Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/600030/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // श्रीजिनाय नमः ॥ ॥ श्रीपंचसंग्रहटीका - नाग चोथो ॥ मूलकर्ता - ( श्रीचं महत्तर ) - टीकाकार - ( श्रीमलयगिरिजी ) पावी प्रसिद्ध करनार. पंति श्रावक हीरालाल हंसराज ( जामनगरवाला ) 1966. सने 1710 A. श्रीकैलाससागरसूरि ज्ञा श्रीमहावीर जैन आराधना केन्द्र कोवा ( गाधीनगर) पि 382009 - किं. रु. 9-5-0 Page #2 -------------------------------------------------------------------------- ________________ जामनगर जैनन्नास्करोदय लापखानामां डाप्यु. Page #3 -------------------------------------------------------------------------- ________________ लाग 101 ॥ ॥ श्रीजिनाय न्म्ः॥ ॥ अथ श्रीपंचसंग्रहटीका प्रारभ्यते ॥ ( चतुर्थो नागः) ___ मूलक -( श्रीचंदर्षिमहत्तर )-टीकाकार-( श्रीमलयगिरिजी) उपावी प्रसिःकरनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) संप्रत्युत्तरप्रकृतिविषयां तां चिकीर्षुराह ॥ मूलम ॥-michttss चनहा । धुवोदयाणं तिहा न अजहन्ना ॥ सेसविगप्पा 'वि. हा । सबविगप्पा न सेसाणं ॥ 4 ॥ व्याख्या-मिथ्यात्वस्याऽजघन्या स्थित्युदीरणा चतुविधा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तत्र मिथ्यादृष्टेः प्रश्रमं सम्यक्त्वमुत्पादयतो मि. च्यात्वस्य प्रयमस्थितौ समयाधिकावलिकाशेषायां जघन्या स्थित्युदोरणा, सा च सादिरध्रुवाच. सम्यक्त्वाच्च प्रतिपततोऽजघन्या, सा च सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे अन्न Page #4 -------------------------------------------------------------------------- ________________ टीका वसं व्यत्नव्यापेकया. तथा ध्रुवोदयानां पंचविधज्ञानावरणचक्षुरचक्षुरवधिकेवलदर्शनावरणपंचवि- नाग धांतरायतैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुनाशुनागुरुलघुनिर्माणाख्यानां सप्तचत्वारिं शसंख्यानामजघन्या स्थित्युदीरणा विधा त्रिप्रकारा, तद्यथा-अनादिर्बुवा अध्रुवा च. ta17शा श्राहि-झानावरणपंचकांतरायपंचकचक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणां चतुर्दशप्रकृती. नां वीणकषायस्य स्वगुणस्थानस्य समयाधिकावलिकाशेषे वर्तमानस्य जघन्या स्थित्युदीरणा, सा च सादिरध्रुवा च, शेषा सर्वाप्यजघन्या, सा चाऽनादिः सदैवनावात्. ध्रुवाध्रुवे पूर्ववत. तैजससप्तकादोनां त्रयस्त्रिंशत्संख्यानां नामप्रकृतीनां जघन्या स्थित्युदीरणा सयोगिकेवलिचरमसमये प्राप्यते, सा च सादिरध्रुवा च, ततोऽन्या सर्वाप्यजघन्या, सा चाऽनादिः, धूवानवे पूर्ववत्. एतासामेव मिथ्यात्वादिप्रकृतीनामष्टचत्वारिंशत्संख्याकानां शेषविकल्पा) नत्कृष्टानुत्कृष्टजघन्यरूपा विधा हिप्रकारास्तद्यथा-सादयोऽध्रुवाश्च. तथाहि-एतासामुत्कृ- ॥ 102 मटा स्थित्युदीरणा मिथ्यादृष्टेरुत्कृष्टे संक्लेशे वर्तमानस्य कियत्कालं प्राप्यते, ततः समयांतरे तस्याप्यनुत्कृष्टा, ततो हे अपि साद्यध्रुवे, जघन्या च प्रागेव नाविता. शेषाणां च प्रकृतीनां Page #5 -------------------------------------------------------------------------- ________________ पंचसं जाग टीका दशोत्तरशतसंख्यानां सर्वेऽपि विकल्पा नत्कृष्टानुत्कृष्टजघन्याजघन्यरूपा विविधास्तद्यथा4 सादयोऽध्रुवाश्च. साद्यध्रुवत्वं चाध्रुवोदयत्वाचावनीयं. कृता साद्यादिप्ररूपणा ॥ 7 ॥ संप्रत्यहादस्य स्वामित्वस्य च प्रतिपादनार्थमाह ॥ मूलम् ॥-सामित्न्क्स्साव्या । हसिकमेण तुल्लान ॥ बाहुल्लेणं विसेस । जं जा. - ताण तं वो ॥ 4 ॥ व्याख्या-स्वामित्वाशदौ इह स्थित्युदीरणाधिकारे स्थितिसंक्र. मेण तुल्यौ बाहुल्येन वेदितव्यौ, यथा स्थितिसंक्रमे स्वामित्वमाडेदश्च प्रागन्निहितस्तत्रापि बाहुल्येनावगंतव्य इत्यर्थः. विशेषस्तु यो यासां विद्यते तं तासां वक्ष्ये ॥ 40 ॥ एतदेव नावयति ॥ मूलम् ॥-अण्तोमुहुन्हीन्ना । सम्मे मीसंमि दोहि मिस्स ॥ श्रावलियुगेण हीणा । बंधुक्कोसाण परमाई ॥ 4e ॥ व्याख्या-मिथ्यात्वस्य स्थितिः सप्ततिसागरोपमकोटीकोटीप्रमाणा अंतर्मुहूओंना सती सम्यक्त्वे नदीरणायोग्या, मिश्रे सम्यग्मिथ्यात्वे पुनः सैव मिथ्यात्वस्थिति:न्यामंतर्मुहूर्ताच्यां होना नदीरणायोग्या. श्यमत्र नावना-सप्ततिसाग Page #6 -------------------------------------------------------------------------- ________________ पंचसं रोपमकोटीकोटीप्रमाणा मिथ्यात्वस्य स्थितिमिश्यावृष्टिना सता बघा, तोतर्मुहू कालं या- नाग 4 - वत् तत्रैव मिथ्यात्वे स्त्रित्वा सम्यक्त्वं प्रतिपद्यते, ततः सम्यक्त्वे सम्यग्मिथ्यात्वे चांतर्मुदू. नौनां मिथ्यात्वस्थिति सकलामपि संक्रमयति. संक्रमावलिकायां चातीतायामुदीरणायोग्या, 10 तत्र संक्रमावलिकातिकमेऽपि सांतर्मुहूओंनैव. ततः सम्यक्तवस्यांतर्मुदूओनसप्ततिसागरोपमा कोटीकोटोप्रमाणा नत्कृष्टास्थितिरुदीरणायोग्या, ततः कश्चित्सम्यक्त्वेऽप्यंतर्मुइन स्थित्वा सम्यग्मिथ्यात्वं प्रतिपद्यते. ततः सम्यग्मिथ्यात्वमनुन्नवतः सम्यग्मिथ्यात्वस्यांतर्मुहूर्तहिकोना सप्ततिसागरोपमकोटीकोटीप्रमाणा नत्कृष्टा स्थितिरुदीरणायोग्या. तथा नदये सति बंधोत्कृष्टानां ज्ञानावरण. पंचकांतरायपंचकदर्शनावरणचतुष्टयतैजससप्तकवर्णादिविंशतिनिर्माणास्थिराशुनागुरुलघुमिथ्यात्वषोडशकषायत्रसबादरपर्याप्तप्रत्येकदुःस्वरदुर्लगानादेयायशःकीर्निवैक्रियसप्तकपंचेंशि- * \?च्थ्म्म् 2 यजातिमसंस्थानोपघातपराघातोच्छ्वासासातवेदनीयोद्योताशुन्नविहायोगतिनीचैर्गोत्ररूपाणां षडशीतिप्रकृतीनां परमा नत्कृटा स्थितिरावलिकाचिकेन हीना नदीरणायोग्या. तथाहि Page #7 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 185 ॥ सां प्रकृतीनामुत्कृष्टां स्थितिं बध्वा बंधावलिकायामतीतायामुदयावलिकात नृपरितनों स कलामपि स्थितिमुदीरयति तत सामावलिका छिकहोना उत्कृष्टा स्थितिरुदीरणायोग्या. इद सम्यक्त्वस्यांतर्मुहूर्त्तमदाबेदः सम्यग्मिथ्यात्वस्यांतर्मुहूर्त्तहिकं बंधोत्कृष्टानां त्वावलिका हिकं, तत्तदयवतश्च स्वामिनः ॥ 4 ॥ ॥ मूलम् ॥ - मणुयाणुपुविश्राहार-देवदुग सुहुमविगलतियगाणं ॥ श्रयावस्स य परिवरुण - मंतमुहुहीणमुक्कोसो ॥ 50 ॥ व्याख्या - मनुजानुपूर्व्याहारकसप्तकं, देवधिकं देवगतिदेवानुपूर्वीक्षणं, सूक्ष्म त्रिकं सूक्ष्मापर्याप्तसाधारणरूपं, विकलत्रिकं द्वित्रिचतुरिंडियजातिरूपं श्रातपनाम, इत्येतासां सप्तदशप्रकृतीनां या नत्कृष्टा स्थितिः, सा नत्कृष्टबंधात्मतिपत सति अंतर्मुहूर्तेन हीना नदीरणायोग्या. इयमत्र ज्ञावना - इह कश्वित्तथाविधपरिणामविशेषतो नरकानुपूर्व्या नत्कृष्टां स्थितिं विंशतिसागरोपमकोटी कोटी प्रमाणां बध्ध्वा ततः शुपरिणाम विशेषतो मनुष्यानुपूर्व्याः पंचदशसागरोपमकोटी कोटी प्रमाणां बहुमारजते. तत स्तस्यां मनुष्यानुपूर्वीस्थितौ बध्यमानायां प्रावलिकाया नपरि बंधावलिकादीनामावलिकात नाग ॥ 108 Page #8 -------------------------------------------------------------------------- ________________ टीका पंचसं नपरितनी सर्वामपि नरकानुपूर्वी स्थितिं संक्रामयति. ततो मनुष्यानुपूर्या अपि विंशतिसाग- नाग रोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जाता, मनुष्यानुपूर्वी च बनन् जघन्ये नाप्यंतर्मुहू कालं यावद्वधाति. ॥ तच्चांतर्मुदूर्जमावलिकोनविंशतिसागरोपमकोटीकोव्यास्त्रुध्यति बंधानंतरं च कालं कृत्वाश अनंतरसमये मनुष्यानुपूर्वीमनुन्नवतस्तस्या नत्कृष्टा स्थितिरंतर्मुहूर्तोना विंशतिसागरोपमकोटीकोटीप्रमाणा नदोरणायोग्या. ननु मनुष्यगतेरपि पंचदशसागरोपमकोटीकोट्यो बंधेनो. स्कृष्टा स्थितिः प्राप्यते, तश्रा मनुष्यानुपूर्या अपि, न त्वेकस्या अपि विंशतिसागरोपमकोटी. - कोट्यः, तत नन्ने अपि संक्रमोत्कृष्ट संक्रमोत्कृष्टत्वाविशेषे च कथं मनुष्यगतेरिव मनुष्यानु पूर्व्या अपि पावलिकात्रिकहीना नत्कृष्टा स्थितिरुदोरणायोग्या न नवति ? तदयुक्तं, मनुष्याअनुपूर्त्या अनुदयसंक्रमोत्कृष्टत्वात्. नक्तं च प्राक्-'मणुयाणुपुचिमीसग । आहारगदेवजुय- 1r विगलाणि ॥ सुहुमाइतिगं तिछं । अणुदयसंकमणा नकोसा ॥ 1 ॥ ' अनुदयसंक्रमोत्कृटानां चोक्तयुक्त्यांतर्मुढोनाया एवोत्कृष्टस्थितेरुदीरणायोग्यत्वात्, मनुष्यगतिस्तूदयसंक्रमो Page #9 -------------------------------------------------------------------------- ________________ नाग टीका प्रकृत्यंतर पंचसं त्कृष्टा, ततस्तस्या पावलिकात्रिकहीनैवोत्कृष्टा स्थितिरुदीरणायोग्या. तथा आदारकसप्तकमप्र- - मनेन सता तद्योग्योत्कृष्टसंक्लेशेनोत्कृष्टस्थितिकं बई तत्कालोत्कृष्टस्थितिकस्वमूलप्रकृत्यन्निन प्रकृत्यंतरदलिकं च तत्र संक्रमितं, ततस्तत्सर्वोत्कृष्टांतःसागरोपमकोटीकोटीस्थितिकं जातं. ॥ 1 ॥ बंधानंतरं चांतर्मुहूर्त्त स्थित्वा आहारकशरीरमारनते. तच्चारत्नमाणो लब्ध्युपजीवनेनौत्सु क्यत्नावतः प्रमादनाग्नवति. ततस्तस्य प्रमत्तस्य सत आहारकशरीरमुत्पादयत आहारकसप्तकस्यांतर्मुहूर्नोना नत्कृष्टा स्थितिरुदीरणायोग्या. तथा कश्चित्तथाविधपरिणामविशेषनावतो नरकगतेरुत्कृष्टां स्थिति विंशतिसागरोपमकोटीकोटीप्रमाणां बध्वा ततः शुनपरिणामविशेपन्नावतो देवगतरुत्कृष्टां स्थिति दशसागरोपमकोटीकोटीप्रमाणां बहुमारनते. ततस्तस्यां देवगतिस्थितौ बध्यमानायां प्रावलिकाया नपरि बंधावलिकाहीनामावलिकात नपरितनी स मपि नरकगतिस्थिति संक्रमयति. OM ततो देवगतेरपि विंशतिसागरोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जाता. OM देवगतिं च बनन जघन्येनाप्यंतर्मुहूर्त्त कालं यावनाति. तच्चांतर्मुहूर्तमावलिकोनविंशतिसा m॥100 Page #10 -------------------------------------------------------------------------- ________________ पंचसं टीका 108 ना गरोपमकोटी कोट्यास्ट्यति. बंधानंतरं च कालं कृत्वा अनंतरसमये देवो जातः, ततस्तस्य देवत्वमनुजवतो देवगतेरंतर्मुहूर्तोना विंशतिसागरोपमकोटीकोटीप्रमाणा उत्कृष्टा स्थितिरुदी - योग्य जवति ननूक्तयुक्त्यनुसारेणावलिकाधिकांतर्मुहूर्तेनेति प्राप्नोति, कथमुच्यते अंतमुहूर्तोति ? नैष दोषः यतश्वावलिकाप्रकेपेऽपि तदंतर्मुहूर्तमेव केवलं वृहत्तरमवगंतव्यमिति. एवं देवानुपूर्व्यापि वाच्यं एवं शेषाणामपि प्रकृतीनां नत्कृष्टा स्थितिरुदीरणायोग्या यथायोग्यं जावनीया. तच्चामूषामनुदयसंक्रमोत्कृष्ट स्थितीनां प्रकृतीनामंतर्मुहूर्तोना नृत्कृष्टास्थितिरुदीरणायोग्या जवतु आतपनामधोत्कृष्टं ततस्तस्य बंधोदयावलिका हिकर हितैवोत्कृष्टा स्थितिरुदीरणाप्रायोग्या प्राप्नोति, कथमुच्यते अंतर्मुहूर्तोनेति ? तदयुक्तं, श्रातपनाम्नोऽनुदय - धोत्कृष्टत्वात्. अनुदयबंधोत्कृष्टानां चांतर्मुहूर्त्तेनाया एवोत्कृष्ट स्थितेरुदीरणायोग्यत्वात् तत्रातपनाम्न इयं ज्ञावना - इह देव एवोत्कृष्टसंक्लेशे वर्तमान एकेंश्यिप्रायोग्याला मातपस्थावरैकेंश्यिजातीनामुत्कृष्टां स्थितिं बध्नाति, नान्यः, स च तां च बध्ध्वा तत्रैव देवनवे अंतर्मुहू कालं यावन्मध्यम परिणामोऽवतिष्ठते ततः कालं कृत्वा बादरपृथ्वी कायिकेषु मध्ये समुत्पद्य - भाग 4 ॥ 10 Page #11 -------------------------------------------------------------------------- ________________ पंचसं - टीका ॥ 1 ॥ ते. समुत्पन्नश्च सन् शरीरपर्याप्त्या पर्याप्त आतपनामोदये वर्तमानस्तदुदीरयति. तत एवं सति तस्यांतर्मुहूओंनैवोत्कृष्टा स्थितिरुदीरणायोग्या नवति. आतपग्रहणं चोपलक्षणं. तेनान्यासामप्यनुदयबंधोत्कृष्टानां स्थावरैकेंघियजातिनरकहिकतिर्यग्छिकौदारिकसप्तकांत्यसंहनननिज्ञपंचकरूपाणामेकोनविंशतिसंख्यानां प्रकृतीनामंतर्मुहूर्नोना नत्कृष्टा स्थितिरूदीरणायोग्या वेदितव्या. तत्र स्थावरैकेंश्यि जात्यो वना प्रागेवोक्ता. नरकहिकस्य तु तियडियो मनुष्यो वा नत्कृष्टां स्थिति बध्वा, नत्कृष्टस्थितिबंधानंतरं चतसृष्वधस्तनपृ. थिवीषु मध्ये अन्यतरस्यां पृथिव्यां समुत्पद्यते. तस्य च प्रथमसमये नरकगतेरंतर्मुहूर्नेन ही. ना सर्वापि स्थितिविंशतिसागरोपमकोटीकोटीप्रमाणा नदीरणायोग्या नवति. न वरं नरका. नुपूर्व्या अपांतरालगतौ, तथा नारकस्तियग्छिकौदारिकसप्तकांत्यसंहननानामुत्कृष्टां स्थिति । बध्ध्वा ततो मध्यमपरिणामः सन् तत्रैवांतर्मुहूर्त स्थित्वा तिर्यक्तूत्पन्नस्तामुत्कृष्टां स्थितिमंत- ंदूतोनामुदीर्य्ति. निशपंचकस्याप्यनुदये नत्कृष्टां स्थितिमुत्कृष्टेन संक्लेशेन बध्वा ततात. - मुदूर्ने गते सति निशेदये तामुत्कृष्टां स्थितिमंतर्मुहुर्नोनामुदीरयति. 10 137 Page #12 -------------------------------------------------------------------------- ________________ पंचसं नाग 4 टीका 2 10 उदयसंक्रमोत्कृष्टानां च प्रकृतीनां मनुजगतिसातवेदनीयस्थिरादिषट्कहास्यादिषट्कवे. दत्रयशुनविहायोगतिप्रश्रमसंस्थानपंचकप्रथमसंहननपंचकोञ्चैर्गोत्ररूपाणामे कोनविंशत्संख्यानामावलिकात्रिकोना नकृष्टा स्थितिरुदीरणायोग्या वेदितव्या. आवलिकात्रिकं च बंधावलि. कासंक्रमावलिकोदयावलिकारूपमवगंतव्यं, सर्वत्रापि च यावता कालेन न्यूनत्वं तावान अझाबेदः, नदयवंतस्तूदीरणास्वामिनः ॥ 5 ॥ ॥ मूलम् ॥ हयसेसातिबठिई । पल्लासंखेजमेत्तिया जाया ॥ तीसे सयोगिपढमे । समये नदीरणुकोसा ॥ 51 ॥ व्याख्या-इह पूर्व तीर्थकरनाम्नः स्थितिः शुरध्यवसायैरपवल्पवर्त्य पद्ध्योपमासंख्येयत्नागमात्रा शेषीकृता. तस्या एतावन्मात्राया हतशेषायाः स्थितेः सयोगिकेवलिनः प्रश्रमे समये या नदीरणा सा नत्कृष्टा नदोरणा. यतः सर्वदैवोत्कर्षतो ऽपि इयन्मात्रैव स्थितिरुत्कृष्टा तीर्थकरनाम्न नदीरणाप्रायोग्या प्राप्यते, नाधिकेति, आयुषां 3 तु चतुर्णामपि स्वस्वोत्कृष्टस्थितिबंधादूर्ध्वमुदयप्रश्रमसमये नत्कृष्टा स्थित्युदीरणा. तदेवमुक्त मुत्कृष्टस्थित्युदीरणास्वामित्वं ॥ 51 ॥ संप्रति जघन्यस्थित्युदीरणास्वामित्वमाह ॥ 10 Page #13 -------------------------------------------------------------------------- ________________ नाग : पंचसं ॥ मूलम् ॥-न्य्कुलाय्वूउओय् । सव्वघाई कसायनिदाणं ॥ अश्हीणसंतबंधो । ज- ___ हननदीरगो अतसो । / 52 ॥ व्याख्या-अत्रसस्त्रसविपकः स्थावरः, जयजुगुप्सातपोद्योताटीका बन नां, सर्वघातिनां च कषायाणां श्राद्यवादशानां निज्ञपंचकस्य च, सर्वसंख्यया एकविंशतिप्र. 10 ॥ कृतीनामतिजघन्यस्थितिसत्कर्मा अतिजघन्यालिनवकर्मबंधश्च सत्कर्मा पेक्षया समं मनाक् अधिकं वा अन्निनवकर्म बध्ननित्यर्थः, जघन्योदीरको जवति. बंधावलिकायामतीतायां जघन्यां स्थितिमुदीरयतीत्यर्थः हातपोद्योतवर्जानामेकोनविंशतिप्रकृतीनां ध्रुवबंधित्वात, आत. पोद्योतयोस्तु प्रतिपदानावात् अन्यत्र जघन्यतरा स्थिति प्राप्यते. इति स्थावर एवोक्तस्व. रूप आसां प्रकृतीनां जघन्यस्थित्युदीरणास्वामी. ॥ 5 ॥ ॥ मूलम् ॥-एगिण्दिय्जोगान्न्ण् । पमिवरका बंधिळण तवेई ॥ बंधालिचरमसमए । त. दागए लेसजाईणं ॥ 53 ॥ व्याख्या-एकेंशियाणामेवोदीरणांप्रति या योग्याः प्रकृतयस्ता एकेंश्यियोग्याः, एकेंश्यिजातिस्थावरसूदमसाधारणनामानः, तासामेकेडियो जघन्यस्थिति सत्कर्मा प्रतिपक्षाः प्रकृतीबध्वा तत्र एकेंश्यिजातहित्रिचतुःपंचेंश्यिजातीः स्थावरसूक्ष्म ॥ 10 Page #14 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ।10॥ साधारणानां त्रसबादरप्रत्येकनामानि तत एवैकेंदियजात्यादिप्रकृती बभ्रन् तदेदी एकेंदियजात्यादिप्रकृतिवेदी बंधावलिकाचरमसमये जघन्यां स्थित्युदीरणां करोति. इयमत्र जावनाएकएण्प्रियः सर्वजघन्य स्थितिसत्कर्मा हरियादिजातीः सर्वा श्रपि परिपाट्या वन्नाति ततस्तद्वंधानंतर मेकेंयिजातिं बहुमारजते ततो बंधावलिकायाश्चरमसमये तस्या एकेंश्यिजातेर्जघन्यां स्थित्युदीरणां करोति. इद बंधावलिकाया अनंतरसमये बंधावलिकाप्रश्रमसमये बा अपि लता नदीरणामायांति, ततो जघन्या स्प्रित्युदीरणा न प्राप्यते इति बंधावलिकायाश्वरमसमये इत्युक्तं, यावता कालेन प्रतिपक्षभूताः प्रकृतीनाति तावता कालेन न्यूना एकैदियजातेः स्थितिर्भवति, ततः स्तोकतरा प्राप्यते इति प्रतिपक्षभूतप्रकृतिबंधोपादानं एवं स्थावर सूक्ष्मसाधारणानामपि जावना कर्त्तव्या, केवलमेतेषां प्रतिपक्षभूताः प्रकृतयस्वसवादर प्रत्येकनामानो बंधयितव्याः, ' तदागए सेसजाइआंति ' तस्मादेकेंदियजावादागतः शेषजातीनां जघन्यां स्थित्युदीर एणां करोति, अत्रापीयं ज्ञावना - एकैडियो जघन्य स्थितिसत्कर्मा एकेंदियजवादुद्धृत्य हींदि - नाग 4 ॥ 1072 Page #15 -------------------------------------------------------------------------- ________________ नाग पंचसं येषु मध्ये समुत्पन्नः, ततः पूर्वबह हीयिजातिमनुनवितुमारनते; अनुन्नवप्रश्रमसमयादा- रन्य एकेंशियजातिं दीर्घकालं बहुं लग्नः, ततस्तत्रैव हीयिजातिं त्रीयिजातिं चतुरिंडिया जाति पंचेंशिय जातिं च क्रमेण बनाति. 13 ॥ एवं च मदांति चत्वार्यतर्मुदूर्नान्यतिकांतानि. ततो दीयिजाति बहुमारनते. ततो बं. 2 धावलिकायाश्चरमसमये तस्या हीयिजातेरेकेंयित्नवप्रायोग्यस्थितिसत्कर्मापेक्षया अंतर्मुहू चतुष्टयबंधावलिकान्यूनाया जघन्यां स्थित्युदीरणां करोति. बंधावलिकाचरमसमयग्रहणे च - कारणं प्रागेवोक्तं. एवं वीडियचतुरिंडियजात्योरपि नावना कार्या. ॥ 53 ॥ ॥ मूलम् |'-unngaashniiytiridug-asaarsNghynnnoksaayaannN // मणुपुविअपऊतईए । सन्निमेवं गागयगे ॥ 5 ॥ ॥ व्याख्या-गादीनां दुर्लगानादेयायशःकीर्तीनां नीचे!. त्रस्य तिर्यग्धिकस्य तिर्यग्गतितिर्यगानुपूर्वीरूपस्य, असारसंहननानां प्रथमवर्जानां पंचानां सं. मदननानां नोकषायाणां हास्यरत्यरतिशोकरूपाणां, वेदानां वक्ष्यमाणत्वात्, नयजुगुप्सयो- स्तूक्तत्वादिह नोकषायशब्देन हास्यरत्यरतिशोका एव गृह्यते. तथा मनुष्यानुपूर्व्या अपर्याप्त Page #16 -------------------------------------------------------------------------- ________________ पंच saM0 टीका 1094 ॥ नाम्नस्तृतीयस्य च वेदनीयस्य सातासातरूपस्य सर्वसंख्यया एकोनविंशतिप्रकृतीनां संज्ञिनि पंचेंर्3इये ' इगागयगत्ति ' एकेशियनवादागते जघन्या स्थित्युदीरणा जयति, जावना वि यं -- एकैंडियो जघन्यस्थितिसत्कर्मा एकैंडिनवादुद्धृत्य पर्याप्तसंशिपंचेंडियेषु मध्ये समुत्पन्नः, नृत्पत्तिप्रश्रमसमयादारभ्य च दुर्जगनामकर्मानुजवन सुनगनामकर्म बृहत्तर मंतर्मुहू कालं यावद्वभाति ततः पुनरपि दुर्जगनाम बहुमारनते. ततो बंधावलिकायाश्चरमसमये पूर्ववदस्य दुर्भगनामकर्मणो जघन्यां स्थित्युदीरणां करोति एवमनादेयायशः कीर्त्यचैर्गोत्राणां बंधो वाच्यः, तथा तेजस्कायिको वायुकायिको वा बादरः सर्वजघन्य स्थिति सत्कर्मा पर्याप्त संज्ञितिर्यक्पचै ईयेषु मध्ये समुत्पन्नः, ततो बृहतरमंतमुहूर्त्त कालं यावन्मनुजगतिं बध्नाति तचानंतरं च तिर्यग्गतिं बध्धुमारनते. ततो बंधावलिकायाश्चरमसमये तस्यास्तिर्यग्गतेर्जघन्यां स्थित्युदीरणां करोति एवं तिर्यगानुपूर्व्या पि वक्तव्यं न वरमपांतरालगतौ तृतीये समये जघन्यायाः स्त्रितेरुदीरणा वाच्या, तथा संदनपंचकस्य मध्ये वेद्यमानं संहननं मुक्त्वा शेषसंहननानां पंचानामपि प्रत्येकं बंधकालोऽति नाग 4 ॥ 