् ॥ १४ ॥ पिबाम्यऽनादेयमपि, नाऽऽदेयं वारि साम्प्रतम् ॥ प्रायश्चित्तं ग्रहीष्यामि पश्चात्सद्गुरुसन्निधौ ॥ १५॥ विमृश्येति समुत्पाट्य, पातुमअलिना जलम् ॥ निन्ये यावन्मुखस्याग्रे, सोऽध्यासीदिति तावता ॥ १६ ॥ पिबामीमान् कथं जीवा-नहं विज्ञातजैनगीः ॥ उदबिन्दौ यदेकत्रा
ऽसङ्खयजन्तून् जिना जगुः ॥ १७ ॥ त्रसाः पूतरमत्स्याद्याः, स्थावराः पनकादयः ॥ नीरे स्युरिति तद्घाती, सर्वेषां X हिंसको भवेत् ॥ १८ ॥ तत्कियद्भिर्दिनैर्यान्ति, रक्षिता अपि ये ध्रुवम् ॥ तान् प्राणान् रक्षितुं दक्षः, परप्राणान्नि- |
हन्ति कः ? ॥ १९ ॥ सजीवं जीवनमिदं, तन्न पास्यामि सर्वथा ॥ निर्णीयेति शनैर्नद्यां, स मुमोचाजलेर्जलम् ॥२०॥ बालोऽप्यबालधैर्यस्ता-मुत्तीर्य तटिनी ततः ॥ तत्तीर एव सोऽपत-तृष्णया गन्तुमक्षमः ॥ २१ ॥ धर्मस्थैर्य दधचित्ते, पिपासाविवशोऽपि सः॥ स्मृतपञ्चनमस्कारो, विपद्य त्रिदिवं ययौ ॥ २२ ॥ प्रयुज्याथावधिज्ञानं, ज्ञात्वा पूर्वभवं निजम् ॥ पुरो गत्वा स्थितं तातं, प्रेक्ष्य खाङ्गे प्रविश्य च ॥ २३ ॥ अन्वगाद्धनमित्रपि, ततश्चलयितुं सुरः॥ समायान्तं सुतं दृष्ट्वा, हृष्टः सोऽप्यचलत्पुरः ॥ २४ ॥ [ युग्मम् ] अथोदन्या व्यथार्तानां, मुनीनामनुकम्पया ॥ धनशर्माऽमरो भूरि-गोकुलान्यध्वनि व्यधात् ॥ २५॥ तेभ्योऽधिगत्य तक्रादि, साधवः खास्थ्यमासदन ॥ सुधाकुण्डे
UTR-1