________________
उत्तराध्ययन
तृतीयमध्ययनम् (३)
।। २४३॥
| न्मते चाहमपि, श्राद्धोऽन्यो वाऽस्मि तत्कथम् ॥ यूयं मां श्रावकं ब्रूत, खयमव्यक्तवादिनः? ॥ ३७॥ अथ चेत्प्रतिपद्येत, व्यवहारनयस्तदा ॥ निर्ग्रन्थश्रमणान् युष्मान् , श्रद्दधाम्यहमुत्तमान् ॥ ३८ ॥ ततस्ते लजिता बाढं, संबुद्धा भूभुजो |
गिरा ॥ श्रमणाः स्मो वयमिति, निश्शङ्क प्रतिपेदिरे ॥ ३९ ॥ ऊचुश्चैवं चिरभ्रान्ताः, साधु राजंस्त्वया वयम् ॥ Ke सन्मार्ग प्रापिता मार्ग-दर्शिनेव विलोचनाः॥ ४० ॥ ततोऽवादीनृपो युष्मान् , प्रतिबोधयितुं मया ॥ अयुक्तं विदधे
यत्त-न्मर्षणीयं महर्षिभिः ॥ ४१ ॥ इत्युदीर्य बहुमानपूर्वकं, तेन भूपतिवरेण वन्दिताः ॥ साधवः पुनरवाप्तबोधयः, पूर्ववजगति ते विजहिरे ॥ ४२ ॥ इति तृतीयनिह्नवकथा ॥३॥ __ "खामिमोक्षाद्गते विंश-त्यधिकेऽब्दशतद्वये ॥ उत्पन्नस्याऽथ तुर्यस्य, निह्नवस्य कथां ब्रुवे ॥१॥" "तथाहि" नगयाँ मिथिलाख्यायां, चैत्ये लक्ष्मीगृहाभिधे ॥ समवासार्दुराचार्याः, श्रीमहागिरिसंज्ञकाः ॥ २॥ तेषां शिष्यस्य कोडिन्ना-ख्यस्य शिष्योऽभवत्सुधीः ॥ अश्वमित्राभिधः पूर्व-पठनोद्यतमानसः ॥३॥ पूर्व विद्यानुप्रवादा-भिधाने दशमेऽन्यदा ॥ तस्य नैपुणिकं वस्तु, पठतोऽर्थोऽयमागमत् ॥ ४॥ वर्तमानक्षणगता, जीवा नैरयिकादयः ॥ वैमानिकान्ताः सर्वेऽपि, व्युच्छेत्स्यन्ति क्षणान्तरे ॥ ५॥ इह विप्रतिपन्नः स, प्रत्यपद्यत सर्वथा ॥ जीवादीनां पदार्थानां, समुच्छेदं प्रतिक्षणम् ॥ ६॥ ऊचे च सर्वथा सर्व, वस्तूत्पन्नमनुक्षणम् ॥ याति नाशं यथा शक्र-चापविद्युद्घनादयः ॥ ७॥ इत्यूचानं तमाचार्याः, स्माहुरेवं महाधियः ॥ सर्वथा वस्तुनो नाशं, मा खीकार्षीः प्रतिक्षणम् ॥ ८॥
UTR-1