1004 Page #17 -------------------------------------------------------------------------- ________________ पंचसं0 टीका पा दीर्घो वक्तव्यः ततो वेद्यमान संहननस्य बंधो, बंधावलिकाचरमसमये च जघन्या स्थित्युदी - रणा. हास्यरत्योः सातवनावना, अरतिशोकयोरसातवद्वेदितव्या. तथा एकेंदियः सर्वजघन्य - मनुष्यानुपूर्वी स्थितिसत्कर्मा एकेंयिनवाद्धृत्य मनुष्येषु मध्ये नृत्पद्यमानोऽपांतरालगत वर्त्तमानो मनुष्यानुपूर्व्यास्तृतीयसमये जघन्यां स्थित्युदीरणां करोति. तथा एकैंडियो जघन्यापर्यातकनाम स्थितिसत्कर्मा एकैंडियन वाढत्या पर्याप्त संझिपंचेंदियेषु मध्ये समुत्पन्नः, नृत्पत्तिप्रश्रमसमयादारभ्य च पर्याप्तकनामवृहत्तरमंतर्मुहूर्त्तं कालं याभाति ततोऽर्यातनाम वध्धुमारनते, ततो बंधावलिकाचरमसमये पूर्ववदस्याऽपर्याप्तनानो जघन्यां स्प्रित्युदीरणां करोति तथा एकेंडियौ जघन्यसातावेदनीय स्थितिसत्कर्मा एकैरियनवादुद्धृत्य पर्याप्त कसं शिपंचइ दियेषु मध्ये समुत्पन्न नृत्पत्तिप्रथमसमयादारभ्य च सातवेदन यमनुजवन असावेदनीयं वृहत्तरमंतर्मुहूर्त्तं कालं यावद्दध्नाति ततः पुनरपि सातं बध्धुमारजते. ततो बंधावलिकायाश्चरमसमये पूर्वबदस्य सातावेदनीयस्य जघन्य स्थित्युदीरणास्वामी, एवमसात वेदनीयस्यापि दृष्टव्यं केवलं सातावेदनीयस्थाने सातवेदनीयमुच्चारणीयं, नाग 4 ॥ 10 ॥ Page #18 -------------------------------------------------------------------------- ________________ चसं नाग4 ऊए असातवेदनीयस्थाने सातवेदनीयमिति ॥ 5 ॥ ॥ मूलम् ॥-अमणागयस्स चिरठि । अंते देवस्स नारगस्लावा ॥ वेनवं गईणं अणु-पुणं तश्यसमए ॥ 55 ॥ व्याख्या-अमनस्कादसंझिपंचेंझियादुध्धृत्य देवेषु नारकेषु वा मध्ये समागतस्य चिरस्थित्यंते स्वस्वदीर्घायुःस्थित्यंते वैक्रियांगोपांगदेवगतिनरकगतिरूपा-2 तणां तिसृणां प्रकृतीनां जघन्या स्थित्युदीरणा देवनारकानुपूर्योश्च तृतीये समये. एतयुक्तं न वति-असं झिपंचेंडियः सर्वजघन्यां सुरगत्यादिस्थिति बध्वा, बंधानंतरं च दीर्घकालं तत्रैव स्थित्वा देवो नारको वा पल्योपमासंख्येयत्नागप्रमाणायुर्जातः, ततस्तस्य देवस्य नारकस्य वा स्वस्वायुश्चरमसमये वर्तमानस्य यथायोगं देवगतिक्रियांगोपांगनाम्नां च जघन्या स्थित्युदीरणा, तथा स एवासंझिपंचेंश्यिओ देवस्य नारकस्य वा नवस्यापांतरालगतौ वर्तमानो या श्रासंख्यं देवानुपूर्या नारकानुपूर्याश्च तृतीयसमये जघन्यां स्थित्युदीरणां करोति. ॥ 55 ॥ 16 ॥ // मूलम् ॥-वेय्त्तिय्ण् दिब्दुइयं । संजलगाणं च पढमगठिईए ॥ स्म्याहिगालिगाए। सेसाए नवममेवि दुसु ॥ 16 ॥ व्याख्या-हांतरकरणे कृते सति अधस्तनी स्थितिः प्रथ. ॥ मूल Page #19 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं h टीका 10e॥ मा स्थितिरुच्यते. उपरितनी तु क्षितीया. तत्र प्रश्रमस्थितेः समयाधिकायामावलिकायां शे- षायां वेदत्रिकस्य स्त्रीपुंनपुंसकाख्यस्य, दृष्टिदिकस्य मिथ्यात्वसम्यक्त्वरूपस्य, सूवे तु प्रथमा प्राकृतत्वातू, संज्वलनानां चतुर्णा जघन्या स्थित्युदीरणा नवति. न वरं क्ष्योः सम्यक्त्वसंज्वलनलानयोरुपशमेऽपि, अपिशब्दात्दयेऽपि जघन्या स्थित्युदीरणा वेदितव्या, शेषाणां तु कपकश्रेण्यामेव ॥ 56 ॥ -- ॥ मूलम् ॥-egiNdaagyashhiinn-स्त्त्स्न्नीसु मीसनदयते ॥ पवणो समिश्जहन्नग । समसत्तवेनवियस्सते । / 57 ॥ व्याख्या-अतिहीनसत्ताकः पल्योपमासंख्येयत्नागहीनैकसागरोपममात्रप्रमाणसम्यग्मिथ्यात्वस्योदोरणापगमिष्यति, तस्मिन् समये सम्यग्मिथ्यात्वं प्रतिपन्नोंतर्मुहूर्तचरमसमये सम्यग्मिथ्यात्वस्य जघन्यां स्थित्युदोरणां करोति. एकेंशियसत्कजघन्यस्थितिसत्कर्मणश्च सकाशादधो वर्तमान सम्यग्मिथ्यात्वमुदीरणायोग्यं नवति. ताव- न्मात्रस्थितिके तस्मिन्नेवावश्यं मिथ्यात्वोदयसंन्नवतस्तदुघलनसंन्नवात्. तथा पवनो वायुकायिकः स्वस्तिरात्मस्थितेः प्रमाणं यजघन्यं पायोपमासंख्येयत्नागमात्रहीनौ हौ सागरोप 138 10e Page #20 -------------------------------------------------------------------------- ________________ नाग । __ टीका 11UGI S मसप्तनागौ, तत्समवैक्रियषट्कसत्कर्मा वैक्रियस्य वैक्रियषट्कस्य वैक्रियशरीरवैक्रियसंघातवै. क्रियबंधनचतुष्टयरूपस्यांते तदयांतसमये जघन्यां स्थित्युदीरणां करोति. श्यमत्र नावनाबादरवायुकायिकः पढ्योपमासंख्येयन्नागहीनसागरोपमहितप्तनागप्रमाणवैक्रियषट्कजघन्य स्थितिसत्कर्मा बहुशो वैक्रियमारन्य चरमे वैक्रियारंने चरमसमये वर्तमानो वैक्रियषट्कस्य जघन्यस्थित्युदीरणास्वामी ॥ 5 ॥ ॥ मूलम् ॥-च्न्रुव्स्मि मोदं । मिचं खविनं सुरोत्तमो दो ॥ नकोससंजमंते । जहन्नगाहारगडुगाणं ॥ 50 ॥ व्याख्या--संसारं परिभ्रमन् चतुरो वारान् मोहनीयमुपशमय्य, ततो मिथ्यात्वं, नपलकणमेतत्, सम्यक्त्वं सम्यग्मिथ्यात्वं च कपयित्वा तदनंतरं सुरोनमः सर्वार्थदेवो नूत्वा मनुष्येषु मध्ये समुत्पन्नः, ततो वर्षाष्टकानंतरमुत्कृष्टं कालं देशोनपूर्वकोटिप्रमाणं संयम परिपाल्य अंते कृताहारकशरीरस्य आहारकसप्तकानुनवांतसमये 'पाहारगगाणत्ति' आहारककिस्य, बहुवचनादाहारकसप्तकस्य जघन्या स्थित्युदीरणा. आहारकसप्तकस्थितिसत्कर्मा हि देशोनपूर्वकोटिप्रमाणेन कालेन प्रनूतं कयमुपयाति. ततो ॥11e Page #21 -------------------------------------------------------------------------- ________________ नाग 4 टीका पंचसंदेशोनपूर्वकोटीपर्यंते एव जघन्या स्थित्युदीरणा लन्यते इत्येतौपादानं ॥ 5 ॥ ॥ मूलम् ॥-खीराण्तान्न्ण् खीणे । मिबत्नकमेण चोद्दसएदंपि ॥ सेसाण सजोगते । नि नमुहुत्तगिईगाणं ॥ एए ॥ व्याख्या-वीणांतानां कीलकषायांतानां चतुर्दशानामपि प्रक1NNA । तीनां ज्ञानावरणपंचकचक्षुरचक्षुरवधिकेवलदर्शनावरणांतरायपंचकरूपाणां की वीणकषा की ये मिथ्यात्वक्रमेण जघन्यस्थित्युदोरणा, यथा मिथ्यात्वस्य नदययोग्यायां समयाधिकावलि* काशेषायां स्थितौ जघन्या स्थित्युदीरणा प्रागुक्ता, तथा दीपकषायांतानामपि चतुर्दशप्रकृती नां समयाधिकावलिकाशेषायां स्थितौ जघन्या स्थित्युदीरणा दृष्टव्येतिनावः, तथा शेषाणां म. नुजगतिपंचेंश्यिजातिप्रथमसंहननौदारिकसप्तकसंस्थौनषट्कोपघातपराघातोच्छ्वासप्रशस्तापशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकसुनगसुस्वरफुःस्वरादेययश-कीर्तितीर्थकरोचैर्गोत्रलकणानां धात्रिंशत्प्रकृतीनां पूर्वोक्तानां च नामध्रुवोदीरणानां त्रयस्त्रिंशत्संख्यानां, सर्वसंख्यया पंचषष्टिसंख्याकानां सयोगिकेवलिचरमसमये जिनमुहूर्तस्थितिकाला जघन्या स्थित्युदीरणा, आयुषामप्युदीरणांते जघन्या स्थित्युदीरणा वेदितव्या. तदेवमुक्ता स्थित्युदीरणा. ॥ एए॥ 0 Page #22 -------------------------------------------------------------------------- ________________ पंचसं टीका 12200 ॥ संप्रत्यनुन्नागोदोरणावसरः, तत्र चैतेऽर्थाधिकारास्तद्यथा - संज्ञाप्ररूपणा, शुभाशुभप्ररूपणा, विपाकप्ररूपणा, हेतुप्ररूपणा, साद्यादिप्ररूपणा, स्वामित्वप्ररूपणा च तत्र संज्ञाशुनाशुनविपाक हेतु सूचनार्थमाद -- ॥ मूलम् ॥ - श्रणुजागुदीरणाए । घाईसन्ना य वाणसन्ना य ॥ सुनयाविवागदेऊ । विसेस तयं वत्रं ॥ 60 ॥ व्याख्या - इद संज्ञा द्विधा, घातिसंज्ञा स्थानसंज्ञा च तत्र घातिसंज्ञा त्रिधा, तद्यथा-- सर्वघातिसंज्ञा, देशघातिसंज्ञा, प्रघातिसंज्ञा च स्थानसंज्ञा चतुःप्रकारा, तद्यथा-- एकस्थानको हिस्थानक स्त्रिस्थानकश्चतुःस्थानकश्च. ' सुजयत्ति ' शु. काः, नृपलक्षणमेतत्, प्रशुनाश्च तत्र मतिज्ञानावरणीयादयोऽशुनाः, सातवेदनीयादयस्तु शुभाः, विपाकश्वतुर्विधस्तद्यथा - पुजलविपाकः क्षेत्रविपाको जवविपाको जीवविपाकश्व. दे. तवो व्यक्षेत्रकालजवनावनेदात्पंचधा. एते च घातिसंज्ञाः शुभाशुभताविपाकदेतवः, यथा प्राकू बंधोदयावधी कृत्य प्रतिपादितास्तथा प्रस्यामप्यनुज्ञागोदीरणायां दृष्टव्याः केवलं योऽत्र विशेषो नानात्वं तमहं वक्ष्ये ॥ 60 ॥ तत्र प्रथमतः संज्ञाविशेषमुपदर्शयन्नाद - भाग 4 ॥ 1100 Page #23 -------------------------------------------------------------------------- ________________ नाग 1 टीका पंचसं0 ॥मूल्म् ॥-पुरिसिद्धिविग्घन्य्च्ख्खु । चख्खुसम्माण गिदुगणे वा ॥ मणपऊनपुं- ञो साणं । वच्चासो से सबंधसम्मा ॥ 31 ॥ व्याख्या-पुरुषवेदस्त्रीवेदपंचप्रकारांतरायाचक्षुश्चक्षुर्दर्श E नावरणसम्यक्त्वानामनुनागोदीरणा एकस्थानके विस्थानके वा वेदितव्या. श्यमत्र नावना1101 / पुरुषवेदांतरायपंचकाचक्षुर्दर्शनावरणचक्षुर्दर्शनावरणानां बंधमधिकृत्य चत्वार्यपि रसस्थानानि प्रागुक्तानि, तद्यथा-एकस्थानको हिस्थानकस्विस्थानकश्चतुःस्थानकश्च. अनुनागोदीरणा त्वे. SAM जघन्या एकस्थानके हिस्थानके वा कस्मिंश्चित्, नत्कृष्टा तु सर्वोत्कृष्टे हिस्थानके, न तु त्रिस्थानके चतुःस्थानके वा. स्त्रीवेदस्य बंधमधिकृत्य त्रिप्रकारो रसस्तद्यथा-विस्थानकस्त्रिस्थानकश्चतुःस्थानकश्च. अनुन्नागोदीरणा तूत्कृष्टा हिस्थानके, अनुत्कृष्टा त्वेकस्थानके हिस्थानके वा. सम्यक्त्वस्य पुनर्न किमपि प्रागुक्तं बंधानावातू, नदीरणा तु प्रवर्तते, तत इह तस्य विशेष नच्यते-सम्यक्त्वस्य नत्कृष्टानुनागोदीरणा हिस्थानके, जघन्या त्वेकस्थानके, देशघाती च सम्यक्त्वस्य एकस्थानको हिस्थानको वा रसः.. ___ तथा मनःपर्यायझानावरणनपुंसकवेदयोबंधोक्तस्य व्यत्यासो विपर्यासो वेदितव्यः. य. Page #24 -------------------------------------------------------------------------- ________________ नाग 4 टीका चितिविधो नपुंसकवेदस्य बंधमधिकृत्य रस नक्तस्ततिविधो नपुंसकवेदस्योदीरणायामित्यर्थः, त- द्यथा-प्रनःपर्यायझानावरणस्य बंधमधिकृत्य चतुःप्रकारस्तद्यया-एकस्यानको हिस्थान कस्विस्थानकश्चतुःस्थानकच. नदीरणां तूत्कृष्टामधिकृत्य चतुःस्थानको रसः, अनुत्कृष्टां tv110॥ धिकृत्य चतुःस्यान कस्त्रिस्थानको हिस्थान कश्च, नपुंसकवेदस्य बंधमधिकृत्य रसस्त्रिप्रकारस्त. द्यया-चतुःस्यान कस्त्रिस्थानको छिस्थानकच. नदीरणां तूत्कृष्टामधिकृत्य चतुःस्थानकः, अनुत्कृष्टां त्वधिकृत्य चतुःस्थानकस्त्रिस्थानको विस्थानकश्व. ननु बंधानावे कथमुदीरणायामेकस्थानको रसो नपुंसकवेदस्य प्राप्यते ? नच्यते-कपणकाले रसघातं कुर्वतस्तस्यैकस्थानकस्यापि रसस्य नावात. शेषाणां तु देशघातिप्रकृतीनां बंधसमय, या बंधे चतुःप्रकारो रसस्त पाऽनुनागोदीरणायामपि वेदितव्य इत्यर्थः ॥ 6 ॥ संप्रति देशोपघातिनीनामेव घातित्वमधिकत्य विशेषमुपदर्शयन्नाह ॥ मूलम् ॥--desovghaashyaannN / नदये देसोव हो सबो वा ॥ देसोवघातितोच्चिय । अचख्खुसम्मनविग्घाणं ॥ 6 ॥ व्याख्या--देशोपघातिनीनां ज्ञानावरणचतुष्टयचक्षुरवधि ॥ 10 Page #25 -------------------------------------------------------------------------- ________________ पंचसं TIkA 2103.4 दर्शनावरण नवनेओकप्राय संज्वलनचतुष्टयरूपाणामुदये नदीरणोदयरूपे नदीरणायामित्यर्थः, देशो वा देशोपघाती वा, सर्वो वा सर्वोपघाती वा रसो वेदितव्यः श्रचकुर्दर्शनावरणसम्यक्त्वपंचविधांतरायाणां पुनरुदीरणायां देशोपघात्येव दृष्टव्यः, न सर्वोपघाती ॥ 62 ॥ ॥ मूत्रम् ॥ - बाई गरां च पडुच । सबधाईस होइ जद बंधो ॥ श्रग्धाई वा । पस fear सह ॥ 63 ॥ व्याख्या सर्वघातिनीनां केवलज्ञानावरण केवलदर्शनावरणवादशकषायमिथ्यात्वनिज्ञपंचकरूपाणां घातिसंज्ञां स्थानसंज्ञां च प्रतीत्य यथा बंधे रसो जवति, तश्रोदीरणायामपि वेदितव्यः किमुक्तं जवति ? यथामूत्र प्रकृतीनां बंधे त्रिप्रकारो रस नक्तस्तद्यथा-- चतुःस्थानक स्त्रिस्थानको हिस्पानकश्च यथा सर्वघाती तथोदीरणायामपि दृष्टव्यः केवलमुत्कृष्टोदीरणायां चतुःस्थानकः, अनुत्कृष्टोदीरणायां तु त्रिविधोऽपि तथा अघातिनीनां प्रकृतीनामेकादशोत्तर संख्यानामत्रोदीरणायां स्थानमधिकृत्य यो विशेषस्तं न लामः ॥ 63 ॥ प्रतिज्ञातमेव निर्वादयति ॥ मूलम् ॥ - श्रावरचन प्रायवनरल - सत्ततिरिविगलमणुयतियगाणं ॥ मग्गोदाइचन नाग 4 ॥ 1103 ॥ Page #26 -------------------------------------------------------------------------- ________________ टीका चिसं एवं । गिदिरिसहाश्वएहपि ॥ 6 ॥ तिरिमणुजोगाणं मीस-गरुयखरनरयदेवपुवीगं ॥ नाग 4 KANi नच्चियसो । नदए नदीरणाए य ॥ 65 ॥व्याख्या-स्थाव्र् चतुष्कस्य स्थावरसूक्ष्म साधारणापर्याप्तरूपस्य आतपस्यौदारिकसप्तकस्य, तिर्यक्त्रिकस्य तिर्यग्गतितिर्यगानुपूर्वीति. 10 ॥ र्यगायूरूपस्य, विकलत्रिकस्य चित्रिचतुरिंघियजातिरूपस्य, मनुष्य त्रिकस्य मनुष्यगतिमनुष्यानुपूर्वीमनुष्यायूरूपस्य, तथा न्यग्रोधादीनां न्यग्रोधसादिवामनकुन्जरूपाणां चतुर्णा संस्थानानां, एकेंक्ष्यिजातेर्ववर्षजनाराचादीनां षमा संहननानां, एतासां सर्वसंख्यया क्षात्रिंशत्प्रकृतीनामुदयमधिकृत्य तिर्यङ्मनुष्यप्रायोग्याणां, तथा सम्यग्मिथ्यात्वस्य गुरुखरस्पर्शनाम्नोः, देवनारकानपूर्योश्च सर्वसंख्यया सप्तत्रिंशत्प्रकृतीनामुदये नदीरणायां च विस्थानक एव र. सो वेदितव्यः, नवरं सम्य ग्मिथ्यात्वस्य घातिसंझामधिकृत्य सर्वघात्येव, शेषाणां त्वघाती. तेदवमुक्तो घातित्वं स्थानं चाधिकृत्य विशेषः ॥ 665 ॥ संप्रति शुन्नाशुनत्वे विशेषमाह- ॥ 1104 / / ॥म्ल्म् ॥-स्म्म्त्त्मीस्गान्न्ण् । असुन्नरसो सेसयाण बंधुतं ॥ (गाथाई) व्याख्या-सम्यक्त्वमिश्रयोर्घातिप्रकृतित्वादशुन्न एव रसो वेदितव्यः, अत एव वानुन्नागमधिकृ-1 Page #27 -------------------------------------------------------------------------- ________________ चिसं टीका 105 त्यैते प्रकृती पापे नच्येते. तयुक्तं कर्मप्रकृती-'मीसगसम्मनमविय पावेसु' शेषाणां तु नाग 4 प्रकृतीनां शुन्नाशुनत्वं बंधोक्तं बंधवद् दृष्टव्यं. ॥ अथ कीदृशे अनुनागसत्कर्मणि वर्तमान नत्कृष्टामनुन्नागोदीरणां करोति ? नच्यते ॥ मूलम् ॥ नक्कोसुदीरणा संत-यमि उठाणवझिएवि ॥ ( गाथाई)॥ 66 ॥ व्यार ख्या-नत्कृष्टानुनागोदीरणा सत्कर्मणि अनुनागसत्कर्मणि षट्स्थानपतितेऽपि वेदितव्या. एतदुक्तं नवति-यत्सर्वोत्कृष्टमनुनागसत्कर्म, तस्मिन् अनंतनागहीने, वा असंख्येयत्नाग-2 हीने, वा संख्येयत्नागहीने, वा संख्येयगुणहीने, वा असंख्येयगुणहीने, वा अनंतगुणहीने वा नत्कृष्टानुनागोदीरणा प्रवर्तते. यतोऽनंतानंतानां स्पाईकानामनुनागे कपितेऽप्यनंतानंता. नि स्पईकानि पश्चादवतिष्टते. ततोऽनंतनागेऽपि शेषे मूलानुन्नागसत्कर्मापेक्षया अनंतगुणहीने नन्कृष्टानुनागोदीरणा लन्यते. किं पुनरसंख्येयगुणहीनादावनुन्नागसत्कर्मणीति ? ॥ ॥ 1105 ॥ // 6 // संप्रति विपाकमधिकृत्य विशेषमाह ॥ मूलम् ॥-मोह्न्निय्नान्न्व्र्न्न्ण् । केवलियं दसणं विरयविग्धं ॥ संपुन्नदवजीवे । न 134 Page #28 -------------------------------------------------------------------------- ________________ नाग 4 टीका 10 पनवेसु कुण पागं ॥ 6 ॥ व्याख्या-मोहनीयमष्टाविंशतिन्नेदन्निनं, झानावरणं पंचप्र- कारं, तथा केवलिकं दर्शनं दर्शनावरणं, तथा वीर्य विघ्नं वीर्यातरायमित्येताः पंचत्रिंशत्प्रकृत- यः संपूर्णजीवव्ये पाकं विपाकं कुर्वति, न सर्वेषु पर्याप्तेषु. इदमुक्तं नवति-एताः पंच. . त्रिंशदपि प्रकृतयो च्यतः सकलमपि जोवव्यमुपघ्नंति, पर्यायांस्तु न सर्वानपि, सर्वेषाम. पि पर्यायाणां दंतुमशक्यत्वात्. यथा मेधैरतिनिचिततरैरपि सर्वात्मनांतरितयोरपि सूर्यचंमसोर्न सर्वश्रा प्रनावोऽपनेतुं शक्यते. नक्तं च- सुवि मेहसमुदए । होश पहा चंदसूरापं' इति ॥ 6 ॥ ॥ मूत्रम् ॥-गुरुल्हुगान्न्ण्त्पे-सिएसुच्ख्खुस्स् सेसबिग्घाणं ॥ जोगेसु गहणधरणे नहीणं रूविल्वेसु ॥ 6 ॥ व्याख्या-चक्षुषश्चक्षुर्दर्शनावरणस्य ये गुरुलघुका अनंतप्रादेशिकाः स्कंधास्तेषु विपाकः, तथा शेषाणां विघ्नानामंतरायाणां दानलाननोगोपन्नोगांतराय रूपाणां ग्रहणधारणे योग्येषु पुलव्येषु विपाकः, न शेषेषु. तथा अवध्योरवधिज्ञानावधि दर्शनावरणयो रूपियेष्वेव विपाकः, नाऽरूपिझ्येषु यावत्येव हि विषये चक्षुर्दर्शनादीनि ॥ 1106 / / Page #29 -------------------------------------------------------------------------- ________________ चसं नाग 17 व्याप्रियंते, तावत्येव विषये चक्षुर्दर्शनावरणादीन्यपि, तत नक्तरूपो नियमो न विरुध्यते. ॥ ॥ मूलम् ॥-लेसाणं जह बंधे । हो विवागो न पचन विहो ॥न्व्प्रिन्नाम्क् - वा । निगुणसगुणाण परिणईन ॥ 6 ॥ व्याख्या-नक्तशेषाणां प्रकृतीनां, यथा येषु पुज लादिषु विपाकोऽन्निहितस्तेष्वेवोदीरणायामपि वेदितव्यः, नक्तो विपाकः, संप्रति प्रत्ययः प्ररूपयितव्यः, प्रत्ययो हेतुः कारणमित्येकोऽयः. नदीरणायाश्च प्रत्ययः कषायसहितोऽसहितो वा योगसंझो वीर्यविशेषः, स च धिआ, नवकृतः परिणामकृतश्च. परिणामकृतोऽपि विधा, निर्गुणानां सगुणानां च, परिणतितो निर्गुणपरिणामकृतः सगुणपरिणामकृतश्चेत्यर्थः ॥ 6 ॥ संप्रति यासां प्रकृतीनामनुनागोदारणा न गुणागुणपरिणामकृता, नापि लवकृता, तां निर्दिदिक्षुराह ॥ मूलम् ॥-न्न्र्त्न्नुप्रिन्नामे । अहिय अहोता वि हुंति सुसरजुया ॥ मिनलघुपर- घानकोव । खगश्चनरंसपत्तेया ॥ 70 ॥ व्याख्या-सुस्वरयुक्ताः सुस्वरसहिताः, mRulaghupa. राघातोद्योतशुनविहायोगतिसमचतुरस्रसंस्थानप्रत्येकनामानः प्रकृतयो यद्यपि अधिकमधि ॥ 1107 ॥ Page #30 -------------------------------------------------------------------------- ________________ नाग ' च कृत्य प्राक् नासीरन, तथापि उत्तरतनुमुत्तरवैक्रियमाहारकं वा, तयोः परिणामे करणपरि गामे नजरतनौ क्रियमाणायामित्यर्थः, नदीरणामधिकृत्यावश्यं नवति. तश्रा च सति नात्र का गुणागुणयोः प्राधान्यं, किं तूतरतन्बोरेव, ततो नैतासां प्रकृतीना मुदीरणा, वैक्रिये आहारके 10वा प्रवर्तमाना न गुणागुणपरिणामकृता, नापि नवकृता, किंतु शरीरपरिणामकृता वेदितव्या, ॥ मूलम् ॥-सुन्गाइ नञ्चगोयं । गुणपरिणामा न देसमाईणं ॥ अश्हीणफगानतं सो नोकसायाणं ॥ 1 ॥ व्याख्या--'सुनगादि नवगोयं' इत्यत्र षष्ट्यर्थे प्रथमा. ततोऽयमर्थः-सुनगादीनां सुन्नगादेययशाकी नामुच्चैर्गोत्रस्य च, देशादीनां देशविरतादीनां देशविरतप्रमत्तसंयततादीनामित्यर्थः, अनुनागोदीरणा गुणपरिणामा गुणपरिणामप्रत्यया वेदितव्या. कर्मप्रकृतौ त्वसंख्येया नागा नदीरणायोग्या गुणपरिणामकृता नक्ताः. तश्राहि सुनगादिप्रतिपक्षनूतदुर्जगादिप्रकृत्युदययुक्तोऽपि यो देशविरतिं सर्वविरतिं वा प्रतिपद्यते, त- 3 स्यापि देशविरत्यादिगुणप्रनावतः सुन्नगादीनामेव प्रकृतीनामुदयपूर्विकोदीरणा प्रवर्तते इनि. तथा स्त्रीवेदादीनां नवानां नोकषायाणामतिजघन्यानुनागस्पाईकादारभ्य क्रमेणानंततमो ना ॥ 1107 / Page #31 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं टीका 11 गो देशविरतानां सर्वविरतानां च नदीरणायोग्यो गुणपरिणामः कृतः, कर्मप्रकृतौ त्वेतेषाम- - संख्येयत्नागा नदीरणायोग्या गुणपरिणामकृता उक्ताः॥1॥ ॥ मूलम् ॥-जा जंमि नवे निय्मा। नदीरए तान न्व्निमित्तान्॥ परिणामपञ्चयान । सेसान सईससवच ॥ 7 ॥ व्याख्या-याः प्रकृतीर्यस्मिन् नवे नियमानिश्चयेनोदीरयति, तास्तन्नवप्रत्ययाः, किमुक्तं नवति ? तासां तनवप्रत्यया नदीरणा, यथा नारकन्नवप्रत्यया नरकत्रिकस्य, देवन्नवप्रत्यया देवत्रिकस्य, तिर्यग्नवप्रत्यया तिर्यक्तिकैकहित्रिचतुरिंयिजातिस्थावरसूक्ष्मसाधारणातपनानां, मनुष्यन्नवप्रत्यया मनुष्यत्रिकस्य, एतान्यश्च विंशतिप्रकृतिभ्यो व्यतिरिक्ताः शेषाः परिणामप्रत्ययोदोरणास्ता अध्रुवा एव. यत आद-'सइससवन' यतः सती विद्यमाना सा नदीरणा सर्वत्र सर्वेषु नावेषु सर्वेषु च नवेषूदीरणा । सती अध्रुवोदयानामेव, ततः शेषाः परिणामप्रत्ययोदीरणा अध्रुवोदया एवावगंतव्याः, नदी- रणा च तासां परिणामप्रत्यया निर्गुणपरिणामप्रत्यया दृष्टव्या ॥ 7 ॥ ॥ मूलम् ॥-तिब्य्र्घाईन्निय् । आसऊगुणं पहाणनावेण ॥ नवपञ्चश्या सव्वा । त. 110 / / Page #32 -------------------------------------------------------------------------- ________________ पंचसं नाग 4 111 ॥ 2 हेव परिणामपञ्चश्या ॥ 3 ॥ व्याख्या-तीयकरं घातिकर्मप्रकृतोश्च पंचविधज्ञानावरणन- - वविधदर्शनावरणनोकषायवर्जमोहनीयपंचविधांतरायरूपाः, चशब्दाइक्रिय सप्तकं ध्रुवोदयाश्च तिर्यङ्मनुष्या गुणमाश्रित्य प्रधानन्नावेन गुणप्रत्ययाः प्राधान्यादित्यर्थः, अन्यथा बक्ष अन्यथा परिणाममप्युदीरयंति. ततस्तेषां गुणपरिणामप्रत्ययोदीरणास्तीर्थकरादिप्रत्यया वेदितव्याः. अश्रवा सर्वा अपि प्रकृतयो यथायोगं नवे एवोदीयते. तद्यथा-तिर्यग्गतिप्रायोग्यास्तिर्यग्नवे, मनुष्यगतियोग्या मनुष्यन्नवे, नरकगतियोग्या नरकन्नवे, देवगतियोग्या देवन्नवे. अतः स. अपि प्रकृतयो नवप्रत्ययोदीरणा दृष्टव्याः. या सर्वा अपि प्रकृतीस्तनत्परिणामवशेन प्रनूतरसाः सतीरस्परसाः, अटपरसाः सतीः प्रनूतरसीकृत्योदीरयंति सर्वेऽपि जीवाः, इति स. वा अपि प्रकृतयः परिणामप्रत्ययोदीरणा वक्तव्याः, तदेवं कृता प्रत्ययप्ररूपणा ॥ 73 ॥ सं. प्रति माद्यादिप्ररूपणा कर्तव्या, सा च धिआ मूलप्रकृतिविषया उत्तरप्रकृतिविषया च. तत्र प्रश्रमतो मूलप्रकृतिविषयां तां कुर्वनाह ॥ मूलम् ॥ वेयणिएणुकोसा । अजहन्ना मोहणीए चननेया ॥ सेसघाईण तिविहा। ॥ 11 ॥ Page #33 -------------------------------------------------------------------------- ________________ पंचसं टीका या 1911 ॥ नामगोयाणणुकोसा ॥ 4 ॥ सेसविगप्पा 'विहा । सवे पानस्स होनमुवसंतो ॥ सत्वग- नाग 4 नसाए । नक्कोसनदीरणं कुण ॥ 5 ॥ व्याख्या-वेदनीये वेदनीयस्याऽनुत्कृष्टानुनागोदीरणा चतुर्विधा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तथाहि-नपशमश्रेण्या सूक्ष्मसंपरायगुणस्थानके यहां सातवेदनीयं, तस्य सर्वार्थसिसिंप्राप्तौ प्रथमसमये या नदीरणा, साथ चोत्कृष्टानुन्नागोदीरणा सादिरध्रुवा च. ततोऽन्या सर्वाप्यनुत्कृष्टा, सा चाप्रमत्तगुणस्थानकादौ न नवति, ततः प्रतिपाते च नवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे अन्नव्यन्नव्यापेक्षया. तथा मोहनीयस्याऽजघन्यानुनागोदीरणा चतुर्विधा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तथा मोहनीयस्य जघन्यानुनागोदीरणा सूक्ष्मसंपरायस्य दपकस्य समयाधिकावलिकाशेषायां स्थितौ नवति. सा च सादिरध्रुवा च. शेषकालं त्वजघन्या, सा चोपशांतमोहगुणस्थानके न नवति, ततः प्रतिपाते च नवति, ततोऽसौ सादिः, तत्स्थानम- ॥ 111 ॥ प्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत्. शेषाणां घातिप्रकृतीनां ज्ञानावरणदर्शनावरणांतरायाणां अजघन्यानुन्नागोदीरणा त्रि Page #34 -------------------------------------------------------------------------- ________________ नाग 4 पंचसंधा , तद्यया-अनादिर्बुवा अधुग च. तग्राहि-त्रासां प्रकृतीनां वीणकषायस्य समयाधि- कावलिकाशेषायां स्थितौ जघन्यानुनागोदारणा, सा च सादिरध्रुवा च. ततोऽन्या सर्वाप्यज घन्या, सा चाऽनादिः, सदैवन्नावात्. ध्रुवाध्रुवे पूर्ववत्. तथा नाम्गोत्र्योर्नुत्कृस्स्त्तानुनागोदार्111॥ NA विधा, तद्यथा-अनादिर्बुवा अध्रुवा च. तथाहि-अनयोरुत्कृष्टानुनागोदीरणा सयोगिर केवलिनि, सा च सादिरध्रुवा च. ततोऽन्या सर्वाप्यनुत्कृष्टा, सा चाऽनादिध्रुवोदारणत्वात्, ध्रु. वाध्रुने पूर्ववत्. ' सेसविगप्पा विदनि ' नक्तव्यतिरिक्ताः शेषविकल्पा द्विविधा हिप्रकारास्तयथा-सादयोऽध्रुवाश्च. तश्राहि-चतुर्णा घातिकर्मणामुत्कृष्टानुत्कृष्टा चानुनागोदीरणा मि. च्यादृष्टौ पर्यायेण प्राप्येते, ततो हे अपि साद्यध्रुवे, जघन्या च प्रागेव नाविता. तथा नामगोत्रवेदनीयानां जघन्या अजघन्या चानुन्नागोदोरणा मिथ्यादृष्टौ पर्यायेण लन्येते, ततो हे अपि साद्यध्रुवे, नत्कृष्टा च प्रागेव नाविता. तथा आयुषः सर्वेऽपि लेदा विविधास्तद्यथासादयोऽवाध्रुश्च, सा च साद्यध्रुवता अध्रुवोदीरणत्वादवसेया. तदेवं कृता मूलप्रकृतिविषया साद्यादिप्ररूपणा ॥ 4 ॥ 5 ॥ संप्रत्युत्तरप्रकृतिविषयां तां चिकीर्षुराह Page #35 -------------------------------------------------------------------------- ________________ पंचसं नाग टीका ॥ 1113 ॥ ॥ मूलम् ॥-क्र्क्द्द्गुरुमिबान्न्ण् । अजहन्ना मिनलिहूणणुकोसा ॥ चनहा साश्यव- जा। वीसाए धुवोदयसुन्नाणं ॥ 76 ॥ व्याख्या-कर्कशगुरुमिथ्यात्वानामजघन्यानुन्नागोदीरणा चतुर्विधा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तथाहि-सम्यक्त्वं संयमं च युगपत्प्रतिपत्तुकामस्य जंतोमिच्यादृष्टेमिथ्यात्वस्य जघन्यानुन्नागोदीरणा, सा च सादिरध्रुवा च. ततोऽन्यस्य मिथ्यादृष्टः सर्वाप्यजघन्या. सा च सम्यक्त्वात्प्रतिपततः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत्, कर्कशगुरुस्पर्शयोर्जघन्यानुनागोदीरणा केवलिसमुद्राता. निवर्तमानस्य षष्टे समये नवति. सा च सादिरध्रुवा च समयमात्रत्वात्. ततोऽन्या सर्वाप्यजघन्या, सापि केवलिसमुद्रातानिवर्तमानस्य सप्तमे समये सादिः, तत्स्थानमप्राप्तस्य पुनर. नादिः, ध्रुवाध्रुवे पूर्ववत्, तथा मृदुलघुस्पर्शयोरनुत्कृष्टानुनागोदीरणा चतुर्विधा, सादिरनादिधुवा अध्रुवा च, तथाहि अनयोरुत्कृष्टानुनागोदीरणा आहारकशरीरस्थस्य संयतस्य नवति, सा च सादिरध्रुवा च. ततोऽन्या सर्वाप्यनुत्कृष्टा, सापि चाहारकशरीरमुपदर्शयतः सादिः, तत्स्थानमप्राप्तस्य पु. r''''' 140 Page #36 -------------------------------------------------------------------------- ________________ टीका ॥ 11 ॥ नरनादिः, ध्रुवाध्रुवे पूर्ववत्. तया विंशतेधुंवोदयानां शुनप्रकृतीनां तैजससप्तकस्थिरशुननिर्मा- नाग । णागुरुलघुश्वेतपीतरक्तवर्णसुरनिगंधमधुराम्लकषायरसोष्णस्निग्धस्पर्शरूपाणां सादिवर्जा त्रिधानुत्कृष्टानुन्नागोदीरणा नवति. तद्यथा-अनादिर्बुवा अध्रुवा च. तथाहि एतासामुकटानुनागोदीरणा सयोगिकेवलिचरमसमये, ततोऽन्या सर्वाप्यनुत्कृष्टा, सा चानादिः सदैवन्ना-) वात्, ध्रुवाध्रुवे पूर्ववत् ॥ 6 ॥ ॥मूत्र्म् ॥-अजहन्ना असुन्नधुवो-दयाण तिविहा नवेतिवीसाए ॥ साइअधुवा से. सा । सो अधुवोदयाणं तु ॥ 7 ॥ व्याख्या-अशुन्नध्रुवोदयानां त्रयोविंशतेः प्रकृतीनां पंचविधज्ञानावरणचक्षुरचक्षुरवधिकेवलदर्शनावरणकृष्णनीलरन्निगंधतिक्तकटुरूशीतास्थिरा. शुन्नपंचविधांतरायरूपाणां जघन्यानुनागोदीरणा विधा, तद्यथा-अनादिर्बुवा अध्रुवा च. तथादि-एतासां स्वस्वोदीरणापर्यवसाने जघन्यानुनागोदारणा, सा च सादिरध्रुवा च. ततो. ॥ 111 न्या सर्वाप्यजघन्या, सा चानादिः सदैवन्नावात्. ध्रुवाध्रुवे पूर्ववत्. एतासां सर्वासां पूर्वो. तानां प्रकृतीनां शेषा नक्तव्यतिरिक्ता विकल्याः, तद्यथा-कर्कशगुरुमिथ्यात्वत्रयोविंशती Page #37 -------------------------------------------------------------------------- ________________ पंचसं टीका 1115 ॥ नामुत्कृष्टा जघन्याः, मृलघुविंशतीनां जघन्या जघन्योत्कृष्टाः सादयोऽध्रुवाश्च. तथाहि- नाग । कर्कशगुरुमिथ्यात्वत्रयोविंशतीनामुत्कृष्टानुत्कृष्टा चानुनागोदीरणा मिथ्यादृष्टौ पर्यायेण ल. ज्येते, अशुनप्रकृतित्वात्. ततो हे अपि साद्यध्रुवे, अजघन्या च प्रागेव नाविता. तथा मृदुलघुविंशतीनां जघन्याजघन्या चानुनागोदीरणा मिथ्यादृष्टौ पर्या येण लन्येते, शुनप्रकृति) त्वात्. ततो हे अपि साद्यध्रुवे, नत्कृष्टा च प्रागेव नाविता, तथा शेषाणामध्रुवोदयानां दशो त्तरशतसंख्यानां सर्वे नत्कृष्टानुत्कृष्टजघन्याजघन्यरूपा विकल्पाः सादयोऽध्रुवाश्च, सा च साद्यध्रुवता अध्रुवोदीरणत्वादवसे या. कृता साद्यादिप्ररूपणा ॥ 7 ॥ संप्रति स्वामित्वमन्निधानीयं. तच हिधा, नत्कृष्टोदीरणाविषयं जघन्योदोरणाविषयं च. तत्र प्रश्रमत नत्कृष्टोदीरणास्वामित्वमाह ॥ मूलम् ॥-दान्ना अचख्खूणं । नक्कोसादिम्मि हीणलाइस्स ॥ सुहुमस्स चख्खुणो पुण । तींदिए सवपऊत्ते ॥ 7 ॥ व्याख्या-दानांतरायादीनां पंचानामंतरायप्रकृतीनामचक्षुर्दर्शनावरणस्य च सूदमस्य सूदमैकेंशियस्य हीनलब्धिकस्य सर्वस्तोकदानाद्यचक्षुर्विज्ञा Page #38 -------------------------------------------------------------------------- ________________ नाग 4 टीका और नलब्धियुक्तस्योत्पत्तिप्रथमसमये नत्कृष्टानुन्नागोदारणा. तथा त्रीईये त्रीशियस्य सर्वानिः प- / र्याप्तिन्निः पर्याप्तस्य पर्याप्तिचरमसमये चक्षुर्दर्शनावरणस्योत्कृष्टानुन्नागोदीरणा ॥ 7 ॥ ॥ मूतम् ॥-निहान्न्ण् पंचएदवि । मश्रिमपरिणामसंकिलिष्स्स ॥ पणनोकसायसाए । / 1116 ॥ नरए जेसिम्मत्तो ॥ उए ॥ व्याख्या-मध्यमपरिणामस्य तत्प्रायोग्यसंक्लेशयुक्तस्य स. निः पर्याप्तिन्निः पर्याप्तस्य निशपंचकस्योत्कृष्टानुनागोदीरणाऽत्यंतविशुस्यात्यंतसंक्लिष्टस्य वा, निज्ञपंचकस्योदय एव न नवतीति कृत्वा मध्यमपरिणामग्रहणं पुनः पंचानां नोकरायाणां नपुंसकवेदारतिशोकन्नयजुगुप्सानां असातस्य चोत्कृष्टानुन्नागोदीरणास्वामी नैरयिको ज्येष्टस्थितिक नत्कृष्टस्थितिकः, समाप्तः सर्वानिः पर्याप्तिआनः पर्याप्तो वेदितव्यः |उन्न् ॥ मूलम् ॥-pNciNdiytsbaayr-pjtngsaaysussrgiinnN // वेनविस्सासस्सय । देर वो जेविसम्मत्तो ॥ 7 ॥ व्याख्या-पंचेंशियजातित्रसबादरपर्याप्तसातवेदनीयसुस्वरदेव- * गतिवैक्रियसप्तकोच्छ्वासरूपाणां पंचदशप्रकृतीनां देवो ज्येष्टस्थितिक नत्कृष्टस्थितिकस्त्रयस्त्रिं शत्सागरोपमस्थितिक इत्यर्थः, समाप्तः सर्वानिः पर्याप्तिन्निः पर्याप्तः सर्वविशुः नत्कृष्टा ॥ 1116 Page #39 -------------------------------------------------------------------------- ________________ पंचसं टीका । 1117 ॥ गोदीरा ॥ 80 ॥ ॥ मूलम् ॥ - सम्मत्तमी सगाण । सेकाले गहिदित्ति मित्तं ॥ दासरई पज्जत-गस्त सहसा देवस्य ॥ 81 ॥ व्याख्या - योऽनंतरसमये मिथ्यात्वं गृहीष्यति, तस्य सर्वसं क्लिष्टस्य सम्यक्त्वसम्यग्मिथ्यात्वयोर्यथासंभवमुदये सति उत्कृष्टानुजागोदीरणा तथा सदस्नारदेवस्य सर्वाङ्गिः पर्याप्तिनिः पर्याप्तस्य दास्यरत्योरुत्कृष्टानुजागोदीरणा ॥ 81 ॥ ॥ मूलम् ॥ गइ हुंडुवघायाणि । मखगइ नगचननीय गोयाएं ॥ नेरईन जेडटी । मणुन ते अपजस ॥ 82 ॥ व्याख्या - नरकगतिहुंम संस्थानोपघाताप्रशस्तविहायोगतिदुर्जगदुःस्वरानादेयायशः कीर्त्तिनीचैर्गोत्ररूपाणां नवानां प्रकृतीनां नैरयिको ज्येष्टस्थितिक न त्कृष्टस्थितिकः, सर्वाजिः पर्याप्तिनिः पर्याप्तोऽतिसंक्लिष्ट नृत्कुष्टानुजागोदीरणास्वामी तथा अपर्याप्तनाम्नो मनुष्योऽपर्याप्तश्चरमसमये वर्त्तमान नत्कृष्टानुज्ञागोदीरणास्वामी ॥ 82 ॥ ॥ मूलम् ॥ करकडगुरुसंघयणे । श्रीपुमसंगल तिरिगईणं च ॥ पंचेंदिन तिरिरको । अध्मवासव्वासात ॥ 83 ॥ व्याख्या - कर्कश गुरुस्पर्शयोरादिमवर्जानां पंचानां संहननानां, नाग 4 ॥ 1117 Page #40 -------------------------------------------------------------------------- ________________ नाग 4 * स्त्रीपुरुषवेदयोः, आद्यतवर्जानां चतुर्णा संस्थानानां, तिर्यग्जातेश्व, सर्वसंख्यया चतुर्दशप्रक- तीनां तिर्यकपंचेंशियः संज्ञी, अष्टवर्षायुरष्टमे वर्षे वर्तमानः सर्वसंक्लिष्ट नत्कृष्टानुनागोदीरटीका णास्वामी. ॥ 3 ॥ 111 ॥ // मूलम् ॥-तिग्प्लियान् सम्मत्तो । मणुन मणुयगई नुसननरलाणं ॥ पऊत्ता च. नगश्या । नकोससगानगाणं तु ॥ 4 ॥ व्याख्या-त्रिपल्योपमायुष्कः समाप्तः सर्वान्निः पर्याप्तिन्निः पर्याप्तो मनुष्यः सर्वविशुझे मनुष्यगतिवर्षननाराचसंहननौदारिकसप्तकानाःद् मुत्कृष्टानुनागोदीरणास्वामी. तथा पर्याप्ताश्चतुर्गतिकाः स्वस्वायुषामुत्कृष्टस्थितौ वर्तमाना- स्त्रयाणामायुषां विशु नरकायुषः सर्वसंक्किष्टा नकृष्टानुनागोदीरणास्वामिनो नवंति. 5) ॥ मूलम् ॥-ह्स्स्त्तीइप्ज्त्ता । तन्नामाविगलजाइसुहुमाणं ॥ श्रावर निगोयएगि-दिया*णमिद बायरा न वरं ॥ 5 ॥ व्याख्या-हस्वस्थितिका जघन्यस्थितिकाः पर्याप्तकास्त- नामानो हीडियादिजातिसूक्ष्मनामकर्मानुसारिनामानो विकलेंडियजातीनां सूदमनाम्नश्चोत्कृष्टानुत्तागोदीरणां कुर्वति. एतौक्तं नवति-त्रिचतुरिंझ्यिआः सूदमाश्च सर्वजघन्यस्थिती ॥ 1917 Page #41 -------------------------------------------------------------------------- ________________ पंचसं नाग टीका वर्तमानाः सर्वपर्याप्तिन्निः पर्याप्ताः सर्वसंक्लिष्टा यासंख्यं क्षित्रिचतुरिंडियजातिनाम्नां सू- क्ष्मनाम्नश्चोत्कृष्टानुन्नागोदारणास्वामिनः, ह्रस्व स्थितौ च वर्तमानाः सर्वसंक्लिष्टा नवंतीति तदुपादानं, तथा स्थावरसाधारणैकेश्यि जातिनाम्नां जघन्य स्थितौ वर्तमाना बादरैकेंझ्यिआः सवपर्याप्तिपर्याप्ताः सर्वसंक्लिष्टाः स्थावरनाम्नः स्थावराः साधारणनाम्नः साधारणाः, एकेंदि यजातेरुनयेऽपि नत्कृष्टानुनागोदीरणास्वामिनो वेदितव्याः, बादराणां च महान संक्लेशो नवतीति तपादानं ॥ 5 ॥ ॥ मूलम् ॥-आहार्त्न्नूपूत्त्-गो य चनरंसमन य लहुगाणं ॥ पत्तेयखगएरघाय । तश्यमुत्तीण य विसुःझे ॥ 6 ॥ व्याख्या-दारकतन्वा आहारकशरीरेण पर्याप्तः, आ दारकशरीरसंयुतः, सर्वान्निः पर्याप्तितिः पर्याप्त इत्यर्थः, सर्वविशुः समचतुरस्रसंस्थान- mRulaghusparzapratyekaprazastavihAyogatiparAghAtAnAM तृतीयस्याश्च मूर्तेरादारकशरीरनाम्नः, स- वसंख्यया त्रयोदशप्रकृतीनामुत्कृष्टानुनागोदीरणास्वामी, ॥ 6 ॥ ॥ मूलम् ॥-न्त्त्र्वेन्धि जई । नकोयस्सायवस्स खरपुढवी ॥ नियगगईणं न्न्निया। 11 Page #42 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं तइए समएणुपुत्रीणं ॥ 7 ॥ व्याख्या-उत्तरवैक्रिये वर्तमानो यतिः पर्याप्तः सर्वविशुः न- द्योतनाम्न नत्कृष्टामनुनागोदीरणामाधत्ते. तथा मनुष्यदेवानुपूर्योर्विशुक्षाः, नरकगतितिर्यगाटीका नुपूर्योः संक्लिष्टाः, निजगतीनां स्वस्वगतीनां तृतीयसमये वर्तमाना उत्कृष्टानुन्नागोदीरका 112 ॥ वेदितव्याः ॥ 7 ॥ ॥ मूलम् ॥-जोग्ते सेसाणं । सुन्नाणमियराण चनसुवि गईसु ॥ पजत्तुकमिन्छे । सुलहीणेसु नहोणं ॥ 7 ॥ व्याख्या-सयोगिकेवलिनोंते चरमसमये वर्तमानस्य शेषाणामुक्तव्यतिरिक्तानां शुनप्रकृतीनां तैजससप्तकमृदुलघुवर्जशेषशुनवर्णादिनवकागुरुलघुस्थिरशुनसुलगादेययश कोर्निनिर्माणोच्चैर्गोत्रतीर्थकरनान्मां पंचविंशतिसंख्यानामुत्कृष्टानुनागोदीरणा नवति इतरासां चाशुनप्रकृतीनां मतिश्रुतमनःपर्यायकेवलज्ञानावरणकेवलदर्शनावरणमिथ्या- म त्वषोडशकायकर्कशगुरुवर्जशेषकुवर्णादिसप्तकास्थिराशुन्नरूपाणामेकत्रिंशत्प्रकृतीनां चतका सृष्वपि गतिषु ये मिथ्यादृष्टयः सर्वपर्याप्तिपर्याप्ता नत्कृष्टे संक्लेशे वर्तमाना नत्कृष्टानुनागो ॥ 1120 Page #43 -------------------------------------------------------------------------- ________________ पंचसं0 दीरणास्वामिनः. तथाविधज्ञानावरणदर्शनावरणयोस्तेष्वेव चतुर्गतिषु मिथ्यादृष्टिषु अवधि- नाग । KlabdhihIneSu नत्कृष्टानुन्नागोदोरणास्वामित्वं ॥ना संप्रति जघन्यानुनागोदीरणास्वामित्वमाह ॥ मूलम् ॥-सुय्केव्लिन्नो मासुय-चख्खुअचख्खूणुदीरणा मंदा ॥ विपुलपरमोहि1122 गाणं । मणनाणोही उगस्तावि ॥ ए ॥ व्याख्या-श्रुतकेवलिनश्चतुर्दशपूर्वधरस्य दीपक पायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य मतिज्ञानावरणश्रुतज्ञानावरणचक्षुरचक्षुर्दर्शनावरणानां मंदा जघन्यानुनागोदीरणा प्रवर्तते, तथा वीणकषायस्य विपुलमतिमनःपर्यायज्ञानसहितस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य मनःपर्यायज्ञानावर. स्य जघन्यानुन्नागोदीरणा, परमावधियुक्तस्य तु कोणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्यावधिज्ञानावरणावधिदर्शनावरणयोर्जघन्यानुनागोदीरणा ॥ 5 ॥ ॥ मूलम् ॥-ख्व्ग्म्मि विग्धकेवल-संजलणाणंसनोकसायाणं ॥ सगसगनदोरणेते । / 11 / / निदापयलाणमुवसंते ॥ e0 ॥ व्याख्या-क्षपके अंतरायपंचककेवलज्ञानावरणदर्शनावरणसंज्वलनानां नवानां च नोकषायाणां, सर्वसंख्यया विंशतिप्रकृतीनां स्वकस्वकोदीरणापर्यवर 141 Page #44 -------------------------------------------------------------------------- ________________ नाग 4 चिसाने जघन्यानुनागोदीरणा नवति. तत्र पंचविधांतरायकेवलज्ञानावरणकेवलदर्शनावरणानां कीणकषायस्य चतुर्णा तु संज्वलनानां त्रयाणां च वेदानामनिवृत्तिबादरस्य स्वस्वोदीरणापटीका यवसाने षस्मां नोकषायाणामपूर्वकरणगुणस्थानकचरमसमये जघन्यानुनागोदीरणा. तथा 112शानिज्ञप्रचलयोरुपशांतमोहे जघन्यानुन्नागोदीरणा लन्यते, तस्य सर्वविशुःइत्वात् । / e॥ ॥ मूलम् ॥-निहानिदाईन्न्ण् । पमत्तविरएवि सुनमामि ॥ वेयगसम्मत्तस्स न-सगखवणोदीरणा चरमे । / e1 ॥ व्याख्या-निज्ञनिज्ञदीनां निज्ञनिज्ञप्रचलाप्रचसास्त्यान:नां प्रमत्तविरतस्य विशुध्यमानस्याप्रमत्नतान्निमुखस्य जघन्यानुनागोदीरणा प्रवर्नते. तथा दायिकसम्यक्त्वमुत्पादयतो मिथ्यात्वसम्यग्मिथ्यात्वयोः कपितयोर्वेदकसम्यक्त्वस्य झायोपशमिकसम्यक्त्वस्य स्वरुपणकाले चरमोदीरणायां समयाधिकावलिकाशेषायां स्थितौ सत्यां प्रवर्तमानायां जघन्यानुनागोदीरणा नवति. सा च चतुर्गतिकानामन्यतरस्य विशुध्यमान- स्य वेदितव्या । / e1 ॥ ॥ मूलम् ॥-स्म्म्प्मिव्त्तिकाले । पंचपदवि संजमस्त चनचनसु ॥ सम्मानिमुदो ॥ 12 ॥ Page #45 -------------------------------------------------------------------------- ________________ नाग पंचसं मीसे । आकण जनविश्गोति ॥ e॥ व्याख्या-सम्यक्त्वप्रतिपनिकाले, अपिशब्दात्सं- K यमस्य च, ससंयमसम्यक्त्वप्रतिपत्तिकाले इत्यर्थः, मिथ्यादृष्टः सतो मिथ्यात्वानंतानुबंधिरूटीका पाणां प्रकृतीनां पंचानां जधन्यानुनागोदीरणा नवति, तस्य तदानीमतिविशुःइत्वात्. तथा 1123 ॥ - संयमस्य प्रतिपत्तिकाले ऽचनचनसुत्ति ' षष्टय] सप्तमी. चतसृणां चतसृणां प्रकतीनां जघ न्यानुन्नागोदीरणा. श्यमत्र नावना-अविरतसम्यग्दृष्टेः संयमप्रतिपनिकाले अप्रत्याख्यानक्रोधमानमायालोनानां जघन्यानुनागोदीरणा, देशविरतस्य संयमप्रतिपनिकाले प्रत्याख्यानावरणक्रोधमानमायालोताना, तथा यः सम्यग्मिथ्यादृष्टिरनंतरसमये सम्यक्त्वं प्रतिपत्स्यते, तस्य सम्यग्मिथ्यात्वस्य जघन्यानुन्नागोदीरणा, सम्यग्मिथ्यादृष्टिः सम्यक्त्वं संयमं च युग. पन्न प्रतिपद्यते, तथाविशु रनावात. किंतु केवलं सम्यक्त्वमेवेति कृत्वा 'सम्मानिमुहो मीपल से' इत्युक्तं. तथा चतुर्णामप्यायुषां जघन्यस्थितिकः स्वस्वजघन्यस्थितौ वर्तमानो जघन्य- मनुनागमुदीरयति. तत्र त्रयाणामायुषां संक्लेशवशादेव जघन्यः स्थितिबंधो नवति, ततो जधन्योऽनुनागोऽपि तत्रैव लन्यते, नरकायुषश्च विशुविशाजघन्यः स्थितिबंध इति जघन्या 1153 Page #46 -------------------------------------------------------------------------- ________________ पंच saM0 टीका 1124॥ जागोऽपि नरकायुषस्तत्रैव तथा च सति त्रयाणामायुपगमतिसंक्लिष्टो जघन्यानुनागोदीरको नरकायुपस्त्वतिविशुद्ध इति ॥ 92 ॥ ॥ मूलम् ॥ - पोरगलविवागियाणं । जवाइसमए विसेसमुरलस्स ॥ सुहुमापजोवान । बारपज्जत्वेनवे ॥ e3 ॥ व्याख्यायाः पुजलविपाकिन्यः प्रकृतयः, तासां सर्वासामपि नवादिसमये जवप्रथमसमये जघन्यानुनागोदोरणा जवति एतच्च सामान्येनोक्तमतो विशेषममुकस्याः प्रकृतेरमुक नदीरक इत्येवंरूपं वक्ष्ये तत्रैऔदारिकस्य, उपलक्षणमेतत्, श्रदारिकषट्कस्य, सूक्ष्मो वायुकायिको पर्याप्त कोऽल्पायुर्जघन्यानुनागोदीरकः वैक्रियस्य वैक्रियटूकस्य स एव वायुकायिको बादरपर्याप्तोऽल्पायुर्जघन्यानुनागोदीरणां करोति. ॥ 93 ॥ ॥ मूलम् ॥ - श्रप्पानबेदी । नरलंगे नारन तदियरंगे ॥ निल्लेवियवेनवा । श्रसन्नियो आगन कूरो ॥ 64 ॥ व्याख्या - -हीं दियोऽल्पायुरौदारिकांगोपांगनाम्नः, उदयप्रथमसमये जधन्यानुनागोदीरणां करोति तथा तदितरांगे तदितरांगोपांगस्य वैक्रियांगोपांगनाम्न इत्यर्थः, योऽसंज्ञिपंचेंद्दियः पूर्वोऽलितं वैक्रियांगोपांगं स्तोककालं बध्वा स्वायुःपर्यंते स्वभूमिकानुसारे भाग 4 ॥ 1124 Page #47 -------------------------------------------------------------------------- ________________ नाग 4 टीका पंचसं चिरस्थितिको नैरयिको जातः सन् क्रूरोऽतिसं क्लिष्टः सन् नदयप्रथमसमये जघन्यानुन्ना गोदीरणां करोति ॥ e॥ मूलम् ॥-मिबोन्त्रे किलिछो । वीसाए धुवोदयाण सुनियाणं ॥ आहार्जीआहार्1125॥ -गस्स अविसुक्ष्परिणामो ॥ 5 ॥ व्याख्या-मिथ्यादृष्टिरंतरे नवापांतरालगतौ वर्तमानो ऽनाहारकोऽतिसंक्लिष्टो विंशतिसंख्यानां ध्रुवोदयानां शुलप्रकृतीनां तैजससप्तकमृदुलघुवर्जशे.. पशुनवर्णादिनवकागुरुलघुस्थिरशुन्ननिर्माणरूपाणां जघन्यानुन्नागोदीरणास्वामी. तथा आहारकसप्तकस्याहारकयतिर विशुपरिणामो जघन्यानुन्नागोदीरणां करोति ॥ e5 ॥ मूलम् ॥-अप्पा नरिसहचरंस-गाण अमणो चिरटिश्चनएहं ॥ संगणाणं म्न्नु। संघयणाणं तु सुविसुक्षे ॥ e6 ॥ व्याख्या-अमना असंझिपंचेंशियोऽल्पायुरतिसंक्लिकष्टो नवप्रथमसमये वर्तमान आहारको वजर्षजनाराचसंहननसमचतुरस्रसंस्थानयोर्जघन्यम- नुनागमुदीरयति. अल्पायुर्ग्रहणं संक्लेशार्थ; तथा स एवासंझिपंचेंशियश्चिरस्थितिक आत्मी. यायामायुरुत्कृष्टस्थितौ वर्तमान आहारको नवप्रश्रमसमये वर्तमानो मध्यमानां चतुर्णा सं 1125 ॥ Page #48 -------------------------------------------------------------------------- ________________ पंच saM0 टीका 1126॥ स्थानानां जघन्यानुजागोदीरणास्वामी इह दीर्घायुर्ग्रहणं विशुद्धय, तिर्थ कूपंचेंडियापेक्षया च प्रायो मनुष्या अल्पवला इति मनुष्योपादानं ॥ e6 ॥ ॥ मूलम् ॥ - हुंमोबघायसादा-रणाण सुहुमो सुदीद पज्जत्तो ॥ परघाए लहुपजो । श्रा यवनज्जो य तज्ज्ञेओगो ॥ 7 ॥ व्याख्या - हुंरुसंस्थानोपघातसाधारणनाम्नां सूक्ष्मैकेंदियः सुदीर्घ स्थितिकोऽतिविशुद्धः पर्याप्तो जघन्यानुनागोदीरणां करोति तथा स एव सूक्ष्मैकेंयिः शीघ्रं पर्याप्तोऽतिसंक्लिष्टः पर्याप्तिचरमसमये वर्त्तमानः पराघातनाम्नो जघन्यानुनागोदीरणास्वामी. तथा prAtapodyotanAmnostadyogyasta'daya योग्यः पृथिवीकायिकः शरीरपर्याप्त्या पर्यासः प्रथमसये वर्त्तमानः संक्लिष्टो जघन्यानुनागोदीरकः ॥ 7 ॥ ॥ मूलम् ॥ -बेवस्स बिरंदी । बारसवासात मनयल हुगाणं सन्निविसुः झेलाहार - गोय पत्तेयमुरलसमं ॥ 78 ॥ व्याख्या - छादशवर्षायुडियो द्वादशे वर्षे वर्त्तमानः सेवार्त्तसंहननस्य जघन्यानुनागोदीरणास्वामी, तथा मृदुलघुस्पर्शयोः संझिपंचेंज्ञियः स्वभूमिकानुसारेणातिविशु छोऽनादारको जघन्यानुनागोदीरणास्वामी तथा प्रत्येकमौदारिकसमं श्रदारि भाग 4 ॥ 1126 Page #49 -------------------------------------------------------------------------- ________________ पंचसं0 टीका -1127 ॥ कस्येव प्रत्येकनाम्नोऽपि सूक्ष्मैकेंयि नदयप्रश्रमसमये वर्त्तमानो जघन्यानुनागोदीरको वक्तव्य इत्यर्थः ॥ 8 ॥ ॥ मूलम् ॥ करकम गुरूण मंथे । विनियट्टे नाम असुनधुवियाणं ॥ जोगंतंमि नवएदं । तिच्चस्तानज्जियादिम्मि ॥ ए ॥ व्याख्या - कर्कश गुरुस्पर्शयोः समुद्रातान्निवर्त्तमाने मश्रिमश्रे संहारसमये जघन्यानुनागोदीरणा तथा नवानां नामाशुनध्रुवोदयानां प्रकृतीनां नीलकृष्णडुरनिगंधतिक्तकटुशीत रूक्षा स्थिराशुनाख्यानां योग्यंते सयोगिकेवलिचरमसमये जघन्यानुनागोदीरणा, तस्यैव सर्वविशुत्वात् तथा तीर्थकरनाम्न ' प्रानज्जियादिम्मित्त ' - योजिकाकरणादौ प्रायोजिकाकरणं नाम केवलिसमुद्रातादवग्नवति, तत्राङ्मर्यादायां, आ मर्यादया केवलिदृष्टया योजनं व्यापारणं प्रायोजनं, तच्चातिशुभयोगानामवसेयं, प्रायोजनमायोजिका, तस्याः करणमायोजिकाकरणं, तदादौ यावन्नाद्यापि तदारभ्यते, अनंतरे च समये प्राप्स्यते, तदा जघन्यानुजागोदीरणा नवति आयोजिकाकरणे तु प्रभूतानुज्ञागोदीरणा प्रवर्त्तते इति तदादावित्युक्तं ॥ एए ॥ भाग 4 ॥ 1127 Page #50 -------------------------------------------------------------------------- ________________ नाग 4 का पंच ॥ मूलम ॥-सेसान्न्ण् वेयंतो । मनिमपरिणामपरिणन kunnsh॥प्न्य्च्सुन्नासुनावि य चिंतियणेनविवागी ॥ 10 ॥ व्याख्या-शेषाणां सातासातवेदनीयगतिचतुष्टयजाति चकानुपूर्वीचतुष्टयोच्न्नासविहायोगतिहिकत्रसस्थावरबादरसूक्ष्मपर्याप्तापर्याप्तसुन्नगदुर्लगसु11श्मा स्वरपुःस्वरानादेययशाकीर्त्ययश कीर्तिनीचैगोत्रोच्चैर्गोत्राख्यानां चतुस्त्रिंशसंख्यानां प्रकृती. नां तत्तत्प्रकृत्युदये वर्तमानाः सर्वेऽपि जीवा मध्यमपरिणामपरिणता जघन्यानुनागोदीरणास्वामिनो नवंति. संप्रति सर्वासां प्रकृतीनां सामान्येन जघन्योत्कृष्टानुनागोदीरणास्वामि त्वपरिज्ञानार्थमुपायोपदेशमाह-'पञ्चयेत्यादि ' प्रत्ययः परिणामप्रत्ययो नवप्रत्ययश्च, तथा प्रकृतीनां शुजत्वमशुलत्वं च, अपिचशब्दात्, विपाकश्चतुर्विधः पुजलविपाकादिः, एत. त्सम्यक् चिंतयित्वा परिनाव्य विपाकी जघन्योत्कृष्टानुनागोदीरणास्वामी यथावद् झेयोऽवगंतव्यः, तथादि-परिणामप्रत्ययानुनागोदीरणा प्राय उत्कृष्टा नवति, नवप्रत्यया तु जघः न्या, शुजानां च संक्लेशे जघन्यानुनागोदीरणा; अशुनानां च विशुझे, विपर्यासे तूत्कृष्टेत्यादि परित्नाव्य तत्तत्प्रकृत्युदयवतां जघन्योत्कृष्टानुन्नागोदीरणास्वामित्वमवगंतव्यं. तदेवमुक्तानु ॥ 1127 Page #51 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं नागोदीरणा ॥ 10 ॥ संप्रति प्रदेशोदीरणावसरः, तत्र च हावर्याधिकारी, तद्यथा-साद्या- दिप्ररूपणा, स्वामित्वप्ररूपणा च. साद्यादिप्ररूपणा च धिआ, मूलप्रतिविषया उत्तरप्रकृतिटीका विषया च. तत्र प्रश्रमतो मूलप्रकृतिविषयां साद्यादिप्ररूपणां चिकीर्स्सुराः113॥ ॥ मूलम् ॥-प्ण्चेह्म्न्नुकोसा । तिहा चनदा य वेयमोहाणं ॥ सेसविगप्पा 'विदा 24 / सविगप्पान आनस्स । / 101 ॥ व्याख्या-पंचानां ज्ञानावरणदर्शनावरणांतरायनामगो त्राख्यानां मूलप्रकृतीनामुत्कृष्टा प्रदेशोदोरणा त्रिधा त्रिप्रकारा, तद्यथा-अनादिर्बुवा अध्रुवा च. तथाहि-एतासामुत्कृष्टा प्रदेशोदीरणा गुणितकौशे स्वस्वोदीरणापर्यवसाने लभ्यते, सा च सादिरध्रुवा च, ततोऽन्या सर्वाप्यनुत्कृष्टा, सा चानादिर्धवोदीरणत्वात्. ध्रुवाध्रुवे अन्नव्यन्नव्यापेकया, तथा वेदनीयमोहनीययोरनुत्कृष्टा प्रदेशोदीरणा चतुर्धा चतुःप्रकारा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तश्राहि वेदनीयस्योत्कृष्टा प्रदेशोदीरणा प्रमत्तसंयतस्याऽप्रमनन्नावानिमुखस्य सर्वविशुःस्या* मोहनीयस्य पुनः स्वोदीरणापर्यवसाने सूक्ष्मसंपरायस्य, ततो योरप्येषा साद्यध्रुवा, ततो ॥112न्न् 142 Page #52 -------------------------------------------------------------------------- ________________ नाग 4 न्या सर्वाप्यनुऋष्टा, सापि चाप्रमनगुणस्थानकात्प्रतिपततो वेदनीयस्य, उपशांतमोहगुण- 1 स्थानकाच प्रतिपततो मोहनीयस्य सादिः, तत्तत्स्थानमप्राप्तस्य योरप्यनादिः, ध्रुवाध्रुवे पू. टीका वत. 'सेसविगप्पा दुविक्षति ' एतासां सप्तानामपि मूलप्रकृतीनां शेषा नक्तव्यतिरिक्ता वि. 113 ॥ कल्पा जघन्याजघन्योत्कृष्टरूपा या प्रकारास्तद्यथा-सादयोऽधुवाच. तश्रादि-एता. सां सप्तानामपि संक्लिष्टे मियादृष्टी जघन्या प्रदेशोदीरणा, सा च साविरध्रुवा च. संक्लेशप. रिणामास व्युतस्य मिथ्यादृष्टरप्यजघन्या, ततः सापि सादिरघुना च. उत्कृष्टा च प्रोगवना. विता. आयुषः सर्वेऽपि विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टा विविधास्तद्यथा-सादयोऽधुवाश्च. सा च साद्यध्रुवता अध्रुवोदीरणत्वादवसेया. ॥ 11 ॥ संप्रन्युनरप्रकृतीनां साद्यादिनरूपणाश्रमाह ॥ मूलम् ॥-तिविदा धुवोदयाणं । मिस्त चनविदा अणुक्कोसा ॥ सेसविगप्पा सुवि- हा । सहविगप्पा य सेसाणं ॥ 172 / / व्याख्या-ध्रुवोदयानां सप्तचत्वारिंशसंख्यानामनुस्कृष्टा प्रदेशोदीरणा त्रिविधा त्रिप्रकारा, तद्यथा-अनादिर्बुवा अध्रुवा च. तग्राहि-पंचवि. ॥ 13 ॥ Page #53 -------------------------------------------------------------------------- ________________ टीका पंचसं धज्ञानावरणपंचविधांतरायचतुर्विधदर्शनावरणरूपाणां चतुर्दशप्रकृतीनां कीलकषायस्य गु- नाग 4 ग णितकौशस्य स्वस्वोदीरणापर्यवसाने उत्कृष्टा प्रदेशोदीरणा सा च सादिग्ध्रुवा च, ततो'. न्या सर्वाप्यनुकृष्टा, सा चानादिर्धवोदीरणत्वात्. ध्रुवाध्रुवे पूर्ववत्, तथा तैजससप्तकवर्णादि. 1121 ॥ विंशतिस्थिरास्थिरशुन्नाशुनागुरुलघुनिर्माणनानां त्रयस्त्रिंशत्संख्यानां प्रकृतीनां गुणितकर्मा) शस्य सयोगिकेवलिनश्चरमसमये नत्कृष्टा प्रदेशोदीरणा. सा च सादिरध्रुवा च, ततोऽन्या स. आप्यनुत्कृष्टा, सा चानादिध्रुवोदीरणत्वात् तासां, ध्रुवाधुवे पूर्ववत्. तथा मिथ्यात्वस्यानुत्कृष्टा प्रदेशोदीरणा चतुर्विधा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. नत्राहि-मिथ्यादृष्टेः ससंय. मं सम्यक्त्वं प्रतिपत्नुकामस्य मिथ्यात्वस्योत्कृष्टा प्रदेशोदीरणा, सा च सादिरध्रुवा च, ततो. 'न्या सर्वाप्यनुत्कृष्टा, सापि च सम्यक्तमत्पतिपततो नवतीति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत्. ' सेसविगप्पा दुविदनि ' उक्तशेषविकल्पा जघन्याजघन्योत्कृष्ट- ॥ 1131 ॥ रूपाहिविधास्तद्यथा-सादयोऽध्रुवाश्च. तश्रादि-सर्वसामप्युक्तप्रकृतीनामतिसंक्लिष्टपरिणामे मिथ्यादृष्टौ जघन्या प्रदेशोदीरणा लन्यते, अतिसंक्लिष्टपरिणामप्रच्यवने चाजघन्या, ततो Page #54 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1132 ॥ 6 अपि साधुवे. नत्कृष्टा च प्रागेवं जाविता, शेषाणां चोक्तव्यतिरिक्तानां प्रकृतीनां दशोतरशतसंख्यानां सर्वेऽपि विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टा द्विविधास्तद्यथा---सादयोऽध्रुवाच सा च साद्यध्रुवता अध्रुवोदीरणत्वादवसेया कृता साद्यादिप्ररूपणा ॥ 102 ॥ संप्रति स्वामित्वमनिधानीयं तच्च द्विधा, नृत्कृष्टप्रदेशोदीरणास्वामित्वं जधन्य प्रदेशोदीरणास्वामित्वं च तत्र प्रथमत नत्कृष्टप्रदेशोदीरणास्वामित्वमाद ॥ मूलम् ॥ - श्रणुन्नागुदीरणाए । होंति जहन्नाए सामिलो जेन ॥ जेठपएसोदीरासामी ते घाइकम्माणं ॥ 103 ॥ व्याख्या -घातिकर्मणामनुना गोदीर लाया जघन्याया ये पूर्व स्वामिनो निहितास्त एव घातिकर्मणामुत्कृष्टप्रदेशोदीरणाया अपि स्वामिनो वेदितव्याः, अपि चेदमतिसंक्षिप्तमुक्तमिति विशेषतो नाव्यते-- अवधिज्ञानावरणवर्जानां चतुर्णां ज्ञानावरणानां चक्षुरचक्षुः केवलदर्शनावरणानां च कीलकषायस्य गुणितकर्मीशस्य समयाधिकावलिकाशेषायां स्थितौ वर्त्तमानस्योत्कृष्टा प्रदेशोदीरणा, अवधिज्ञानावरणावधिदर्शनावरणयोः पुनरवधिलब्धिरहितस्य कीलकपायस्य समयाधिकावलिकाशेषायां स्थितावुत्कृष्टा प्रदेशोदी नाग ध ॥ 113 Page #55 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1133 ॥ रणा, निशप्रचलयोरुपशांतकषायस्य प्रमत्तसंयते श्रप्रमत्तज्ञावानिमुखे स्त्यानीत्रकस्य, मि. थ्यात्वानंतानुबंधिकषायालामनंतरसमये सम्यक्त्वं संयमसहितं प्रतिपत्तुकामस्य मिथ्यादृष्टेश्वरमसमये सम्यग्मिथ्यात्वस्य सम्यक्त्वप्रतिपत्त्युपांत्य समये श्रप्रत्याख्यानावरणक पायालामविरतसम्यग्दृष्टेरनंतरसमये सर्वविरतिं प्रतिपत्तुकामस्य, प्रत्याख्यानावरणकषायाणां देशविरतस्यानंतरसमये सर्वविरतिं प्रतिपत्तुकामस्य, संज्वलनक्रोधमानमायालोजानां तत्तद्वेदकस्य स्वोदय पर्यवसाने, वेदत्रय संज्वलनलोजयोस्तत्तछेदकस्य रूपकस्य समयाधिकावलिकाच रमसमये, दास्यादिपट्कस्या पूर्वकरण गुणस्थानकचरमसमये, सर्वत्र गुणितकर्मीशस्योत्कृष्ट प्रदेशोदीरणा वेदितव्या ॥ 103 ॥ ॥ मूलम् ॥ - वेयलियाण पमत्तो । अपमत्तत्तं जयानुपमिवज्जे ॥ संघयापलगतणुडुग । नकोयाणं तु अपमत्तो ॥ 104 ॥ व्याख्या - वेदनीययोः सातासातरूपयोः प्रमत्तो यदानंतरसमये अप्रमत्तत्वं प्रतिपद्येत प्रतिपत्स्यते स नत्कृष्टप्रदेशोदीरणास्वामी, तस्य सर्वविशुद्धत्वात् तथा प्रथमसंदननवर्जशे पसंदननपंचकवै क्रियाहारकरूपशरीर सप्तकोद्योतनाम्नाम भाग 4 ॥ 1133 / Page #56 -------------------------------------------------------------------------- ________________ जाग 4 टीका पंचसंप्रमन नत्कृष्टप्रदेशोदीरणास्वामी ॥ 14 ॥ ॥muulm ||-tiriyge deso / अणुपुचिगईल खान सम्मो ॥ उन्नगाईनीया । विरापभुछिन सम्मो ॥ 105 ॥ व्याख्या-तिर्यग्गतरुत्कृष्टप्रदेशोदीरणास्वामी देशविरतो 113 ॥ वेदितव्या. तया चतसृणामानुपूर्वीणां तस्यां तस्यां गतौ तृतीये समये देवनरकगत्योश्च का. 2 यिकसम्यग्दृष्टिरुत्कृष्टप्रवेशोदीरणास्वामी. तश्रा यो विरतिमन्युचितोऽनंतरसमये संयम प्रति पत्स्यने, स एवाविरतिसम्यग्दृष्टि गादीनां, दुःस्वरस्य वक्ष्यमाणत्वातू, उनंगानादेयायश:कीर्तीनां नीचैगोत्रस्य चोत्कृष्टप्रदेशोदीरकः ॥ 10 ॥ ॥ मूलम् |-देव्निर्यान्गान्न्ण् । जहन्न जिगुइरुप्रसाए ॥ इयराकणं इयरा । अष्ठमवासेष्वासाक ॥ 106 ॥ व्याख्या-देवनारकायुषोर्याक्रमं देवनारको जघन्योत्कृष्टस्थितिको गुरुदुःखोदये वर्तमानौ नत्कृष्टप्रदेशोदीरको वक्तव्यौ, एतौक्तं नवति-देवो दशवर्ष सहस्रायुःस्थितिको गुरुदुःखोदये वर्तमानो देवायुष नत्कृष्टप्रदेशोदीरकः, तथा नैरयिकस्त्रयस्त्रिंशत्सागरोपमायुःस्थितिको गुरुदुःखोदये वर्तमानो नारकायुष नत्कृष्टप्रदेशोदीरकः, प्रनूतं ॥ 13 ॥ Page #57 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं हि खमनुन्नवन प्रनूतान पुग्लान परिसाटयतीति तदुपादान; इतरायुषोस्तिर्यग्मनुष्यायु- पायथासंख्यं तिर्यङ्मनुष्यौ अष्टवर्षायुषौ अष्टमे वर्षे वर्तमानौ गुरुदुःखोदययुक्तावुत्कृष्टप्रदेटीका शोदीरणास्वामिनी नवतः ॥ 106 / / 113 // // मूलम् ॥-एग्तेन्न्ण् चिय जा। तिरिस्कजोयान ताण ते चेव ॥ नियनियनामविसि हा । अपजनामस्समणुसुझो ॥ 17 ॥ व्याख्या--एकांतेनावश्यतया तिरश्चामेवोदयंप्रति या योग्याः प्रकृतयस्तासामेकेश्यिजातिहींईयजातित्रीयिजातिचतुरिंडियजातिपातपस्थावरसूक्ष्मसाधारणनाम्नामष्टानां त एव निजनिजनामविशिष्टाः, यौश्यिजातिस्थावरनाम्नोर्बा दरैकेंशियः पृश्रिवीकायिकः सर्वविशुःः, आतपनाम्नः खरबादरपृथिवीकायिकः, सूक्ष्मस्य पपर्याप्तस्य सूक्ष्मः, साधारण विकलेंशियजातिनाम्नां तत्तन्नामानः, सर्वविशुक्ष नत्कृष्टप्रदेशोदीर5 णास्वामिनः, तथा अपर्याप्तनाम्नः संमूर्डिमो मनुष्योऽपर्याप्तश्चरमसमये प्रवर्त्तमानः सर्ववि- शुः नत्कृष्टप्रदेशोदारणास्वामी ॥ 10 ॥ ॥ मूलम ॥-जोग्ण्तुदीर्गान्न्ण् । जोगते उसरसुसरसासाणं ॥ नियगनकेवलीणं । स. ॥ 13 ॥ Page #58 -------------------------------------------------------------------------- ________________ पंचविसुस्त सेसाणं ॥ 10 ॥ व्याख्या-याग्यतादारकाणा याग्। स्याआण्ग्क्व्ल्। अते चराग मसमये नदीरको यासां ता योग्यंतोदीरकास्तासां मनुजगतिपंचेंक्ष्यिजातितैजससप्तकौदाटीका न रिकसप्तकसंस्थानषट्कप्रश्रमसंहननवर्णादिविंशत्यगुरुलधूपघातपराघातविहायोगतिविकास । 1136 ॥ बादरपर्याप्तप्रत्येकस्थिरास्त्रिरशुनाशुनसुनगादेययश कीर्तिनिर्माणतीर्थकरोच्चइओत्ररूपाणां हिषष्टिसंख्यानां सयोगिकेवली चरमसमये नत्कृष्ट प्रदेशोदीरकः, तथा सुस्वरदुःस्वरयोः स्वरनिरोधकाले, नच्वासनाम्न नच्छ्वासनिरोधकाले सयोगिकेवलिनामुत्कृष्टप्रदेशोदीरकः, अस्यां चोत्कृष्टप्रदेशोदीरणायां सर्वत्र गुणितकर्माशो वेदितव्यः, शेषाणां च प्रकृतीनां यासामु. त्कृष्टप्रदेशोदीरणास्वामित्वं ॥ 107 ॥ संप्रति जघन्यप्रदेशोदीरणास्वामित्वमाह ॥ मूलम् ॥-त्प्पान्ग्किलिस्स्त्था । सवाणं होति खवियकम्मंसा ॥ नहीणं तवे । मंदाए सुहीयग्राकणं ॥ 10 ॥ व्याख्या-ये यासां प्रकृतीनामुदीरकास्तौदीरकाणां च मध्ये. तिसंक्लिष्टास्ते तत्प्रायोग्यसंक्लिष्टास्तासां मंदाया जघन्यप्रदेशोदीरणायाः इपितकर्मीशाः स्वार मिनो वेदितव्याः, तद्यथा-अवधिज्ञानावरणवर्जज्ञानावरणचतुष्टयावधिदर्शनावरणवर्जदर्श ॥ 1136 Page #59 -------------------------------------------------------------------------- ________________ पंचसं नाग टीका ॥ 13 ॥ नावरणत्रयपंचविंशतिविधचारित्रमोहनीयमिथ्यात्ववेदनीयहिकानां मिथ्याष्टिः पर्याप्तोऽति- संक्लिष्टो जघन्यप्रदेशोदीरणास्वामी, निशपंचकस्य तत्प्रायोग्यसंक्लिष्टः सही पर्याप्तः सम्यक्त्ववेदी मिथ्यात्वं गंतुमनाः सम्यक्त्वस्य, मिश्रवेदी मिथ्यात्वं गंतुमना मिश्रस्य, गतिचतुष्टय पंचेंशियजात्यौदारिकसप्तकवैक्रियसप्तकतैजससप्तकसंस्थानषट्कसंहननषद्कवर्णादिविंशतिपराघातोपघातागुरुलघूच्ब्वासोद्योतविहायोगतिहिकत्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरशुनाशुनसुत्नगर्नंगसुस्वरदुःस्वरादेयानादेययशाकीर्त्ययशःकी[ञ्चैर्गोत्रनिर्माणपंचविधांतरायरूपाणामेकोननवतिप्रकृतीनामतिसंक्लिष्टः संझिपर्याप्तः, आहारकसप्तकस्य तक्षेदी तत्प्रायोग्यसंक्लिष्टः, आनुपूर्वीणां तत्प्रायोग्यसंक्लेशयुक्तः, आतपस्य खरपृथ्वीकायिकः सर्वसंक्लिष्टः, एकेंशियजातिस्थावरसाधारणानां बादरः सर्वसंक्लिष्टः, सूक्ष्मस्य सूक्ष्मः, अपर्याप्तस्यापर्याप्तमनुष्यो नवचरमसमये क्षित्रिचतुरिंडियजातीनां यथाक्रम वित्रिचतुरिझ्यिआः सर्वसंक्लिष्टा नवांतसमये ज- घन्यप्रदेशोदीरणास्वामिनः. तीर्थकरनाम्नश्च यावदायोजिकाकरण न नवति, तावज्जघन्याप्रदेशोदीरणा. 'नहीणमि. 1137 13 Page #60 -------------------------------------------------------------------------- ________________ पंप टीका ॥ 113 ॥ त्यादि' अध्योरबंधिज्ञानावरगावधिदर्शनावरणयोस्तछेदी अवधिज्ञानावरणावधिदर्शनावरण- नार - वेदी सर्वसंक्लिटो जघन्यप्रदेशोदीरणास्वामी, अवधिज्ञानं ह्यु-पादयतो बहवः पुजलाः परिक्षी. या इति तहेदिग्रहणं, तया चतुर्णामायायुषां स्वस्वनूमिकानुसारेण सुखी जघन्यप्रदेशोदीरणास्वामी; तत्र नारकायुषो नारको दशवर्षसहस्रप्रमाणस्थितिकः, स हि शेषनारकापेक्षया सुखी, शेषायुधां च स्वस्वोत्कृष्टस्थितौ वर्तमानाः ॥ 17 ॥ नक्तस्यैवार्गस्य संग्राहिका . यमन्य कर्तृकी गाना-नुक्कोसुदीरणाए । सामी सु न गुणियकम्मसो ॥ श्यगए खवियञ् कम्मो । तज्जोगुदीरगकिलिछो ॥ 1 ॥ सुगमा, तदेवमन्निहिता सप्रपंचमुदीरणा, संप्रत्युपशमनाप्रतिपादनावसरः, तत्रेमादिसूत्रं ॥मूल्म् ॥-देसुव्स्म्न्ना सवाण । होश सबोवसामणा मोहे ॥ अपसवपसन्हा जा । / 7 करणुवसमसाए अहिगारो ॥ 110 ॥ व्याख्या-इह हिंधा नपशमना, तद्यथा-देशोपश मना सर्वोपशमना च, तत्र देशोपशमना सर्वेषामपि कर्मणां नवति, सर्वोपशमना तु मोदनीयस्यैव; देशोपशमनायाश्वामून्यकार्घिकानि, तद्यथा-देशोपशमना, अनुदयोपशमना, kaxi Page #61 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 113 ॥ अगुणोपशमना, अप्रशस्तोपशमना च. सर्वोपशमनाया श्रमूनि तद्यथा - सर्पोपशमना, उदयोपशमना, गुणोपशमना, प्रशस्तोपशमना च तत्र देशोपशमना दिवा, करणकृता कररहिता च. सर्वोपशमना तु करणकृतैव करणानि यथाप्रवृनापूर्वानिवृत्तिसंज्ञानि तैः कृता तद्विपरीता करणरहिता या संसारिणां जीवानां गिरिनदीपाषाणवृत्ततादिसंजवत्यथामवृत्तादिकरणसाध्यक्रियाविशेष मंतरेणापि वेदनानुजवनादिभिः कारणैरुपजायते, तस्याश्च संप्रत्यनुयोगो व्यवविन्नः, तद्वेतृणामनावात् ततोऽप्रशस्ता च या कारलोपशमना तया अधिकारः, तत्र बहुवक्तव्यत्वात्प्रथमतः सर्वोपशमना वाच्या तत्र चैते अर्थाधिकारास्तद्यश्रा - प्रश्रमसम्यक्त्वोत्पादप्ररूपणा, देशविर तिलांजप्ररूपणा, सर्वविरतिलाभप्ररूपणा, अनंतानुबंधिविसंयोजना, दर्शनमोहनी पक्षपणा, दर्शनमोहनीयोपशमना, चारित्रमोहनीयोपामना च ॥ 110 ॥ तत्रादौ सम्यक्त्वोत्पादप्ररूपणार्थमाद ॥ मूलम् ॥ सब्वुव समाजोगो । पज्जत्तपायें दिस लिसुनलेसो ॥ परियत्नमाण सुनपगइ-बंधगोतीतो ॥ 111 ॥ व्याख्या - मिथ्यात्वस्य सर्वोपशमनाय योग्योऽदों मिथ्या नाग 113 Page #62 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥114न्ना दृष्टिरशेषपर्याप्तिः पर्याप्तः पंचेंद्रियः संज्ञी नृपशमलब्ध्युपदेशश्रवणलब्धिप्रयोगलब्धित्रिकयुक्तः करणकालात्प्रागप्यंतर्मुहूर्त्तं कालं यावत् शुनलेश्यस्तेजःपद्मशुक्ल लेश्यान्यतमलेश्यायुक्तः, तथा परावर्त्तमानानां प्रकृतीनां शुजानामेव बंधकः, तत्र तिर्यग्मनुष्यो वा प्रथमसम्यक्त्वमुत्पादयन् देवगतिप्रायोग्यानां देवद्दिकपंचैश्यि जातिवैक्रियशरीरवैक्रियांगोपांगप्रथमसंस्थानपराघातोच्छ्वासप्रशस्त विहायोगतित्रसादिदश कसात वेदनी योच्चैर्गोत्ररूपाणामेकविंशतिसंख्यानां बंधकः, देवो नैरयिको वा प्रथमसम्यक्त्वमुत्पादयन् मनुजगतिप्रायोग्याणां मनुजठिक पंचेंदिजातिप्रथम संस्थानप्रथम संदन नौदा रिकशरीरौदा रिकांगोपांगपराघातोच्छ्वास वि. दायोगतित्रसादिदशक सांतवेदनीयोचैर्गोत्ररूपाणां द्वाविंशतिसंख्यानां बंधकः, सप्तम पृथ्वीनारकः पुनर्यदि प्रथमसम्यक्त्वमुत्पादयति, ततस्तस्य तिर्यग्विकनीचैर्गोत्रे, वक्तव्यशेषं तदेव उत्तरोत्तरसमयेषु चातीव विशुध्यमानः प्रतिसमयमनंतगुणविशुद्ध्या प्रवर्द्धमानशुनाध्यवसायश्चतुर्गतिकानामन्यतमः ॥ 111 ॥ ॥ मूलम् ॥ असुनसुने अणुभागे । अआंतगुणदाशिवुट्ठिपरिणामो ॥ अंतोकोमाको नाग ॥ 1140 Page #63 -------------------------------------------------------------------------- ________________ पंचसं0 टीका । 1141 ॥ मी - विश्न श्रानं प्रबंधतो ॥ 112 ॥ व्याख्या- - अशुत्रेषु अनुजागेषु अनंतगुणहानिप्रवृपरिणामः शुभेषु चानुनागेष्वनंत गुणवृद्धिकरणप्रवृत्तपरिणामतः कोटी कोटी स्थितिक युर्वजनां सप्तानामपि कर्मणामेकस्या अपि सागरोपमकोटी कोट्या मध्येऽवस्थापित स्थितिसत्ताकः. तथा ' यानं प्रबंधतोत्ति ' आयुष्कमबधन, प्रतिविशुद्धपरिणामो हि नायुर्बंध मारन - ते इति तर्जनं ॥ 112 ॥ ॥ मूलम् ॥ बंधादुत्तरबंधं । पलिनुवमसंखनागकणूलं ॥ सागारे नवनुगे । तो कुकरलाई । 112 ॥ व्याख्या - - पूर्वस्मात्पूर्वस्माद्वंधाडुत्तरमुत्तरं बंधं पल्योपमस्य संख्येयेन जागेन न्यून न्यूनं कुर्वन्, इदमुक्तं जवति -- स्थितिबंधेऽपि च पूर्णे पूर्णे सति अन्यं स्थितिबंधं पब्योपमस्य संख्येयेन जागेन न्यूनं कुर्वन्, अशुजानां च प्रकृतीनां बध्यमानानामनुनागं दिस्थानकं बनन्, तमपि प्रतिसमयमसंख्येयगुणदीनं शुजानां च चतुःस्थानकं बधन तमपि प्रतिसमयमनंतगुणवृद्धं, तथा मतिश्रुताज्ञानविनंगज्ञानानामन्यतमस्मिन् साकारोपयोगे वर्त्तमानस्त्रीणि करणानि यथाप्रवृत्तादीनि क्रमेण करोति ॥ 112 ॥ नाग ॥ 1141 Page #64 -------------------------------------------------------------------------- ________________ पंचसं टीका । 1142 ॥ !! मूलम् ॥ - पढमं प्रदापवत्तं । बीयं तु नियट्टि तश्यमणियट्टी ॥ अंतोमुहुत्तिया । नवसमग्रं च लदै कमा ॥ 113 ॥ व्याख्या - प्रथमं यथाप्रवृत्तं द्वितीयमपूर्व, तृतीयमनिवृत्तिकरणं, एनानि त्रीण्यपि करणानि प्रत्येकमांत मौहूर्तिकानि, करणत्रयानंतरं च क्रमात्क्रमेण चतुर्थीमुपशमादामांत दूर्त्तिकीं सजते ॥ 116 ॥ संप्रति करणानामेव स्वरूपमाविश्चिकीर्षुराद - ॥ मूलम् ॥ प्रासु दोसु । जहन्ननक्कोसिया नवे सोही ॥ जं पर समयं अनव - साया लोगा असंखेजा ॥ 114 ॥ व्याख्या - आद्ययोर्द्वयोः करणयोर्यथाप्रवृत्तनिवृत्त्याख्ययोर्जघन्या उत्कृष्टा च शुद्धिर्भवति, यतो यस्मादाद्ययोः करणयोः प्रतिसमय मध्यवसाया विशोधिरूपा नानाजीवापेक्षया असंख्येयलोकाकाशप्रदेशप्रमाणाः, तत श्राद्ययोर्द्वयोः करणयोः प्रतिसमयं जघन्या उत्कृष्टा च विशोधिर्भवति, ताश्च विशोधयः, एवं यथाप्रवृत्तकरले प्रश्रमसमये विशेओधयो नानाजीवापेक्षया असंख्येयलोकाकाशप्रदेशप्रमाणाः, ततो द्वितीयसये विशेषाधिकाः, ततोऽपि तृतीये समये विशेषाधिकाः, एवं तावद्वाच्यं यावच्चरमसमयः, नाग ध ॥ 1143 Page #65 -------------------------------------------------------------------------- ________________ पंचसं0 टीका । 1143 ॥ एवमपूर्वकरणेऽपि दृष्टव्यं एते च विशेओष्यध्यवसाया यथाप्रवृत्तापूर्वकरणयोः संबंधिनः स्थाप्यमाना विषमचतुरस्रं kSetramAstRAMti तयोरुपरि चानिवृत्तिकरणाध्यवसाया मुक्तावलीसंस्थिताः ॥ 114 ॥ स्थापनेयं -- एतदेवाद - जाग ॥ 1143 Page #66 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं टीका 115 ॥ ॥ स्थाप्ना॥ 01 00000000000022 017 00000000000020 017 000000000017 01500000000016 अपर्व0 10 0000000014 000000013 600000012 0000011 DODOV 20007 1005 यथाप्र0 144 Page #67 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1145 ॥ ॥ मूलम् ॥ पैसमयमांतगुणा । सोही नामुद्दीतिरिज्ञानं ॥ बहाणा जीवाणं । इए द्वामुद्दीन एक्का ॥ 115 ॥ व्याख्या - त्रयाणामपि करणानां प्रतिसमयमूईमुखी शुद्धिनंतगुणा वेदितव्या, तद्यथा - प्रथम समयशुद्ध्यपेक्षया द्वितीयसमये शुद्धिरनंतगुणा, ततोष्पि तृतीयसमये अनंत गुणा, एवं यावदनिवृत्तिकरणचरमसमयः, श्राद्ययोस्तु छयोः करणयोस्तिर्यङ्मुखी शुद्धिः षट्स्वाना षट्स्थानपतिता, तद्यथा - प्रथमसमयगता शुद्धिः षट्स्थाविशिष्टा, द्वितीयसमयगता पदूस्थानविशिष्टा, एवं यावदपूर्वकरण चरमसमयः, तृतीये त्वनिवृत्तिंकरले प्रतिसमयं सकलजीवापेक्षयाप्येकैकमेवाध्यवसायस्थानं, तथाहि -- अनिवृत्ति - करणस्य प्रथमसमये ये वर्त्तते, ये च वृत्ताः, ये च' वर्त्तिष्यंते, तेषां सर्वेषामप्येकमेवाध्यवसास्थानं, द्वितीयसमयेऽपि ये वर्त्तते, ये च वृत्ताः, ये च वर्त्तिष्यंते, तेषामपि सर्वेषामेकमेवाध्यवसायस्थानं, केवलं प्रथमसमयज्ञाविविशेओधिस्थानापेक्षया अनंतगुणविशुद्धं, एवं तावद्दाव्यं यावत्तस्यानिवृत्तिकरणस्य चरमसमयः, ततस्तृतीये करणे एकैव शोधिरूर्ध्वमुखरूपा, न द्वितीया तिर्यमुखी ॥ 115 ॥ तत्र यथाप्रवृत्तकरण एव विशोधितारतम्यमुपदर्शयन्नाद 144 जाग ॥ 114 Page #68 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 1146 ॥ ॥ मूलम् ॥ - गंतुं संखेऊंसं । प्रदापवत्तस्स हीराजा सोही ॥ तीए य पढमलमये । गुलियान क्लोसा ॥ 116 ॥ व्याख्या - यथाप्रवृन करणस्य संख्येयं जागं गत्वा चरसमये या जघन्या शुद्धिस्तस्याः सकाशात्प्रथमे समये नत्कृष्टा विशोधिरनंतगुणा. इयमंत्र जावना-यथाप्रवृत्तकरणस्य प्रथमसमये या सर्वजघन्या विशोधिः सा सर्वस्तोका, ततो द्वितीये समये जघन्या विशोधिरनंतगुणा, ततोऽपि तृतीये समये जघन्या विशोधिरनंतगुला एवं तावद्वाच्यं यावद्यथाप्रवृत्तकरणस्य संख्येयो जागो गतो नवति ततः प्रथमसमये त्कृष्ट विशेओधिरनंतगुणा, ततो यतो जघन्यस्थानान्निवृत्तस्तस्योपरितनी जघन्या विशोधिरायेर्, Fast ये समये उत्कृष्टा विशेओधिरनंतगुणा, तत नपरि जघन्या विशोधिरनंतगुणा, एवमुपधश्व एकैका विशेओधिरनंतगुणा तावद्वाच्या यावश्ञ्चरमसमये जघन्या वि शोधिः ॥ 116 ॥ तथा चाह ॥ मूलम् ॥ - एवं एक्वंतरिया । देहुवारं जाव दीपजंते ॥ तत्तो नक्कोसान । नवरुवरिं होणंतगुणा ॥ 117 ॥ व्याख्या - एवं पूर्वोक्तप्रकारेण संख्येयनागात्परत आरम्य अ नाग ॥ 114 Page #69 -------------------------------------------------------------------------- ________________ पंचसं. नाग ! टीका 114 ॥ ध नपरि च एकांतरिता विशोधिरनंतगुणा तावहाच्या यावहीनपर्यंतो जघन्यविशोधिपर्यव- सान; संख्येयन्नागमात्राश्चोत्कृष्टा विशुःक्ष्योऽद्याप्यनुक्ताः संति, ततस्ताः क्रमेणोपर्युपरि अनंतगुगा वक्तव्याः, तदेवमुकं यथाप्रवृत्तकरणं । 11 ॥ संप्रत्यपूर्वकरणस्य स्वरूपमाविश्चिकीर्षुराह ॥ मूलम् ॥-जा नकोसा पढमे । तीलेणंता जहनिया बीए ॥ करणे तीए जेठा । एवं जा सबकरणंपि ॥ 110 ॥ व्याख्या-प्रश्रमे यथाप्रवृत्त करणे चरमसमये या नत्कृष्टा वि. शोधिस्तस्याः सकाशाद् हितीयेऽपूर्वाख्ये करणे प्रथमे समये जघन्या विशोधिरनंतगुणा, त. स्या अपि सकाशात्प्रश्रमसमये एव ज्येष्टा नत्कृष्टा विशोधिरनंतगुणा, ततो हितीये समये जघन्या विशोधिरनंतगुणा, ततोऽपि तस्मिन्नेव हितीये समये नत्कृष्टा विशोधिरनंतगुणा, त. तोऽपि तृतीये समये जघन्या विशोधिरनंतगुणा, ततोऽपि तस्मिन्नेव तृतीये समये उत्कृष्टा विशोधिरनंतगुणा, एवं प्रतिसमयं तावहाच्यं यावत्सकलमपि करणं परिसमाप्यते ॥ 11 ॥ ॥ मूलम् ॥-अपुव्क्र्न्न्स्म्ग्ण् । कुण अपुवे श्मे न चनारि ॥ विश घायं र्स्घाय्ण्। गुणसेढी बंधगक्षय ॥ 11e । व्याख्या-अपूर्वकरणेन समकं युगपद्यस्मिन्नेव समये अपू Page #70 -------------------------------------------------------------------------- ________________ पंच saM0 टीका 1148 ॥ र्वकरणे प्रविशति तस्मादेव समयादारभ्येत्यर्थः, इमान् वक्ष्यमाणांश्चतुरः पदार्थान् पूर्वान् करोति, अती काले न कदाचनापि पूर्व कृताः, तानेवाद - स्थितिघातं, रसघातं, गुणश्रेणिं, बंधकां च ॥ 119 ॥ तत्र प्रथमतः स्थितिघातस्वरूपव्यावर्णनायाद ॥मूल्म्॥-न्क्को सेणं बहुसाग - राशि इयरेण पल्लसंखंसं ॥ विय श्रग्गानु घायज्ञ । अंत मुहूतेल टीखंडं ॥ 120 ॥ व्याख्या-स्थितिसत्कर्मणोऽग्रिमनागाडुत्कर्षेण प्रभूतानि सागरोपमालि प्रभूतसागरोपमप्रमाणं, इतरेण जघन्येन पल्योपमासंख्येयनागमात्रं स्थितिखंकमंतर्मुहूर्तेन कालेन घातयति, घातयित्वा च दलिकं यत्र स्थितिरधो न खंडयिष्यति तत्र प्रक्षिपति, ततः पुनरपि अधस्तात्पज्योपमासंख्येयनागमात्र स्थितिखंड मंतर्मुहूर्तेन कालेन घातयति, प्रागुक्तप्रकारेणैव च निपति, एवमपूर्वकरणाद्वायाः प्रभूतानि स्थितिखं सहस्राणि व्यतिक्रामति, तथा च सति पूर्वकरणस्य प्रथमे समये यतिस्प्रतिसत्कर्मासीत् तत्तस्यैव चरमसमये संख्येयगुणहीनं जातं, तदेवमुक्तः स्थितिघातः ॥ 120 ॥ संप्रति र्स्घात्प्र्तिपाद्नार्य्माद्॥ मूलम् ॥ - सुनाएंतमुहुत्ते । हाइरसकंडगं असतंसं ॥ किरणे विखंडा-तं - नाग 4 ॥ 1148 Page #71 -------------------------------------------------------------------------- ________________ पंचसं नाग टीका 114 मन रसकंडगसहस्सा ॥ 11 ॥ व्याख्या-स्थितिखमानां किरण नत्करण प्रवृत्तः सन् अशुन्नानां प्रकृतीनां रसकंडकमनुनागसत्कर्म, अनंतांशमनंतविन्नागात्मकमंतर्मुहूर्तेन विनाशयति, किमुक्तं नवति? अशुनप्रकृतीनां यदनुन्नागसत्कर्म, तस्यानंततमं नाग मुक्त्वा शेषाननुन्नागनागान् सर्वानप्यंतर्मुहूर्तेन कालेन विनाशयति, ततः पुनरपि तस्य प्रागुक्तस्यानंततमस्य नागस्यानंततमं नाग मुक्त्ता शेषाननुन्नागन्नागान् सर्वानंतर्मुहूर्तेन कालेन विनाशयति; एवमनेकान्यनुनागखमसहस्राणि एकैकस्मिन् स्थितिखंभे व्यतिकामंति. तथा चाह' तम्मिनरसकंडगसहस्सा' तस्मिन् स्थितिखंभे एकैकस्मिन् रसकंमकसहस्राणि गळंति; स्थितिखंडानां च सहस्ररपूर्वकरणं परिसमाप्यते; तदेवमुक्तो रसघातः ॥ 11 ॥ संप्रति गु. श्रेणिमाह ॥ मूलम् ॥-ghaashynin दलियं । घेत्तुं घेतुं असंखगुणणाए ॥ साहियकरणकालं । नदयानदरएइ गुणसेढिं ॥ 12 ॥ व्याख्या-घातिता या स्थितिस्तन्मध्यालिकं गृहीत्वा नदयसमयादारभ्य प्रतिसमयमसंख्येयगुणवृद्ध्या रचयति, तद्यथा-नुदयसमये स्तोकं, वि. ॥ 14 ॥ Page #72 -------------------------------------------------------------------------- ________________ नाग पंचसंतीयसमये असंख्येयगुणं, ततोऽपि तृतीये समये असंख्येय गुणं, एवं तावक्तव्यं यावत्साधि- ककरणक्ष्यकालः, मनाक् समधिका अपूर्व करणानिवृत्तिकरणकालसमयाः, एष प्रश्रमसमयटीका गृहीतदलि कनिक्षेप विधिः, एवं हितीयादिसमयगृहीतानामपि दलिकानां निक्षेपविधिदृष्टव्यः |115न्ना अन्यच्च गुणश्रेणिरचनार्थ प्रथमसमये यद्दतिकं गृह्यते तत्स्तोकं, ततोऽपि वितीयसमये असं. ख्येयगुणं, ततोऽपि तृतीयसमये असंख्येयगुणं, एवं तावक्तव्यं यावगुणश्रेणिकरणचरमसमयः अपूर्वकरणानिवृनिकरणसमयेषु चानुन्नवतः क्रमशः कीयमाणेषु गुणश्रेणिदलिकनिके. पः शेषे शेषे नवति, नपरि च न वाहते ॥ 15 ॥ ॥ मूलम् ॥-क्र्न्नाईए अपुरो । जो बंधो सो न होई जा अप्लो ॥ बंधगा सा तुलि-गान विश कंगाए ॥ 13 ॥ व्याख्या-अपूर्वकरणस्यादौ प्रश्रमसमये यो बंधः prA1 रब्धः स बंधकासा नुच्यते. कियंतं कालं यावत्स प्रारब्धो बंधो बंधकाक्षा नच्यते ? अत आ ह-यावदन्यो बंधो न नवति, न प्रारब्धो बंधो यावन्न समाप्तिं यातीत्यर्थः, सा च बंधकास्थितिकंडकाच्या स्थितिघातकालेन तुल्या. इदमुक्तं नवति-स्थितिघातस्थितिबंधौ यु ॥ 15 ॥ Page #73 -------------------------------------------------------------------------- ________________ पंचसं जाग टीका ॥ 1151 ॥ गपदारन्येते, युगपदेव च निष्ठां यात इति ॥ 13 ॥ ॥मूल्म् ॥-जा करणाईए लिई-करणंते तीए होश संखंसो ॥ ( गाथाई) व्याख्या- अपूर्वकरणस्यादौ प्रथमसमये या स्थितिः सा स्थितिघातसहस्रैः खंमिता सती करणांते अ पूर्वकरणस्य चरमसमये संख्येयांशा नवति, संख्येयत्नागमात्रा नवति, संख्येयगुणहीना नवती त्यर्थः. एतच्च प्रागपि प्रस्तावामुक्तं, तदेवमुक्तमपूर्वकरणं ॥ संप्रत्यनिवृनिकरणप्रतिपादनार्थमाह ॥ मूलम् ॥-अणीयट्टीकरणम । मुत्तावलिसंचियं कुण ॥ ( गाथाई ) ॥ 124 ॥ व्याख्या-अतोऽपूर्व करणादूर्ध्वमनिवृत्तिकरणं करोत्यारनते, तच्च कथंनूतमित्याह-मुक्तावलोसंस्थितं, अनिवृत्तिकरणे हि अध्यवसायस्थानानि मुक्तावलीसंस्थितानि नवंति, एतच्च) प्रागेवोक्तं, तत एतदपि अनिवृत्तिकरणमन्नेदान्मुक्तावलीसंस्थितमित्युक्तं ॥ 14 ॥ ॥ 11 // // मूलम् ॥ एवमनियहिकरणे । निघायाईणि होति चनरोवि ॥ संखेङसे सेसे । पढमविशंतरं च नवे ॥ 15 ॥ व्याख्या-एवमपूर्वकरणक्रमेणानिवृनिकरणेऽपि स्थिति Page #74 -------------------------------------------------------------------------- ________________ नाग पंचसं टीका ॥ 115 ॥ घातादयश्चत्वारोऽपि पदार्या नवंति प्रवतै ते; चं चानिवृत्तिकरणाक्षायाः संख्येयेषु नागेषु ग- तेषु सत्सु एकस्मिंश्च संख्येयतमे नागे शेषे तिष्टति अंतर्मुहूर्नमात्रमधो मुक्त्वा मिथ्यात्व स्यांतरकरणमंतर्मुहूर्तप्रमाणं प्रश्रमस्थितेः किंचित्समधिकं नवति, prshrmsthitishc-||15|| // मूलम् ॥-aNtmuhuniymenaaii| dovi निम्मबई बंधगाए ॥ गुणसेढिसंखन्नागं । अं. तरकरणेण न किरई ॥ 16 ॥ व्याख्या-प्रश्रमस्थितिमंतरकरणं च एते हे अपि अंतर्मुद. प्रमाणे युगपनिर्मापयति, तथा तदंतरकरणं अनिनवस्थितिबंधाच्या अन्निनवस्थितिबंधककालप्रमाणेन कालेन करोति. तश्राहि-अंतरकरणप्रश्रमसमय एवान्यं स्थितिबंधं मिथ्यात्वस्यारत्नते, स्थितिबंधांतरकरणे च युगपदेव परिसमापयति. तथा गुणश्रेणिसंबंधिनः संख्येयन्नागाः प्रश्रमदितीयस्थित्याश्रितास्तिष्टंति, एकं तु गुणश्रेणेः संख्येयतमं नागमंतरकरणदलिकेन सहोत्किरति विनाशयति ॥ 