________________
॥ १७८ ॥
सैन्याध्वानं विहाय सः॥ नश्यन्नपि नृपस्यैव, पुरोगाईवयोगतः ॥ १३९ ॥ नृपोऽपि प्रेक्ष्य तं हस्ति-स्कन्धादुत्तीर्य चाऽनमत् ॥ आह स्म चाऽहो! भाग्यं मे, यूयं यदिह वीक्षिताः ! ॥ १४० ॥ तत्कृत्वाऽनुग्रहं खामि-न्म-IK यीदं मोदकादिकम् ॥ एषणीयं प्रासुकं च, गृह्यतां गृह्यतां द्रुतम् ॥ १४१ ॥ नाऽद्य भोक्ष्येऽहमित्युच्चै-र्वदन् सूरिस्तु नाऽऽददे ॥ पात्रस्थो भूषणौधो मा, दृश्यतामिति चिन्तयन् ! ॥ १४२ ॥ तं मुञ्च मुञ्चेत्यूचानं, भिया भूपस्तु नाऽमुचत् ॥ हिया न नेति जल्पन्ती, नवोढां रमणो यथा !॥ १४३ ॥ भूभुजा मुहुराकृष्ट-मपि सूरिः पतगृहम् ॥ न मुमोच नवोढा स्त्री, भाकृष्टमिवांशुकम् !॥ १४४ ॥ ततः प्रसह्य तत्पाणे-स्तमाच्छिद्य पतगृहम् ॥ तत्र यावन्नृपः क्षेमु-मारेभे मोदकादिकम् ॥ १४५॥ तावत्स तानलङ्कारा-निरीक्ष्य कुपितो भृशम् ! ॥ तमाचार्यमुवाचैवं, भृकुटीविकटाननः ॥ १४६ ॥ अरे पाप ! त्वया नूनं, पुत्रा व्यापादिता मम ॥ नो चेत्कथममी तेषा-मलङ्कारास्तवान्तिके॥१४७॥ रे दुष्ट ! द्विष्ठ ! पापिष्ठ !, साधुवेषविडम्बक ! ॥ यास्यसि त्वं कथं जीवन् , व्यापाद्य मम नन्दनान् ? ॥१४८ ॥ श्रुत्वेति भूभृतो भाषां, साध्वसाकुलमानसः ॥ अधोमुखः सोऽनूचानो-ऽनूचानो ध्यातवानिति ॥१४९॥ अहो! विमूढचित्तेना-कार्यमेतत्कृतं मया ॥ यदेतदीयपुत्राणा- माददे भूषणव्रजः! ॥१५०॥ मत्पातकं च सकलं, ज्ञातं भूखामिनाऽमुना ॥ तदसौ मां कुमारेण, मारयिष्यति केनचित् ! ॥१५१॥ पाप्मनो निखिलस्यापि, फलमेतदुपस्थितम् ॥ इदानीमेव तत्कोऽत्र, शरणं मे भविष्यति ? ॥ १५२ ॥ अथवा पूर्वमेवेद- मविमृश्य व्यधामहम् ॥
UTR-1