126 ॥ संप्रति अंतरकरणस्य विधिमाद ॥ मूलम् ॥-aNtrkrnnss विही । घेत्तुं घेत्तुं विश्न मनान । दलियं पढमठिएवि । छुन तहा नवरिमाए ॥ 127 ॥ व्याख्या-अंतरकरणस्यायं विधिः-यदुत अंतरकरण स्थि ॥ 11 ॥ Page #75 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1153 ॥ तेर्मध्याद्दलिकं कर्म परमाण्वात्मकं गृहीत्वा गृहीत्वा प्रथमस्थितौ प्रक्षिपति, तथा नपरितन्यां द्वितीयस्थितौ च एवं च प्रतिसमयं तावत्प्रक्षिपति यावदंतरकरणदलिकं सकलमपि कीयते, अंतर्मुहूर्तेन च कालेन सकलदलिककयः ॥ 123 ॥ ॥ मूलम् ॥ - इगदुग आवलिसेसा । नहि पढमाए नदीरणागाला ॥ पढमठिए नदीरण - बीयानएइ आगालो ॥ 128 ॥ व्याख्या - इह प्रथम स्थितौ वर्तमान नदीरणाप्रयोगेल यत्प्रथम स्थितेरेव दलिकं समाकृष्योदयममये प्रक्षिपति, सा नदीरणा, यत्पुनर्द्वितीय स्थिते: सकाशीराप्रयोगेण समाकृष्योदये प्रक्षिपति स ' आगाल इति ' नदीरणाया एव विशेषप्रतिपत्त्यर्थमिदं द्वितीयं नाम पूर्वसूरिभिरावेदितं. नदयोदीरणाभ्यां च प्रथम स्थितिमनुजवन् तावनो यावदावलिकाधिकं शेषं तिष्टति तस्मिंश्च स्थिते आगालो न भवति, किंतु केवला नदीरणैव. साप्युदीरणा तावत्प्रवर्त्तते यावदावलिका शेषा न जवति श्रावलिकायां च शेषीनूतायामुदीरणापि निवर्त्तते, ततः केवलेनैवोदयेन तामावलिकामनुजवति; प्रकरयोजना त्वे- एकछयावलिकाशेषायां प्रथमस्थितौ यथासंख्यमुदीरणागालौ न भवतः, प्रथम स्थितेश्व 145 'नाग ॥ 115 Page #76 -------------------------------------------------------------------------- ________________ पंच सं टीका ॥ 115 ॥ सकाशाद् यदेव गछति सा नदीरणा, द्वितीयायाश्च स्थितेः सकाशाद्यदागच्छति स आगाल इति ॥ 127 ॥ ॥ मूलम् ॥ - श्रवलिमेत्तं नदयेश । वेश्नं वाइ नवसमझाए ॥ नवसामियं तनवे । सम्मत्तं मोरकबीयं जं ॥ 125 ॥ व्याख्या - तदावलिकामात्रं प्रथमस्थितिसत्कं केवलेनैवोदयेन वेदयित्वा अनुभूयोपशमाछायां तिष्टति उपशमादायां प्रविशति तस्यां चोपशमार्3आयां स्थितस्य सतः प्रथमसमये एवोपशमिकसम्यक्त्वं जवति तच्च मोहस्य बीजं कारणनूतं, तदंतरेण मोक्षस्याभावात् ॥ 129 ॥ ॥ मूलम् ॥ - वरिमरि अणुभागं । तं तिहा कुणै चरिममित्युदये ॥ देसघाई समं । इयरेणं मित्रमीसाई ॥ 130 ॥ व्याख्या - प्रेयमस्थितिचरमसमये मिथ्यात्वादये वमानो मिथ्यादृष्टिरुपरितनस्थितेर्द्वितीयस्थितेः संबंधिनां कर्मपरमाणूनामनुजागं त्रिधा करोति, अनुजागनेदेन त्रिधा द्वितीयस्थितिगतं मिथ्यात्वदलिकं करोतीत्यर्थः तद्यथा - zu6मर्द्धविशद्धमविशदं च तत्र शुद्धं सम्यक्त्वं तच्च देशघातिरसेन समन्वितं करोति. विश नाग ॥ 118 Page #77 -------------------------------------------------------------------------- ________________ जाग 4 पंचसं0 टीका 155 ॥ सम्यग्मिथ्यात्वं, अविशुई मिथ्यात्वं. एते च इतरेण सर्वघातिना रसेन समन्विते करोति.. दोपमिकसम्यक्त्वलानप्रथमसमयादेवारन्य मिथ्यात्वस्य सम्यक्त्वे सम्यग्मिथ्यात्वे च गुसंक्रमः प्रवर्तते ॥ 130 ॥ स चैवं मूलम्-सम्मे प्रोवो मीसे । असंखन तस्स संखन सम्मे ॥ प समयं 2 खेवो अंतमुहुत्तान विनान्॥11॥ व्याख्या-औपशमिकसम्यक्त्वलानप्रथमसमये स्तोको द. लिकनिकेपः सम्यक्त्वे, ततो मिश्रे तस्मिन्नेव प्रथमसमये असंख्येयगुणः, ततोऽपि हितीये समये सम्यक्त्वे असंख्येयगुणः, ततोऽपि तस्मिन्नेव हितीये सम्यग्मिथ्यात्वे असंख्येयगुणः, इत्येवमुक्तेन प्रकारेण प्रतिसमयं केपो गुणसंक्रमरूपस्तावद् दृष्टव्यो यावदंतर्मुडून, तदूश्2a पुनः प्रागन्निहितस्वरूपो विध्यातसंक्रमः प्रवर्तते. ॥ 11 ॥ ॥ मूलम् ॥-gunnsNkmenn eso / संकामो होश सम्ममीसेसु ॥ अंतरकरणंमि दिन कुणै जन सप्पसगुणो ॥ 132 ॥ व्याख्या-एष प्रागनिहितस्वरूपः संक्रमो मिथ्यात्वस्य सम्यक्त्वमिश्रयोनवति, गुणसंक्रमेणानंतरोक्तस्वरूपः संक्रमो वेदितव्य इत्यर्थः, यतोऽसा ॥ 1155 / Page #78 -------------------------------------------------------------------------- ________________ पंच saM0 टीका 1156 / / वंतरकरणे स्थितः सप्रशस्तगुणः सह प्रशस्तेन प्रशस्येन गुणेनोपशमिकसम्यक्त्वलक्ष्णेन वते इति सप्रशस्तगुणः सन् संक्रमं करोति तस्मादंतरकरणे स्थितस्य गुणसंक्रमः प्रवर्त्तते इति, तडुकं -- -- गुणसंकमे अवनं । तिगाण असुजाण पुधकरणादी' इति श्रपूर्वकरले च मिथ्यात्वस्य बंधः प्रवर्त्तते, तस्य वेद्यमानत्वात्, अंतरकरणे च तस्योदयाऽजावात् बंधो न प्रवर्त्तते, तत्र गुणसंक्रमः प्रवर्त्तते ॥ 132 ॥ ॥ मूलम् ॥ - गुणसंकमेण समगं । तिन्निवि धक्कंति प्रानवज्जाएं ॥ मित्तस्सन इगडग । प्रावलि सेलाए पढमाए ॥ 133॥ व्याख्या - यावकुलसंक्रमः प्रवर्त्तते, तावदायुर्वजनां सतानां कर्मणां स्थितिघातो रसघातोगुणश्रेणिर्वा प्रवर्त्तते यदा तु गुणसंक्रमस्तिष्टति निवर्त्तते, तदा गुणसंक्रमेण समं तिस्रोऽपि स्थितिघातरसघातगुणश्रेय स्तिष्टति तथा मिथ्यात्वस्य याबालिका प्रथम स्थितौ शेषीभूता न जवति, तावत् स्थितिघातरसघातौ प्रवर्तेते, आवलिकामात्रशेषीभूतायां तु प्रथमस्थितौ न जवतः नथा यावन्मिथ्यात्वस्य प्रथम स्थितिर्याव लिकाशेषा न जवति, ताव कुलश्रेणिरपि प्रवर्त्तते, घ्यावलिकाशेषायां तस्यां गुणश्रेणिर्न - भाग 4 ॥ 1156 ॥ Page #79 -------------------------------------------------------------------------- ________________ पंचसं _ नाग । टीका 1157 वति. ननराईस्य त्वकरयोजना इयं-मिथ्यात्वस्य एकध्यावलिकाशेषायां प्रप्रमस्थितौ य- यासंख्यं स्थितिघातरसघातौ गुणश्रेणिश्च तिष्टंतीति ॥ 13 ॥ ॥ मूलम् ॥-न्व्स्ण्ता अंते । विहीए नक्कट्टियस्स दलियस्त ॥ अनवसाणविसेसा । एकरसुदन नवे तिएहं ॥ 13 ॥ व्याख्या-नपशांताशया औपशमिकसम्यक्त्वाक्षाया अंते पर्यंते किंचित्समधिकावलिकाशेषे वर्तमानस्त्रयाणामपि हितीयस्थितिगतानां सम्यक्त्वादिपुंजानां दलिकमध्यवसायविशेषेण समाकृष्यांतरकरणे पर्यंतावलिकायां प्रतिपति; तत्र प्रश्रमसमये प्रनूतं, हितोयसमये स्तोकतरं, एवं तावहाच्यं यावदावलिकाचरमसमयः, तानि चैवं दलिकानि किप्यमाणानि गोपुत्रसंस्थानसंस्थितानि नवंति. तत आवलिकामात्रे अंतरकरणस्य शेषे सति अध्यवसाय विशेषादमीषां त्रयाणामेकतरस्य दलिकस्योदयो नवति; इदमु. तं नवनि-यदि तदानीं शुन्नः परिणामस्तईइ सम्यक्त्वदलिकस्योदयः, मध्यमश्चेत्परिणामस्तर्हि सम्यग्मिथ्यात्वदलिकस्य, जघन्यश्चेत्ततो मिथ्यात्वदलिकस्येति ॥ 14 ॥ ॥ मूलम् ॥-ग्व्लियासेसाए । नवसमप्रज्ञाए जाव ग समयं ॥ असुनपरिणामतो ॥ 115 Page #80 -------------------------------------------------------------------------- ________________ पंचसं टीका । 1158 ॥ कोइ । जाइ सासायगेत्तंपि ॥ 135 ॥ व्याख्या - नृपशांताद्वायां जघन्यतः समयशेषायामुत्कर्षतः षडावलिकाशेपायामशुनपरिणामतो अनंतानुबंध्युदयलक्षणात् कश्वित्सासादनत्वमपियाति प्रतिपद्यते स च नियमात्तदनंतरं मिथ्यात्वमेव प्रतिपद्यते ॥ 135 ॥ ॥ मूलम् ॥ - समां समगं । सवं देतं च कोइ पडिवज्जे ॥ नवसंतदंसणी सो । - तरकर जाव ॥ 136 ॥ व्याख्या - सम्यक्त्वेनोपशमिकसम्यक्त्वेन समं कोऽपि कश्वित्सर्वविरतिं देशविरतिं वा प्रतिपद्यते, तदुक्तं शतकवृदच्चूल - ' नवसम्मसम्मदिधि अंतरकरणे विन कोइ देसविरईपि लनेर, कोइ पमत्तापमत्तज्ञापि, सासायलो पुरा न किंपि लनेति' नृपशांतदर्शनश्चोपशमिकसम्यग्दृष्टिश्च तावदवगंतव्यो यावदंतरकरणे स्थितोऽवतिष्ठत इति, तदेवं कृता सम्यक्त्वोत्पादप्ररूपणा ॥ 136 ॥ संप्रति चारित्रमोहनीयस्योपशमना यथोक्तक्रमेण विस्तरेणानिधातव्या, चारित्रमोहनीयस्य चोपशमको वेदकसम्यग्दृष्टिरयतो देशयतः सर्वविरतो वा प्रवर्द्धमानशुनपरिणामः तथा चाह ॥ मूलम् ॥ - वेगसम्मदिन । सोही अआए अजयमाईया ॥ करणडुगेण नवसम्मं नाग ॥ 115 Page #81 -------------------------------------------------------------------------- ________________ नाग टीका |115 पंचसं0 / चरितमोहस्स चेति ॥ 137 ॥ व्याख्या-वेदकसम्यग्दृष्टयः कायोपशमिकसम्यक्त्वाः प. परित्यक्तसंक्लेशा विशोध्यायां च वर्तमाना अयतादयोऽविरतादयोऽविरतदेशविरतसविरता श्चारित्रमोहनीयस्योपशमं नपशमार्थ करणहिकेन यथाप्रवृत्तापूर्वाख्येन यथायोगं चेष्टते, अनुचरा नवंति. तृतीयेन तु करणेन साक्षाऽपशमका एव नवंतीति करणहिकेन चेष्टंत इत्यु. तं. ॥ 17 ॥ संप्रत्येतेषामेवाविरतादीनां लक्षणमाह ॥ मूलम् ॥-जान्न्न्न्घ्न्न्न्नुपाल्न्न्-विर्न् विरईश अविरनन्नसि ॥ आश्मकरणदुगे. एणं । पडिवर दोएहमन्त्रयरं । / 130 ॥ व्याख्या-विरतेर्यद् ज्ञानं ग्रहणं पालनं च, तैः कत्वा विरतो नवति, तत्र यस्त्रिविधं त्रिविधेन सावद्याधितः स सर्वविरतः, यस्तु देशतो वि. / रतः स देशविरतः, ज्ञानग्रहणपालनरूपशुजन्नंगव्य तिरेकेण चान्येषु नंगेषु वर्तमानोऽविरतः, श्यमत्र नावना-इह ज्ञानग्रहणपालनरूपैस्विनिः पदैरष्टौ नंगाः, तत्र चायेषु नियमादविरतो, यतो व्रतानि धुणाकरन्यायेन पालितान्यपि न फलवंति नवंति, किं तु सम्यग्ज्ञानसम्यग्ग्रहणपुरस्सरं पालितानि, तत्रायेषु चतुर्षु सम्यग्ज्ञानानावः, नत्तरेषु च त्रिषु सम्यग्ग्रह Page #82 -------------------------------------------------------------------------- ________________ टीका पंचसं सम्यपालनानावः, तत आयेषु सप्तसु नंगेषु वर्तमानो नियमादविरतः, चरमे तु नंगे इनाग वर्तमानो देशतो विरतेदेशविरतः, स चानेकप्रकारस्तद्यथा-कोऽप्येकाणुव्रती, कोऽपि क्ष्य णुव्रती, एवं यावत्कर्षतः परिपूर्णवादशव्रतधारी प्रत्याख्यातसकलसावद्यकर्मा केव्ल्म्नुम्।116॥ तिमात्रसेवकः, अनुमतिरपि त्रिधा, तद्यथा प्रतिसेवनानुमतिः प्रतिश्रवणानुमतिः संवासानुम सतिश्च. तत्र यः स्वयं परैर्वा कृतं पापं श्लाघते, सावद्यारंनोपपत्रं वा अशनाद्युपभुक्ते, तस्य प्र. तिसेवनानुमतिः. यदा तु पुत्रादिन्निः कृतं पापं शृणोति, श्रुत्वा चानुमतते, न च प्रतिषेधति, तदा प्रतिश्रवणानुमतिः. यदा पुनः सावद्यारंन्नप्रवृत्तेषु पुत्रादिषु केवलममत्वमात्रयुक्तो नवति, नान्यत्किंचित्प्रतिशृणोति श्लाघते वा, तदा संवासानुमतिः, तत्र संवासानुमतिमात्रमेव यः सेवते, स चरमो देशविरतः, स चान्यसर्वश्रावकाणां गुणोनमः, यः पुनः संवासानुमते- रपि विरतः स सर्वविरत उच्यते. अनयोश्च योर्देशविरतिसर्वविरत्योरन्यतरां विरतिमादिमे- ॥ 16 ॥ न यथाप्रवृत्तापूर्वाख्येन करणचिकेन प्रतिपद्यते, इद यद्यविरतः सन् यथोक्ते हे करणे करोति, ततो देशविरतिं सर्वविरतिं वा प्रतिपद्यते; अथ देशविरतस्तर्हि विरतमेव. अथ कस्माद्दे. Page #83 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 1161 ॥ शविर तिसर्ववित्योर्लाने तृतीयमनिवृत्तिकरणं न जवति ? उच्यते - इह करण कालात्प्रागप्यंतर्मुहूर्त्तकालं यावत्प्रतिसमयमनंतगुणवृश्या विशुद्ध्या प्रवर्द्धमानोऽशुजानां कर्मणामनुना - गं स्थानकं करोतीत्यादि तदेव वक्तव्यं यावत् यथाप्रवृत्तकरणं, तदपि च तथैव वक्तव्यं, ततोऽपूर्वकरणं, तदपि च तथैव, नवरमिह गुणश्रेणिर्नवक्तव्या; अपूर्वकरणायां च परिलमातायामनंतरसमये नियमाद्देशविरतिं सर्ववितिं वा प्रतिपद्यते, ततोऽनिवृत्तिकरणं तृतीयमिद नावाप्यते ॥ 138 ॥ ॥ मूलम् ॥ - नदयावलिया नृप्पिं । गुणसेढी कुलै सह चरितेआ ॥ अंतो असंखगुलाए । तत्तियं वढए कालं ॥ 135 ॥ व्याख्या - कराइये व्यतिक्रांते नदयावलिकाया परि सह चारित्रेण देशचारित्रेण सर्वचारित्रेण वा समकालं प्रतिसमयमसंख्येयगुणनया गुणश्रेणिमंतर्मुहूर्त कालं यावत्करोतिः कस्मादंतर्मुहूर्त्तं कालं यावकुलश्रेओगं करोति ? परतो - 'पि नेत्यत आह-' तत्तियं वहुए कालं ' यतस्तावन्मात्र मंतर्मुहूर्त्तकालं यावदतश्यं वर्धते प्रवर्धमानपरिणामो भवति, तत नुर्ध्वं त्वनियमः, तथाहि -- कोऽपि प्रवर्द्धमानपरिणामो ज. 146 भाग 4 ॥ 1261 Page #84 -------------------------------------------------------------------------- ________________ 116शा वति, कोऽप्यवस्थितपरिणामः, कोऽपि हीयमानपरिणामः, ततो यदि प्रवईमानपरिणामो नरनाग 4 वति, तत ऊर्ध्वमपि गुणश्रेणिं प्रवईमानां करोति. अश्य दीयमानपरिणामस्तर्हि दीयमानां, अवस्थितपरिणामश्चावस्थितां, स्वन्नावस्थे हीनपरिणामे वा देशविरते सर्वविरते वा स्थितिघातरसघातौ न नवतः ॥ 13 ॥ ॥ मूलम् ॥-प्रिन्नाम्प्वेन्न्ण् । गमागमं कुण करणरहिनवि ॥ praanognchcrnno| करणे काळग पावे ॥ 10 ॥ व्याख्या-परिणामप्रत्ययतः कथंचित्परिणामहासात्कारणा. तू देशविरतो विरतिं प्रतिपन्नः, सर्वविरतो वा देशविरतिमविरतिं वा, ततः स न्योऽपि तां पूर्वप्रतिपन्नां देशविरतिं सर्वविरतिं वा करणरहितोऽपि प्रतिपद्यते. एवमकृतकरणोऽनेकशोऽपगमागमं करोति. यः पुनरानोगतोऽप्रतिपत्त्या नष्टचरणो देशविरतेः सर्वविरतेर्वा परिभ्रष्टो मिथ्यात्वं च गतो नूयोऽपि जघन्येनांतर्मुहूर्नेन कालेन, नत्कर्षतः प्रनूतेन कालेन पूर्वप्रति- ॥116sh पन्नामपि देशविरतिं सर्वविरतिं वा नक्तप्रकारेण करणेन कृत्वा करणझ्यपुरस्सरमेव प्रतिपद्यते. .. ॥मूल्म् ॥-प्रिन्नाम्प्न्य्चेन्न्ण् । चनविहं हाइ वट्ट वावि ॥ परिणामवयाए । गुण Page #85 -------------------------------------------------------------------------- ________________ पंचसं नाग 4 टीका 1163 ॥ sAr3हे तनयं स्यश् ॥ 11 ॥ व्याख्या-परिणामप्रत्ययेन परिणामात्कारणाचतुर्विधं चत्वा- रः प्रकारा यया नवंति, एवं हीयते वईते वा गुणश्रेणिरिति विन्नक्तिपरिणामेन संबध्यते. इदमुक्तं नवति-यदि दीयमानः परिणामो नवति, तर्हि तथा तथा परिणामहानिमधिकत्य गुणश्रेणिश्चतुर्घा हीयते, तद्यथा-कदाचिदसंख्येयन्नागेन, कदाचित्संख्येय नागेन, कदाचित्संख्येयगुणेन, कदाचिदसंख्येयगुणेन. अथ परिणामः प्रतिसमयं प्रवाईते, तर्हि तत्परिणामानुसारेण गुणश्रेणिरप्युक्तप्रकारेण वईते. यदि पुनरवस्थितपरिणामो नवति, तर्हि तावन्मात्रामेव गुणश्रेणिमारचयति. एषा चैवं दलिकापेक्षया दृष्टव्या, कालतः पुनः सर्वदापि तावन्मात्रेणैव, यावच्च देशविरतिं सर्वविरतिं वा परिपालयति तावणश्रेणिमपि समये करो. ति. तदेवमुक्तो देशविरतिसर्वविरतिलानः ॥ 14 ॥ संप्रत्यनंतानुवंधिनां विसंयोजना नण्यते ॥मूल्म् ॥-स्म्मुप्पाय्न्न्विहिन्ना । चनगश्या sammadiThipaUttA // संजोयणावि जो। एत्ति । ननण पढमठियं करेंति ॥ 14 ॥ व्याख्या-सम्यक्त्वोत्पादविधिना सम्यक्त्वोत्पादनणितकरणत्रयरूपेण प्रकारेण चतुर्गतिकाः सम्यग्दृष्टयो वेदकसम्यग्दृष्टयः पर्याप्ताः, तत्रा ॥ 1163 Page #86 -------------------------------------------------------------------------- ________________ पंचसं टीका 1164 ॥ विरतसम्यग्दृष्टयश्चतुर्गतिका अपि देशविरतास्तियैचो वा मनुष्या वा सर्वविरतास्तु मनुष्याः संयोजनान् अनंतानुबंधिनो वियोजयंति नाशयंति, न पुनरत्रांतरकरणं कुर्वेति, तदजावाच्च प्रथमस्थितिमपि न कुर्वेति अंतरकरणस्य ह्यस्तनी स्थितिः प्रथमस्थितिरित्युच्यते द्वितीया तु द्वितीया, ततोंतरकरणकरणानावे प्रश्रमस्थितिमपि न कुर्वेतीति । 142 / अत्रैव विशेषमाह ॥ मूत्रम् ॥ -नवरिगे करणदुगे । दलियं गुणसंकमेण तेसिं तु ॥ नासेइ तन पचा । अंतमुहुत्तासज्ञावन्वो ॥ 143 ॥ व्याख्या - उपरितने करहि अपूर्वकरणानिवृत्तिकरणाख्ये, तेषामनंतानुबंधिनां दलिकं परमाण्वात्मकं गुणसंक्रमे पोइलनासंक्रमानुविद्धेन नाशयति, शेषकायत्वेन स्थापयति श्रनिवृत्तिकरणे च वर्तमानः सन् गुणसंक्रमानुविलेनो छलनासंक्रमेन निरवशेषान् विनाशयति, किंल्वधस्तादावलिकामात्रं मुंचति, तदपि च स्तिबुकसंक्रमेएस वेद्यमानसु प्रकृतिषु संक्रमयति, ततोंतर्मुहूर्तात्परतोऽनिवृत्तिकरण पर्यवसाने शेषकर्मणामपिस्थितिघातरसघात गुणश्रेणयो न जवंति, किंतु स्वनावस्थ एव भवति चतुर्विंशतिसत्कर्मा. देवमुक्तातानुबंधिनां त्रिसंयोजना. ये त्वाचार्या अनंतानुबंधिनामुपशमनामपि मन्यं नाग 4 ॥ 1164 ॥ Page #87 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 165 ॥ ते तन्मतेनोपशमनाविविः मशीतिवृनेः सप्ततिकावृत्तेर्वा वसेयः ॥ 143 ॥ संप्रति दर्शनमोहनीयकपणाविधिमाद ॥ मूत्रम् ॥ -- दंसण खवणस्सरिहो । जिएकाली न पुमडवासुवरिं ॥ शासकमा कराई । करियगुणसंकमं तदय ॥ 144 ॥ व्याख्या - दर्शनं मिथ्यात्व सम्यग्मिथ्यात्वसम्यत्वरूपं तस्य कृपणा, तस्या अर्दो योग्यो जिनकालीयो जिन विहरणकाल संभवी प्रथम संदननी च ' मत्ति ' मनुष्यगतौ वर्तमानो जीवो वर्षाष्टकस्योपरि वर्त्तमानोऽनंतानुबंधिविसंयोजनक्रमेण यथाप्रवृत्तादीनि त्रीणि करणानि, तथा गुणसंक्रमं च कृत्वा साकल्येन कपयति इयमत्र जावना - दर्शन मोहनीयपणार्थमभ्युद्यतस्त्रीणि करणानि करोति, तद्यथायथाप्रवृत्त कर रामपूर्वकरणमनिवृत्तिकरणं च एतानि च त्रीण्यपि करणानि प्रागिव वक्तव्यानि. नवरमपूर्वकरणस्य प्रश्रमसमये एव गुणसंक्रमेण मिथ्यात्वसम्यग्मिथ्यात्वयोर्द लिकं सम्यक्त्वे प्रक्षिपति उछलनासंक्रममपि तयोरेवमारजते, तद्यथा - प्रथमं स्थितिखमं बृहत्तरं घातयति, ततो द्वितीयं विशेषहीनं, एवं तावद्दक्तव्यं यावदपूर्वकरणचरमसमयः ॥ 144 ॥ नाग 4 ॥ 126 Page #88 -------------------------------------------------------------------------- ________________ जाग 4 पंच तथा चाह आ ॥ मूलम् ॥-apuckrnnsmgN / गुणनवलणं करे दोएईपि ॥ (गाथाई) व्याख्याटीका अपूर्वकरणसमकं अपूर्वकरणप्रथमसमयादारयेत्यः , गुणसंक्रममुहलनं च योर्नुदित्यो1116॥ मिथ्यात्वयोः करोति ॥ ॥ मूत्रम् ॥-त्क्र्न्नाई जंतं । सिंतसंखन्नागोंतं ॥ 145 ॥ ( गायाई ) व्याख्यातत्करणादावपूर्वकरणादौ यस्थितिसत्कर्मातीत, तत्तस्यैव करणस्यांते चरमसमये संख्ये यत्नाईं गमात्रं नवति, प्रश्रमसमयापेक्रया संख्येयगुणहीनं नवतीत्यर्थः ॥ 15 ॥ ॥ मूलम् ॥-एव्ण् हि बंधोवि दु । पविसइ अनियट्टिकरणसमयम्मि ॥ अपुवं गुणसेटिंवि' / रसकंझाणि बंधं च ॥ 146 ॥ व्याख्या-एवमनेन प्रकारेण स्थितिसत्कर्मन्यायेन स्थितिबंधोऽपि वेदितव्यः, अपूर्वकरणप्रश्रमसमये यावान् स्थितिबंध आसीत्, तदपेक्षया तस्यैवापूर्वकरणस्य चरमसमये संख्येयगुणहीनो नवतीत्यर्थः, ततोऽनिवृनिकरणसमये प्रविशति, तत्र च प्रविष्टः सन् प्रश्रमसमयादेवारज्याऽपूर्वी गुणश्रेणिं अपूर्व स्थितिघात रसघातं, ॥ 1166 Page #89 -------------------------------------------------------------------------- ________________ ईनाम टीका पंचसं अपूर्वं च स्थितिबंध कर्नुमारनते ॥ 146 ॥ आ ॥मूल्म् ॥ देसुवसुमणनिकायण-निदत्तिरहियं च होश दिछितिगं ॥ ( गाथाई ) - व्याख्या-अनिवृनिकरणप्रश्रमसमये एव च देशोपशमनानिकाचनानिधत्तिरहितं दर्शनत्रि. ॥ 116 ॥ के नवति. देशोपशमनादीनां त्रयाणां करणानां मध्ये नैकमपि तदानीं दर्शनत्रिकस्य करणं प्रवर्तते इत्यर्थः. दर्शनमोहनीयविकस्य च स्थितिसत्कर्मस्थितिघातादिन्निर्घात्यमानमसंझिपंचेंशियस्थितिसत्कर्मसमानं नवति. ततः स्थितिखंडसहस्रपृथक्त्वे गते सति तु चतुरिंश्यिस्थितिसत्कर्मसमानं, ततोऽपि तावन्मात्रेषु खंडेषु गतेषु त्रीयिस्थितिसत्कर्मसमानं, ततोऽपि तावन्मात्रेषु खंडेषु गतेषु हश्यिस्थितिसत्कर्मसमानं, ततोऽपि तावन्मात्रेषु खंडेषु गतेष्वेकेंदियस्थितिसत्कर्मसमानं, ततोऽपि तावन्मात्रेषु खंभेषु गतेषु पल्योपमसंख्येयत्नागमात्रप्रमाणं ) नवति ॥ एतदेवाह ॥ मूलम् |-कमसो असणिचनारे-दिया तुलं च ठिश संतं ॥ 17 ॥ विखंडसरहस्साई । एक्केके अंतरंमि गर्छति ॥ पलिनवमसंखसे । दसणसंते तन जाए !! 147 / / व्या Page #90 -------------------------------------------------------------------------- ________________ पंचसं टीका 1168 ॥ ख्या- निवृत्तिकरणादारभ्य क्रमशोऽपिं चैश्यि चतुरिंडिया दितुल्यं स्थितिसत्कर्म वक्तव्यं. एकैकस्मिआंतरे स्थितिखंडसहस्राणि स्थितिघातसहस्राणि व्रजंति, जावना प्रागेव कृता. एवं पल्योपमसंख्येयनागमात्रे दर्शनमोहनीयत्रितयस्य सत्कर्मणि जाते सति यद्भवति तत्सांप्रतमुच्यते ॥ 147 ॥ 148 ॥ // मूलम् ॥ संखेज्जासं खिज्जा । जागा खंमेइ sadasaso tevi ॥ to missa असंखा । संखिज्जा सम्ममीसाणं ॥ 149 ॥ व्याख्या - पल्योपमसंख्येयनागमात्रस्थितिके दर्शनमोहनत्र जाते सति संख्येयान् जागान खंडयति इयमत्र जावना - पब्योपमसंख्येयजागमात्रस्य स्थितिसत्कर्मण एकं संख्येयनागं मुक्त्वा शेषानशेषानपि संख्येयान् नागान् त्रयाणामपि मिथ्यात्वादीनां विनाशयति ततः प्राग्मुक्तस्य संख्येयनागस्य एकं संख्येयजागं मुक्त्वा शेषानपि संख्येयान् जागान् विनाशयति एवं ते संख्येयनागाः खंड्यमानाः सहशोऽपि व्रजेति ततो मिथ्यात्वस्यासंख्येयान् जागान खंडयति, सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु संख्येयान् जागान् ॥ 149 ॥ नाग 4 ॥ 126 Page #91 -------------------------------------------------------------------------- ________________ पंचसं नाग । टीका ॥ 116 ॥ ॥ मूलम ॥ तनो बहुखंडंते । खंड नदयावलीरहियमिजं ॥ तत्तो असंखनागा । स- म्मामीसाण खंडेश ॥ 150 / / व्याख्या-ततोऽनेन विधिना स्थितिखंमानां प्रनूतानामंतेनदयावलिकारहितं सकलमपि मिथ्यात्वं खंझयति विनाशयति. तदानी च सम्यक्त्वसम्यग्मिथ्यात्वयोर्दलिकं पढ्योपमासंख्येयनागमात्रमवतिष्टति. अमूनि च स्थितिखंमानि खंड्यमानानि मिथ्यात्वसत्कानि सम्यक्त्वसम्यग्मिथ्यात्वयोः प्रक्षिपति, सम्यग्मिथ्यात्वसत्कानि सभ्यक्वे, सम्यक्त्वसत्कानि त्ववस्तात्स्वस्याने इति. तदपि च मिथ्यात्वदलिकमावलिकामात्र स्तिबुकसंक्रमण सम्यत्वे प्रक्षिपति. मिथ्यात्वस्य चावलिकामात्रायां स्थितौ सत्यां, तत कर्च सम्यक्त्वसम्यग्मिथ्यात्वयोरसंख्येयान नागान खंडंयति एकोऽवशिष्यते. ततस्तस्याप्यसंख्येयान नागान खंडयति, एकं मुंचति. एवं कतिपयेषु स्थितिखंभेषु गतेषु सम्यग्मिथ्यात्वमावलिकामात्रं जातं, तदानी च सम्यक्त्वस्य स्थितिसत्कर्म वर्षाष्टकप्रमाणं विद्यते, स चा. वर्षप्रमाणसम्यक्त्वसत्कर्मा तत्काले सकलप्रत्यूहापगमतो निश्चयनयमतेन दर्शनमोहनीय. स्य रूपक नच्यते ॥ 15 ॥ NA 147 Page #92 -------------------------------------------------------------------------- ________________ पंचर्स0 टीका 1170 ॥ ॥ मूलम् । अंतमुहुतियखमं । तत्तो नक्किरै नदयसमयान ॥ निस्किवई असंखगुणं । जा गुणसेढी परेदी ॥ 151 ॥ व्याख्या - ततो निश्चयनयमतेन रूपकत्वज्ञवनादूर्ध्वं सम्यक्त्वस्य स्थितिखंड मंतर्मुहूर्तप्रमाणमुत्किरति घातयति, तद्दलिकं हृदयसमयादारज्य प्रक्षिपति तच्चैवमुदयसमये स्तोकं, ततो द्वितीयसमये असंख्येयगुणं, ततोऽपि तृतीयसमये असंख्येयगुणं, एवं तावद्दक्तव्यं यावकुलश्रेणीशिरः, तत ऊर्ध्वं विशेषहीनं विशेषहीनं तावद्याव चरमा स्थितिः ॥ 151 ॥ ॥ मूत्रम् ॥ - नक्किर असंखगुणं । जाव दुचरिमंपि अंतिमे खंडे ॥ संखेऊं तो खंड5 | गुणसेढीए तदा देइ ॥ 152 ॥ व्याख्या - ततो द्वितीय स्थितिखंड मंतर्मुहूर्तप्रमाणं पूर्व - स्मादसंख्येयगुणं त्रिति खंडयनि, प्रागुक्तप्रकारेण च नदयसमयादारत्र्य निक्षिपति एवं पूर्वस्मात्पूर्वस्मादसंख्येयगुणं स्थितिखंममुत्किरन तावक्तव्यो यावद् हिचरमं स्थितिखंमं विचरमाच्च स्थितिखंमादंतिमं स्थितिखंड संख्येयगुणं, तस्मिंश्चांतिमे स्थितिखमे खंड्यमाने संख्येयं जागं गुणश्रेण्याः खंडयति, अन्याश्च तदुपरितनी: संख्येयगुणाः स्थितीरुत्कीर्य तद नाग ॥ 117 ॥ Page #93 -------------------------------------------------------------------------- ________________ नाग 4 टीका च लिकमुदयसमयादारच्यासंख्येयगुणतया प्रक्षिपति. तद्यथा-नदयसमये स्तोकं, ततो वि. तीयसमये असंख्येयगुणं, ततोऽपि तृतीयसमये असंख्येयगुणं, एवं तावशाच्यं यावगुणश्रे गिशिरः, अत म तत्कीर्यमाणमेव दलिक, ततो न तत्र प्रक्षिपति. चरमे च स्थितिखंडे । 1971 ॥ , नत्कीर्णे सति असौ कपकः कृतकरण नुच्यते. ॥ 15 ॥ ॥ मूलम् ॥-क्य्क्र्न्नो तकाले । कालंपि करे चनसुधि गईसु ॥ वेश्यसेसो सेढी । अन्नयरं वा समारुह ॥ 153 ॥ व्याख्या-कृतकरणः सन् कश्चित्कालमपि करोति, कृत्वा च तत्कालं चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते, तदेवं प्रस्थापको मनुष्यः, निष्टापक स्तु चतसृष्वपि गतिषु नवति. नक्तं च-' पध्वणा न मणुस्लो । निव्वगो होइ चनसुवि गईसु' यदि पुनस्तदानीं कालं न करोति, तर्हि वेदितशेषोऽनुनवितसम्यक्त्वशेषः दायिकसयस म्यग्दृष्टिः सन् अन्यतरां श्रेणिं कपकश्रेणिमुपशमश्रोणं वा समारोहति. वैमानिकेष्वेव ब हायुष्क नपशमश्रेणिं, अबज्ञायुष्कस्तु कपकश्रेणिं, चतुर्गतिबज्ञायुष्कस्तु न कामपि श्रेणिमित्यर्थः ॥ 153 ॥ अयोध्येत कीणसप्तकः कतिमे नवे मोदमुपयाति ? नुच्यते Page #94 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1173 ॥ ॥ मूलम् ॥ --- तश्यचन्रत्रे तम्मित्र । जवंमि सिति दंसणे खीले ॥ जं देवनिरयसंखाछ । चरमदेदेसु ते होंति । / 154 ॥ व्याख्या - -- तृतीये चतुर्थे तस्मिन् वा जवे कीले दर्श ने दर्शनमोहनीये सिध्यंति जीवाः कुत इत्याह- पयस्मात्कारणात्कीएलसप्तका देवनारकाः संख्येवर्षायुष्केषु जवंति नृत्पद्यंते, चरमदेदेषु वा जवंति चरमदेहा वा जवंति, ततस्तृतीये चतुर्थे तस्मिन् वा जवे सिध्यतीत्युच्यते इयमत्र जावना - -- देवगतौ बधायुषस्ते सप्तकक्षयं कृत्वा देवेषु मध्ये नृत्पद्यंते, ये तु नरकेषु बद्धायुष्कास्ते नरकेषु ततो देवन्नवान्नर कनवाहा समागत्य मनुष्या भूत्वा मोक्षं यांतीति तृतीयजुवे सिध्यतीत्युच्यते. ये तु तिर्यङ्मनुष्ये*वसंख्येयवर्षायुष्केषु मध्ये बघायुष्कास्ते सप्तककयं कृत्वा तन्मध्ये नृत्पद्यंते, ततो देवेषु देवजवात्समागत्य मनुष्या भूत्वा मोक्षं यांतीति चतुर्थे नवे सिध्यतीत्यभिधीयते. ये त्ववायुष्काः सप्तकं रूपयंति ते चरमदेहा उच्यते. ते च सप्तकक्षयानंतरं रूपकश्रेणिमेव प्रतिपद्यते, इति तस्मिन्नेव नवे सिध्यंति नक्ता दर्शनमोहनीयस्योपशमना. संपति चारित्रमोदनीयस्योपशमना जायते सा च कीलसप्तकस्य वैमानिकेष्वेव ब नाग ॥ 117 ॥ Page #95 -------------------------------------------------------------------------- ________________ पंचसं0: टीका ॥ 1173 ॥ छायुष्कस्य जवति, प्रबन्धायुष्कस्तु रूपकश्रेणिमारोहति यस्तु वेदकसम्यग्दृष्टिः सन्नुपशमश्रेणिं पतिपद्यते सोऽनियतो बायुष्कोऽबधायुष्को वा, स च केषांचिन्मतेनानं तानुबंधिनो विसंयोज्य चतुर्विंशतिसत्कर्मा सन् प्रतिपद्यते, केषांचित्पुनर्म तेनोपशमय्यापि ततो विसं यो जितानंतानुबंधिकषाय उपशमितानुबंधिकषायो वा सन् दर्शनत्रितयमुपशमयति ॥ 154 ॥ तथा चाद ॥ मूलम् ॥ - श्रहवा दंसणमोहं । पढमं नवसामैत्तु सामने ॥ विश्वा प्रणुदयाणं । पढमहिई आवली नियमा ॥ 155 ॥ पढमुवसमुवसेसं ( सपादा गाथा ) व्याख्या - अथवेति प्रकारांतरे, प्रादौ दर्शनमोहनीयं रूपयित्वा नृपशमश्रेणिं प्रतिपद्यते, अथवा दर्शनमोदनीयं प्रथममुपशमय्यापि प्रतिपद्यते कथमुपशमय्येत्यत आह- श्रामण्ये संयमे स्थित्वा, उपशमनाविविश्व प्रागुक्तः करणत्रयानुगो वेदितव्यः, नवरमंतरकरणं कुर्वन् अनुदितयोर्मिथ्यात्वसम्यग्मिथ्यात्वयोः प्रथम स्थितिरावलिकामात्रा नियमाद्वेदितव्या, सम्यक्त्वस्य चांतर्मुदूर्तप्रमाणा, उत्कीर्यमाणं च दलिकमंतरकरणे त्रयाणामपि सम्यक्त्वमश्रमस्थितौ प्रक्षिपति, नाग ॥ 117 Page #96 -------------------------------------------------------------------------- ________________ पंचर्स0 टीका 11174 ॥ शेषं प्रथमोपशमवत् प्रथमापशैमिकसम्यक्त्ववछेदितव्यं ॥ 155 ॥ ॥ मूलम् ॥ - अंतमुहुत्तान तस्स । विज्ञानसंकेसविसोहिन ॥ पमत्तश्यरत्तणं बहुसो । ( पादोना गाथा ) ॥ 156 ॥ व्याख्या - अंतरकरणप्रवेशसमयादारभ्यांतर्मुहूर्तेऽतिक्रांते गुसंक्रमावमाने विध्यातसंक्रमस्तस्य सम्यक्त्वस्य जवति किमुक्तं जवति ? विध्यातसंक्रमेण मिथ्यात्वसम्यग्मिथ्यात्वयोर्दलिकं सम्यक्त्वे प्रविशतीति एवं दर्शनमोहनीयत्रितये नृपशांते संक्लेशविशोधिवशात्प्रमत्तत्वमितरच्चाप्रमत्तत्वं बहुशो ऽनेकशोऽनुभूय चारित्रमोहनीयोपशमनाय यतते ॥ 16 ॥ कथमित्याह ॥ मूलम् ॥ - पुरवि तिन्निन करणाई । करेई तज्ञ्यंमि एव पुरा जेन ॥ अंतो कोमा कोडी । बंधंसं तं च सत्तएदं ॥ 157 ॥ व्याख्या - चारित्रमोहनीयोपशमनार्थं पुनरपि त्रीयाप्रवृत्तापूर्वा निवृत्त्याख्यानि करणानि करोति, करणवक्तव्यता प्राग्वद् दृष्टव्या. केवलमंत्र तृतीये करणे जेदस्तमेव दर्शयति -- अंतः कोटीकोटीमानं बंधं सत्कर्म च सप्तानामायुदै करण श्रमसमये करोति, तत्र यद्यपि प्रागुक्तेष्वपि कर लेष्वेतावान् बंधः सत्कर्म च नाग ॥ 1174 Page #97 -------------------------------------------------------------------------- ________________ पंचसंग टीका 1175 ॥ सप्तकर्मणां प्राप्यते, तथाप्यत्र बंधसत्कर्मणी तदपेक्षया असंख्येयगुणहीने दृष्टव्ये, इति वि शेषः, कर्मप्रकृतौ त्वत्र सत्कमतिः सागरोपमकोटी कोटी प्रमाणमुक्तं, बंध स्त्वंतः सागरोपमकोटीप्रमाणः, तदुक्तं - ' अंतोकोडाकोमी । सत्तं अनियहिलो न नदहीणं ॥ बंधो अंतोकोमी ' ॥ मूलम् ॥ - विखं नक्कोसंपि । तस्स पल्लस्ससंखतमनागं ॥ वियखंडबहुसदस्से । सेक्वेक्कं जं जस्सिमो ॥ 158 ॥ व्याख्या - स्थितिखंममुत्कृष्टमपि पल्योपमसंख्येयनागमात्रं खंडयति, तथा तस्य प्राक्तनबंधस्य पब्योपमसंख्येयनागमात्रं दापयित्वा दापयित्वा अन्यं स्थितिबंधं करोतीति शेषः तत्र यद्यपि सप्तानामपि कर्मणां पल्योपमसंख्येयनागममालो धात उक्तस्तथापि एवं सत्कर्म दृष्टव्यं तद्यश्री - नामगोत्रे सर्वस्तोके दीनस्थितिकत्वात् ततो ज्ञानावरणदर्शनावरणवेदनीयांतरायाणि विशेषाधिकानि, स्वस्थाने तु परस्परं तुब्यानि, ततोऽपि मोहनीयं विशेषाधिक, स्थितिखंड सदस्रेषु च बहुष्वतिक्रांतेषु एकैकं यत्क - रोति तयं मणिष्यामः ॥ 158 ॥ तदेवाह ॥ मूलम् ॥ - करणस्ससंखजागे । ससे अस लिमाइयासम्मो ॥ बंधो कमेण पल्लं । नाग 1175 ॥ Page #98 -------------------------------------------------------------------------- ________________ पंचवीसगतीसाणन दिवढं ॥ 15 ॥ व्याख्या-करणस्यानिवृत्तिकरणस्य संख्ययेषु नागेषु ग- नाग 4 तेषु सत्सु, एकस्मिन शेष असंहिचेश्यिआदीनां समो बंधः क्रमेण नवति; स चैवं-अनि टीका वृत्तिकरणस्य संख्ये येषु नागेषु गतेष्वेकस्मिन शेषे असंझिपंचेंडियबंधतुल्यः स्थितिबंधो न. वति, तदनंतरं स्थितिखंडपृथक्वे गते सति चतुरिंघियबंधतुल्यः स्थितिबंधः, ततो नूयोऽपि स्थितिखंडपृथक्त्वे गते सति त्रींश्यिबंधतुल्यः स्थितिबंधः, तत एवमेव हीडियबंधतुल्यः, तो तोऽप्येवमेवैकेश्यिबंधतुल्यः, ततोऽपि स्थितिबंधसहस्रेषु गतेषु विंशतिकयोविंशतिसागरोपमकोटीकोटीप्रमाणयोर्नामगोत्रयोरित्यः, पढ्योपममात्रस्थितिबंधो नवति, त्रिंशत्कानां तु ज्ञानावरणदर्शनावरणांतरायवेदनीयानां साईपल्योपममात्रः ॥ 15 ॥ ॥ मूलम् |-मोहस्स दोणि पल्ला । संतेविहु एवमेव अप्पबहू ॥ पलियमित्तंमि ब्ण्धे॥ अन्नो संखेङगुणहीणो ॥ 160 ॥ व्याख्या-मोहनीयस्य औ पढ्योपमौ स्थितिबंधः, स्थि- ॥ 16 ॥ तिसत्कर्मणि चाल्पबहुत्वं बंधक्रमेण वक्तव्यं. तद्यथा-सर्वस्तोकं नामगोत्रयोः, ततो ज्ञानावरणदर्शनावरणवेदनीयांतरायाणां विशेषाधिकं, ततो मोहनीयस्य विशेषाधिकं; तथा यस्य Page #99 -------------------------------------------------------------------------- ________________ पंचसं टीका । / 1177 ॥ यस्य कर्मणो यदा यदा पल्योपमप्रमाणः स्थितिबंधो भवति तस्य तस्य तदा तदा तत्कालादारन्यान्योऽन्यः स्थितिबंधः संख्ये यगुणहीनो जवति ततश्चेदानीं नामगोत्रयोः पब्योपमप्रमाला स्थितिबंधादन्यं स्थितिबंध संख्येयगुणदीनं करोति शेषाणां तु कर्मणां पब्योपमसंख्येयजागहीनं ॥ 160 ॥ ततः- ॥ मूलम् ॥ - एवं तीसारा पुलो । पल्लं मोहस्त होइ हु दिवद्धं ॥ एवं मोहेपनं । सेसायं पल्लसंखंसो । / 161 ॥ व्याख्या - एवमुक्तेन प्रकारेण स्थितिबंधसहस्त्रेष्वतिक्रांतेषु त्रिंशतकानां ज्ञानावरणदर्शनावरणवेदनीयांतरायाणां स्थितिबंधं पल्योपमप्रमाणं करोति, मोहनीयस्य तु साईपल्योपममात्रं, ततो ज्ञानावरणीयादीनामन्यः स्थितिबंध: संख्येयगुलाहीनो भवति, मोहनीयस्य तु संख्येयनागहीनः, त एवं पूर्वक्रमेण स्थितिबंधसहस्त्रेष्वतिक्रांतष्वित्यर्थः, मोहनीयस्य स्थितिबंधः पब्योपमप्रमाणो z2अवति, ततो मोहनीयस्याप्यन्यः स्थितिबंधः संख्ये यगुणहीनः प्रवर्त्तते, तदानीं च शेषकर्मणां स्थितिबंधः पढ्योपमसंख्येयनागमात्रप्रमाणो वेदितव्यः ॥ 161 / / 148 नाग ॥ 117 Page #100 -------------------------------------------------------------------------- ________________ पंचसं टीका । 1178॥ ॥ मूलम् ॥ - वीलगती सगमोदारा । संतयं जहकम्मेण संखगुणं ॥ पल्ला संखेजंसो । नागोया तो बंधो ॥ 162 ॥ व्याख्या -- विंशतिकत्रिंशत्क मोहानां सत्कर्म यथाक्रमं संख्येयगुणं वक्तव्यं, तद्यग्रा - सर्वस्तोकं नामगोत्रयोः सत्कर्म, ततो ज्ञानावरणदर्शनावरणतरायवेदनीयानां संख्येयगुणं, स्वस्याने तु परस्परं तुल्यं, ततोऽपि मोहनीयस्य संख्येयगुणं, मोहनीयस्य पयोपममात्रे स्थितिबंधे जाते सति नामगोत्रयोरन्यः स्थितिबंधोऽसंख्येयगुणनो जवति, पल्योपमासंख्येयनागमात्रो भवतीत्यर्थः अत्र सत्कर्मापेक्षया श्रल्पबहुत्वं चिंत्यते--सर्वस्तोकं नामगोत्रयोः सत्कर्म, ततो ज्ञानावरणदर्शनावरणवेदनीयांतरायाणामसंख्येयगुणं, स्वस्थाने तु परस्परं तुख्यं, ततोऽपि मोहनीयस्य संख्येयगुणं ॥ 162 ॥ ततः ॥ मूलम् ॥ - एवं तीसापि हु । एक्कपहारेण मोहलीयम्स ॥ तीसगासंखजागो । विश्बंधो संतयं च जवे ॥ 163 ॥ व्याख्या - एवं पूर्वोक्तेन प्रकारेण स्थितिबंध सहस्रेष्वतिक्रांतेष्वित्यर्थः, ज्ञानावरणदर्शनावरणवेदनीयांतरायाणां स्थितिबंधोऽसंख्येय गुणहीनो नवति, पल्योपमासंख्येयनागमात्रो भवतीति तात्पर्यार्थः इदानीं च सत्कर्मापेक्षया अल्पबहु नाग ॥ 1178 Page #101 -------------------------------------------------------------------------- ________________ पंचसं नाग 4 टीका 117 ॥ त्वं चिंत्यते-सर्वस्तोकं नामगोत्रयोः सत्कर्म, ज्ञानावरणीयादीनां चतुर्णामसंख्येयगुणं, स्व- स्थाने तु परस्परं तुव्यं, ततो मोहनीयस्य संख्ययगुणं, ततः स्थितिबंधसहस्रेषु गतेषु सत्सु एकप्रहारेण एकहेलयैव मोहनीयस्य पढ्योपमासंख्येयत्नागमात्रो, ज्ञानावरणीयादीनां तु संख्येयगुणहीनः स्थितिबंधो नवति, सत्कर्मापि चैवमेव नवति. अत्रास्पबहुत्वमुच्यते-सवस्तोकं नामगोत्रयोः सत्कर्म, ततो मोहनीयस्यासंख्येयगुणं ततोऽपि झानावरणीयादीनां चतुर्णामसंख्येयगुणं, स्वस्थाने तु परस्परं तुल्यं ॥ 163 ॥ ॥ मूलम् ॥-वीस्गस्ण्ख्न्नागे । मोहं पगन घा तश्यस्स ॥ वीसाण तन घाई। असंखन्नागंमि वनंति ॥ 165 ॥ व्याख्या-ततः स्थितिबंधसहस्रेषु गतेषु एकहेलयैव विंशतिकयो मगोत्रयोरधस्तादसंख्येयगुणहीनो मोहनीयस्य स्थितिबंधो नवति. अत्र स्थितिबंधमाश्रित्यारपबहुत्वं चिंत्यते-सर्वस्तोको मोहनीयस्य स्थितिबंधः, ततो नामगोत्रयोरसं- ख्ययगुणः, स्वस्थाने तु परस्परं तुल्यः, स्थितितो ज्ञानावरणादीनां चतुर्णामसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः. स्थितिबंधसहस्रेष्वतिक्रांतेषु पश्चात्तृतीयस्य वेदनीयस्य घातीनि 17 ॥ Page #102 -------------------------------------------------------------------------- ________________ चिसं0 टीका 18NA ज्ञानावरणदर्शनावरणीयांतरायाणि अधोजातानि अत्र स्थितिबंध माश्रित्याल्पबहुत्वं चिंत्यतेसर्वस्तोको मोहनीयस्य स्थितिबंधः, ततो नामगोत्रयोरसंख्येयगुणः, स्वस्थाने तु तयोः परस्परं तुख्यः, ततोऽपि ज्ञानावरणदर्शनावरणांतरायाणामसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः, ततोऽपि वेदनीयस्यासंख्येयगुणः, ततः स्थितिबंधसहस्रेषु गतेषु सत्सु विंशतिकयोर्नामगोत्रयोर संख्येयमागे घातीनि ज्ञानावरणीयादीनि त्रीणि वध्यंते नामगोत्रापेक्षया ज्ञानावरणीयादीनां स्थितिबंधो ऽसंख्येय गुणहीनो जवतीत्यर्थः प्रतापबहुत्वं सर्वस्तोकोमो - हनीयस्य स्थितिबंधः, ततो ज्ञानावरणदर्शनावरणांतरायाणामसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः, ततोऽपि नामगोत्रयोरसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः, ततोऽपि वेदनीयस्यासंख्येयगुणः ॥ 164 ॥ ॥ मूलम् ॥ - श्रसंखसमयबधाणु-दीरणा होइ तम्मि कालम्मि ॥ देसे घाइ रसंतो । मणपज्जवांतरायणं ॥ 165 ॥ व्याख्या यस्मिन् काले सर्वकर्मणां पब्योपमासंख्येयज्ञागमात्रः स्थितिबंधो जातः तस्मिन् काले असंख्येयसमयबानामुदीरणा जवति कथमेत. -- नाग ॥118न्ना Page #103 -------------------------------------------------------------------------- ________________ नाग 4 टीका पंचसं01 दवसीयते ? इति चेकुच्यते-इह यदा पस्योपमासंख्ययनागमात्रं स्थितिबंधं करोति, तदा बध्यमानप्रकृतिस्थित्यपेक्षया याः समयादिहीनाः स्थितयस्ता एवोदीरणामुपगचंति, नान्याः, ताश्च चिरकालमबज्ञ एव कीणशेषाः संनवंतीत्यसंख्येयसमयबज्ञनां तदानीमुदीरणा. ततः ॥ 11 ॥ स्थितिबंधसहस्रेषु गतेषु देशघातिनं रसमनुन्नागं मनःपर्यवज्ञानावरणदानांतराययोर्बधाति । / ॥ मूलम् ॥-लाहोहीन्न्ण् पला । लोग अचख्खू सुयाणतो चख्खू ॥ परिनोगमईणंतो । विरियस्त असे ढिगाघाई ॥ 166 ॥ व्याख्या-पश्चास्त्यितिबंधसहस्रेष्वतिक्रांतेषु लान्नांतरायावधिज्ञानावरणावधिदर्शनावरणानां देशघातिनं रसं बनाति. ततोऽपि संख्येयेषु स्थितिबं. धसहस्रेष्वतीतेषु नोगांतरायाचक्षुर्दर्शनावरणश्रुतज्ञानावरणानां देशघातिनं रसं बभ्राति. ततोऽपि संख्येयेषु स्थितिबंधसहस्रेष्वतीनेषु चक्षुर्दर्शनावरणस्य देशघातिनं रस बनाति. ततोऽपि स्थितिबंधसहस्रष्वतिक्रां तेषु परिनोगांतरायमतिज्ञानावरणयोर्देशघातिनं रसं बधाति. ततोऽपि स्थितिबंधसहस्रेषु व्यतीतेषु वीर्यातरायस्य देशघातिनं रसं बघाति. एतेषामेवानंतरोक्तानां कर्मणामश्रेणिगताः कपकोपशमश्रेणिरहिताः सर्वघातिनमेव रसं बभ्रंति ॥ 16 ॥ 111 / Page #104 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं टीका 197शा ॥ मूलम् ॥-स्ण्ज्म्घाईन्न् त । अंतरमुदन न जाण दोएहं तु ॥ वेयकसायनयरे । सोदयतुल्ला य पढमाई ॥ 167 ॥ व्याख्या-वीर्यातरायदेशघात्यनुनागबंधानंतरं संख्येये. षु स्थितिबंधसहस्रेषु गतेषु सत्सु संयमघातिनां अनंतानुबंधिवर्जानां हादशकषायाणां नवानां च नोकशयाणां सर्वसंख्यया एकविंशतिप्रकृतीनामंतरकरणं करोति. तत्र चतुर्णा संज्वलनानामन्यतमस्य यस्य संज्वलनस्योदयो यस्य च त्रयाणां वेदानामन्यतमस्य वेदस्य, त. योर्वेदकषायान्यतरयोः कर्मणोः प्रश्रमा स्थितिः स्वोदयकालप्रमाणा नवति, अन्येषां चैकादशकपायाणामष्टानां च नोकषायाणां प्रथमा स्थितिरावलिकामात्रा ॥ 16 ॥ संप्रति चतुणी संज्वलनानां त्रयाणां च वेदानां स्वोदयकालप्रमाणमाद ॥ मूलम् ॥-shriiapumodykaalaa / संखेऊगुणो न पुरिसवेयस्त ॥ तस्सवि विसेसहिन । कोहे तत्तोवि जहकमसो ॥ 167 ॥ व्याख्या-स्त्रीवेदनपुंसकवेदयोरुदयकालः पुरु- वेदाद्युदयकालापेक्षया सर्वस्तोकः, स्वस्थाने तु परस्परं तुल्यः, ततः पुरुषवेदस्योदयकालः संख्येयगुणः, तस्यापि पुरुषवेदस्योदयकालात्क्रोधे क्रोधस्योदयकालो विशेषाधिकः, ततोऽपि ॥ 11 ॥ Page #105 -------------------------------------------------------------------------- ________________ पंचसं नाग टीका ॥ 11 ॥ क्रोधोदयकालान्मानमायालोतानां यथाक्रमशो यथाक्रमेण विशेषाधिकः, तद्यथा-संज्वल- नक्रोधोदयकालात्संज्वलनमानस्योदयकालो विशेषाधिकः, ततोऽपि संज्वलनमायाया विशेषाधिकः, ततोऽपि संज्वलनलोन्नस्य विशेषाधिकः, तत्र संज्वलनक्रोधेनोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानावरणक्रोधोपशमनो न नवति, तावत्संज्वलनक्रोधस्योदयः, संज्वलनमानेनोपशमश्रेणिं प्रतिपत्रस्य यावदप्रत्याख्यानप्रत्याख्यानावरणमायोपशमो नोपजायते, तावत्संज्वलनमायाया नदयः, संज्वलनलोनेनोपशमश्रेणिं प्रतिपत्रस्य यावदप्रत्याख्यानावर लोनोपशमोन नवति, तावद्वादरसंज्वलनलोन्नस्योदयः, ततः परं सूक्ष्मसंपराया, तदेवमंतरकरणमुपरितन नागापेक्षया समस्थितिकं, अघोनागापेक्षया चोक्तनीत्या विषमस्थितिकमिति ॥ 16 ॥ ॥ मूलम् ॥-अण्त्र्क्र्न्नेन्न् समं । विखंडगबंधगनिष्फत्ती ॥ अंतरकरणाणंतर- | समये जायति सत्तश्मे ॥ 16 ॥ व्याख्या-अंतरकरणेन समं, सममित्यव्ययं, ततोऽय. मर्थः-अंतरकरणेन समाना स्थितिखंडकस्य बंधकामयाश्च अन्निनवबंधायाश्च निष्पत्तिः, 1983 Page #106 -------------------------------------------------------------------------- ________________ पंच ___टीका 111च्यातिदान किमुक्तं नवति ? यावता कालेन स्थितिखंडकं घातयति, या अन्यस्थितिबंध करोति, ताव- नाग 4 ता कालेनांतरकरणमपि करोति.त्रीएयप्येतानि युगपदारनते, युगपनिष्टांनयति, अंतरकरणका ले चानुन्नागखंडसहस्राणि व्यतिक्रामंति, अंतरकरणसत्कदलिकस्य च प्रक्षेपविधिरय-येषां कर्मणां तदानीं बंध नदयश्च विद्यते, तेषामंतरकरणसत्कं दलिकं प्रश्रमस्थितौ हितीस्थितौ च प्रदिपति, या पुरुषवेदोदयारूढः पुरुषवेदस्य. येषां तु कर्मणामुदय एव केवलो, न बंधः, तेषामंतरकरणसत्कं दलिकं प्रथमस्थितावेव प्रक्षिपति, न द्वितीयस्थितावपि. यथा स्त्रीवेदोदयारूढः स्त्री. वेदस्य. येषां पुनरुदयो न विद्यते, किंतु केवलो बंध एव, तेषामंतरकरणसत्कं दलिकं हितीय.. स्थितावेव प्रतिपति, न प्रश्रमस्थिती. यथा संज्वलनक्रोधोदयारूढः शेषसंज्वलनानां. येषां पु. नर्न बंधो नाप्युदयस्तेषामंतरकरणसत्कं दलिकं परप्रकृतिषु, यथा हितीयतृतीयकषायाणां, तथा अंतरकरणानंतरसमये अंतरकरणे कृते सति हितीये समये इत्यर्थः, इमे सप्त पदार्या ॥ 118 युगपजायते । / 165 ॥ तानेवाह ॥ मूलम् ॥-एग्ग्न्नान्नुनागो । बंधो नबीरणा यसंखसमा । अणुपुत्रीसंकमणं । लो Page #107 -------------------------------------------------------------------------- ________________ नाग 4 टीका पंचसं नस्स असंकमो मोहे ॥ 170 ॥ बाई बाई उसु । श्रावलीसु नवरेणुदीरणं e3 ॥ पंझगवेनव- समणा । असंखगुणगाए जावंतं ॥ 171 ॥ व्याख्या-मोहे मोहनीयस्यानुन्नागबंधो रस बंध. एकस्थानकः, नदोरणा संख्येयसमा संख्येयवर्षप्रमाणा, चशब्दास्थितिबंधः संख्येयवा. 11 ॥ र्षिकः, स च सर्वोऽपि पूर्वस्मात्संख्येयगुणहीनो नावी. तथा मोहनीयस्य पुरुषवेदसंज्वलन कर चतुष्टयरूपस्य आनुपूर्व्या क्रमेणैव संक्रमः, लोनस्य च संज्वलनलोनस्य चासंक्रमः, तथा । 'बई बहमित्यादि ' इह प्राक् बाई बाई कर्म बंधावलिकायामतीतायामुदीरणामायातिस्म, अंतरकरणे तु कृते तदनंतरसमयेषु यद् यद् बध्यते कर्म, तत् षडावलिकाकालमवस्थाप्योदीरणामायाति. तथा पंझकवेदस्य नपुंसकवेदस्योपशमना असंख्येयगुणनया तावनवति, यावदंतश्वरमसमयः, तथाहि-नपुंसकवेदस्य प्रश्रमसमये स्तोकं प्रदेशाग्रमुपशमयति, ततो हितीयसमये असंख्येयगुणं, ततोऽपि तृतीयसमये असंख्येयगुणं, एवं प्रतिसमयमसंख्येयगुणं तावक्तव्यं यावञ्चरमसमयः, परप्रकृतिषु च प्रतिसमयमुपशमितदलिकापेक्षया असंख्येयगुश्री तावत्संक्रमयति यावद् विचरमसमयः, चरमसमये पुनरुपशमस्य मानं दलिकं, परप्रक 115 ॥ 144 Page #108 -------------------------------------------------------------------------- ________________ पंचसं टीका 11 तिषु संक्रम्यमाणदालकापेक्षया असंख्येयगुणं दृष्टव्यं. नपुंसकवेदोपशमनारंनप्रथमसमयादारच्य च सर्वकर्मणामुदीरणा दलिकापेक्षया सर्वस्तोका, ndystvsNkhyeygunnH||17||17|| // मूत्रम् ॥-अंतरकरणपविठो । संखंसं मोहश्यराणं ॥ बंधादुत्तरबंध । एवं बीए संखंसे ॥ 172 ॥ व्याख्या-अंतरकरणे प्रविष्टः सन् जीवः प्रश्रमसमय एव बंधाउत्तरबंध मोहनीयस्य संख्येयत्नागं करोति, संख्येयगुणहीनं करोतीत्यर्थः. यो हि यदपेक्षया संख्येयनागमात्रकल्पः स तदपेक्षया संख्येयगुणहीन एवेति. मोहनीयवर्जानां तु शेषाणां कर्मणां बंधाऽत्तरबंधमसंख्येयत्नागं करोति, असंख्येयगुणहीनं करोतीत्यर्थः, एवं नपुंसकवेदमुपशम. यति, तपशमनानंतरं च स्थितिबंधसहस्रेष्वतोतेषु, एवमनंतरोक्तेन प्रकारेण स्त्रीवेदमुपशमयति ॥ 172 ॥ स्त्रीवेदस्य च संख्येयतमे नागे नपशांते यन्नवति tupdrshynnaad॥ मूलम् ॥-vsNte घाईणं । संखेजसमा परेण संखंसो ॥ बंधो सनएदेवं । संखेजतमं म नवमते ॥ 173 ॥ व्याख्या-स्त्रीवेदस्य संख्येयतमे नागे उपशांते सति घातिकर्मणां ज्ञानावरणदर्शनावरणांतरायाणां संख्येयसमाः संख्येयवर्षप्रमाणो बंधः स्थितिबंधो नवति. ॥ 16 ॥ Page #109 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1187 ॥ परेशन ' ततः संख्ये यप्रमाणात्स्थितिबंधात्परोऽन्यो यः स्थितिबंधो घातिकर्मणामुक्तरूपायां पूर्वस्मात्संख्येयांशः संख्ये यज्ञागकल्पः संख्येयगुलहीन इत्यर्थः तस्मादेव च संख्येयवप्रमाणात्स्थितिबंधादारभ्य देशघातिनां केवलज्ञानावरण केवलदर्शनावरणवर्जानां ज्ञानावरएलदर्शनावरणकर्मणामेकस्थानकं रसं बध्नाति तत एवं स्थितिबंध सदस्रेषु गतेषु सत्सु स्त्री वेद उपशांतो भवति, ततः स्त्रीवेदे नृपशांते शेषाणां सप्तनेओकप्रायाणां ॥ 173 ॥ एवं नपुंसकवेदोक्तेन प्रकारेण संख्येयतमे जागे नृपशांते किमित्याह - 6 ॥ मूलम् ॥ - नामगोयाणसंखा । बंधावासा असंखिया तइए ॥ तो सवारावि संखा । तत्तो संखेऊगुलहाणी ॥ 174 ॥ व्याख्या - नामगोत्रयोः संख्येयाः समाः संख्ये यवर्षप्रमाएगो बंधः स्थितिबंधो जवति, तृतीये तृतीयस्य वेदनीयाख्यस्य कर्मणः स्थितिबंधो ऽसंख्येयानि वर्षाणि संख्येवर्षप्रमाण इत्यर्थः तस्मिंश्च स्थितिबंधे पूर्णे सत्यन्यः स्थितिबंधो वेदनीयस्यापि संख्येयवर्षप्रमाणो भवति, 'तोत्ति ' तस्माद्देदनीयसत्कसंख्येयवार्षिक स्थितिबंप्रति सर्वेषामपि कर्मणां स्थितिबंध: संख्येयवार्षिक एव प्रवर्त्तते स च पूर्वस्मात्पूर्व नाग 4 ॥ 1187 ॥ Page #110 -------------------------------------------------------------------------- ________________ पंचसं नाग 4 1 ॥ स्मादन्योऽन्यः प्रवर्तमानः संख्ये यगुणहान्या नवति, संख्येयगुणहीनः प्रवर्न ते इत्यर्थः, ततः स्थितिबंधसहस्रेषु गतेषु सप्तापि नोकषाया उपशांता नवंति ॥ 17 ॥ ॥ मूलम् ॥-jN समयं नवसंतं । बकं नदयनियतया सेसा ॥ पुरिसे समकणावलिउगेण बई अणुवसंतं ॥ 175 ॥ व्याख्या-यस्मिन् समये षट् नोकषाया नपशांताः, जलसिक्तधनकुट्टितनूमिरजांसोवोपशमं नीतास्तदा पुरुषवेदस्य एका नदयस्थितिः समयमात्रा शेषा, तदानीं च स्थितिबंधः षोमशवर्षाणि, तस्मिश्च समये एका नदयस्थितिः, यच्च समयोनावलिकाधिकेन कालेन बामेतावदेवानुपशांतं वर्नते. शेषं सर्वमप्युपशांतं. इयमत्र नावना-पुरुषवेदस्य प्रथमस्थितौ घ्यावलिकाशेषायां प्रागुक्तस्वरूप आगालो व्यवविद्यते, नदीरणा तु नवति, तस्मादेव च समयादारभ्य षमां नोकषायाणां सत्कं दलिकं पुरुषवेदेन सं. क्रमयति. किंतु संज्वलनक्रोधादिषु, यदा च पुरुषवेदस्य सत्का प्रागुक्ता एकाप्युदयस्थितिरति- क्रांता नवति, तदासाववेदको नवति. अवेदका दायाश्च प्रश्रमसमये समयक्ष्योनावलिकाहिकेन कालेन यद्वः तदेव केवलमनुपशांतं तिष्टति. शेषं सकलमपि नपुंसकवेदोक्तेन प्रकारेणो Pae ॥ 11 ॥ Page #111 -------------------------------------------------------------------------- ________________ पंचसं0 जाग 4 टीका ॥ 1105 पशमितं, तदपि च तावता कालेनोपशमयति. ॥ 175 ॥ एतदेवाह ॥मूल्म् ॥-आगालेन्न्ण् समगं । पडिगहया फिड पुरिसवेयस्त ॥ सोलसवासियबघो । चरभो चरमेण उदएण ! 176 ॥ ताव कालेणं चिय । पुरिसं नवसामए अवेनसो ॥ब्ण्धो बत्तीससमा । संजलगियराण नसहस्स ॥ 17 ॥ व्याख्या-यदा पुरुषवेदस्य प्रागुक्तस्वरूप आगालो व्यवविद्यते, तदा तेन समकं तत्कालमेव तस्य पुरुषवेदस्य पतद्ग्रहता शेषदलिकसंक्रमाघारता स्फिटति अपगति. योऽपि च चरमः पर्यंतवर्ती षोडशवार्षिकः स्थितिबंधः पुरुषवेदस्य, सोऽपि चरमेण प्रश्रमस्थितिचरमसमयत्नाविना नदयेन सहापगति. यदा च पुरुषवेदस्य स्थितिबंधः षोडशवार्षिकस्तदा संज्वलनानां संख्येयानि वर्षसहस्राणि स्थितिबंधः, यदपि चावेदकाप्रथमसमये समयक्ष्योनावलिकाहिकबाई पुरुषवेददलिकमस्ति, तदप्यवेदो वेदोदयरहितः सन् स उपशमको जीवस्तावतैव समयक्ष्योनाबलिकाहिकप्रमाणे- न कालेन पुरुषं पुरुषवेददलिकमुपशमयति. तपशमनाविधिश्चायं प्रथमे समये स्तोकमुपशमयति, हितीयसमये असंख्येयगुणं, तृतीयसमये असंख्येय 17e। Page #112 -------------------------------------------------------------------------- ________________ नाग 4 टीका 11 रुपवर पंचसं गुणं, एवं तावतयं यावत्समयध्यानावलिकाहिकचरमसमयः. परप्रकृतिषु च प्रतिसमयं समयध्यानावलिकाछिककालं यावद्यथाप्रवृत्तसंक्रमेण संक्रमयति. तद्यथा-प्रश्रमसमये प्रजूतं, हितीयसमये विशेषदीनं, तृतीयसमये विशेषहीन, एवं तावद्यावच्चरमसमयः. ततः पुरुपवेद नपशांतः, तदानीं च संज्वलनानां ज्ञात्रिंशत्समा हात्रिंशहर्षप्रमाणः स्थितिबंधः. इतरेषां झानावरणदर्शनावरणांतरायनामगोत्राणां संख्येयानि वर्षसहस्राणि स्थितिब्ण्ध्ः॥17॥ ॥मूल्म् ॥-ashypddhmsmyaa| कोहतिगं आढवेश नवसमिनं ॥ तिसु प्गिद्याएगा। नदन य नदीरणाबंधो ॥ 17 ॥ फिट्टति आवलीए सेसाए । (सपादा गाथा ) व्याख्या-इति यस्मिन् समये पुरुषवेदस्यावेदको जातस्तस्मादवेदकप्रथमसमयादारन्य क्रोध त्रिकमप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपं युगपदुपशमयितुमारनते, नपशमनां च कुयवतः प्रथमे स्थितिबंधे पूर्णे सत्यन्यः स्थितिबंधः संज्वलनानां संख्येयन्नागहीनशेषाणां च भ संख्येयगुणहीनः, शेषं स्थितिघातादि तथैव, संज्वलनकोधस्य च प्रश्रमस्थितौ समयोनावपलिकात्रिकशेषायां पतद्ग्रहतापगवति. अप्रत्याख्यानप्रत्याख्यानावरणक्रोधदलिकं न तत्र प्र ॥1e Page #113 -------------------------------------------------------------------------- ________________ पंचसंक्षिपति, किंतु संज्वलनमानादाविति नावः, ततो ध्यावलिकाशेषायां प्रथमस्थितौ संज्वलन- नाग 1. क्रोधस्यागालो न नवति, किंतूदीरशैव. साप्युदीरणा तावत्प्रवर्त्तते यावदेका श्रावलिका शेषा नवति. नदयावलिकायाश्चरमसमये स्थितिबंधश्चत्वारो मासाः, शेषकर्मणां तु संख्येयानि वपसहस्राणि, संज्वलनक्रोधस्य च बंधोदयोदोरणाव्यववेदः, तथा चाह-एकस्यामावलिकायां शेषायामुदय नदीरणा बंधश्च, एते त्रयोऽपि पदार्था युगपत्स्फिटत्यपगति, तदानीं चाप्रकार त्याख्यानप्रत्याख्यानावरणकोधावुपशांती. तदा चैकामावलिकां समयोनावलिकाहिकब च दलिक मुक्त्वा शेषमन्यत्सर्व संज्वलनकोधस्योपशांत, समयोनावलिकाधिकबई च दलिकं पुरुषवेदोक्तेन प्रकारेणोपशमयति. ॥ ॥ 17 ॥ तथा चाह ॥ मूलम् ॥ सेलयं तु पुरिससमं ॥ एवं सेस्क्साया। वेयश तिबुगेण आवलिया ॥ 15 ॥ ॥17e // (पादोना गायाः) व्याख्या-संज्वलनक्रोधस्य बंधादौ व्यवचिन्ने शेषं पुरुषसम पुरुषवेदसमं वक्तव्यं. एवं क्रोत्रिकोकेन प्रकारेण शेषानप्यप्रत्याख्यानप्रत्याख्यानावरणसं Page #114 -------------------------------------------------------------------------- ________________ पंचर्स ज्वलनमानमायालोनरूपान् कषायानुपामयति. याश्च शेषीनूता आवलिकास्ता उत्तरस्मि- नाग 1 न कषाये स्तिबुकेन स्तिबुकसंक्रमेण माने प्रक्षिप्य वेदयति. यदपि च समयोनावलिकाविटीका कब सदस्ति, तदपि तावता कालेनोपशमयति. तद्यथा11एशा प्रश्रमसमये स्तोकमुपशमयति, क्षितीयसमये असंख्येयगुणं, ततोऽपि तृतीयसमये अ या संख्येयगुणं, एवं यावत्समयोनावलिकाहिकचरमसमयः, परप्रकृतिषु च समयोनावलिका विककालं यावद्यथाप्रवृत्तसंक्रमण पूर्ववत्संक्रमयति. एवं संज्वलनकोचं सर्वात्मनोपशमयति. यदेव च संज्वलनकोधस्य बंधोदयोदीरणा व्यवचिन्नास्तदैव संज्वलनमानस्य हितीय्स्थित्ः। सकाशालिकमाकृष्य प्रश्रमस्थिति करोति वेदयते च. तत्रोदयसमये स्तोकं प्रक्षिपति, EtIyasthitAvasaMkhyeyaguNaM, तृतीयस्थितावसंख्येयगुणं, एवं तावद्यावत्प्रथमस्थितेश्चरमसमयः. प्रथमस्थितिप्रथमसमये च संज्वलनमानस्य स्थितिबंधश्चत्वारो मासाः, शेषाणां तु ज्ञानाव- 1एशा रणीयादीनां संख्येयानि वर्षसहस्रागि, तदानीमेव च वीनपि मानान युगपदुपशमयितुमार. नते. संज्वलनमानस्य च प्रथमस्थिती समयोनावलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्या. Page #115 -------------------------------------------------------------------------- ________________ पंचसं नाग 4 टीका तत एका 11 ॥ नावरणमानदलिकान संज्वलनमाने प्रक्षिपति, किंतु संज्वलनमायादावावलिकाहिकशेषायां वागालो व्यवविद्यते, तत नदीरशैव केवला प्रवर्तते, सापि तावद्यावदावलिकाचरमसमयः, तत एका प्रथम स्थितेरावलिका शेषीनता तिष्टति, तस्मिंश्च समये संज्वलनानां औ मासौ स्थितिबंधः, शेषकर्मणां तु संख्येयानि वर्षाणि. तदानीं संज्वलनमानस्य बंधोदयोदीरणा व्यवछिन्नाः, अप्रत्याख्यानप्रत्याख्यानावरणमानौ चोपशांती, तदानीं च संज्वलनमानस्य प्रथमस्थितेरेकामावलिकां समयोनावलिकाहिकबाश्च लता मुक्त्वा शेषमन्यत्सर्वमुपशांतं. तदानीमेव च संज्वलनमायाया हितीयस्थितेर्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च. पूर्वोक्तां संज्वलनमानस्य प्रथमस्थितिसत्कामेकामावलिकां स्तिबुकसंक्रमेण संज्वलनमाया. यां प्रदिपति, समयोनावलिकाहिकबाश्च लताः पुरुषवेदोक्तक्रमेणोपशमयति संक्रमयति च. संज्वलनमायोदयप्रयमसमये च मायालोन्नयोछौ मासौ स्थितिबंधः, शेषकर्मणां तु संख्येयानि वर्षाणि, तत्समयादेत चारन्य तिस्रोऽपि माया युगपदुपशमयितुमारत्नते. ततः संज्वलनमायायाः प्रथमस्थितौ समयोनावलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरण ॥ 113 ॥ 150 Page #116 -------------------------------------------------------------------------- ________________ च टीका का 11एमा मायादलिकं संज्वलनमायायां न प्रतिपति, किंतु संज्वलनलोने, आवलिकाहिक शेषायां नाग 4 त्वगालो व्यवच्छिद्यते. तत नदीरशैव केवला प्रवर्नने, सापि तावद्यावदावलिकाचरमसमयः, तस्मिंश्च समये संज्वलनमायालोनयोः स्थितिबंध एको मासः, शेषकर्मणां तु संख्येयानि वाणि. तदानीमेव च संज्वलनमायाया बंधोदयोदीरणाव्यवच्छेदः, अप्रत्याख्यानप्रत्याख्यानावरणमाये चोपशांते, संज्वलनमायायाश्च प्रथमस्थितिसत्कामेकावलिका, समयोनावलिकाछिकबाश्च लता मुक्त्वा शेषमन्यत्सर्वमुपशांतं. ततोऽनंतरसमये संज्वलनलोनस्य हितीयस्थितेः सकाशाद्दलिकमाकृष्य प्रथम स्थितिं करोति वेदयते च. पूर्वोक्तां च मायायाः प्रथमस्थितिसत्कामेकामावलिकां स्तिबुकसंक्रमेण संज्वलनलोने संक्रमयति, समयोनावलिकावि-Fe कबज्ञाश्च लताः पुरुषवेदकमेणोपशमयति, संक्रमयति च संज्वलनलोने ॥ 17 ॥ ॥ संप्रति संज्वलनक्रोधादीनां स्वस्वोदयचरमसमये यावत्प्रमाणः स्थितिबंधोऽनंतरमुक्तस्तावत्प्रमाणमे- 1एमा व साक्षात्सूत्रकृत्संवादयति ॥ मूलम ॥-crimudyNmi jahanno / बंघो गुणो न होश नवसमगे ॥ तयणंतरपगई Page #117 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 1156 ॥ ए । चगुणोसु संखगुणो ॥ 180 ॥ व्याख्या - इद यः रूपकश्रेण्यां रूपकस्य संज्वलनक्रोधादीनां स्वस्वचरमोदयकाले जघन्यः स्थितिबंध नक्तः, स नृपशमके हिगुणो भवति. तदनंतर प्रकृतेः पुनश्वतुर्गुणः, अन्येषु तु संख्येयगुण इति ततोऽपि परस्याः प्रकृतेरष्टगुण 5त्यर्थः यथा रूपकमधिकृत्य संज्वलनक्रोधस्य मासइयं जघन्यो बंधः, स चोपशमके मंदपरिणामत्वाद् द्विगुणश्वतुर्मासप्रमाणो भवति क्रोधस्य चानंतर प्रकृतिर्मानः, तस्य तदानीं चतुर्गुलो जवति, तथाहि -- मानस्य रूपकमधिकृत्य स्वचरमोदयकाले जघन्यः स्थितिबंध एको मासः, ततस्तस्य क्रोधचरमोदयकाले चतुर्मासप्रमाणो बंधः प्रवर्त्तमानः स्वजधन्यबंधापेक्षया चतुर्गुणो भवति ततोऽपि परा प्रकृतिर्माया, तस्यास्तदानीमष्टगुणो बंधः, तस्या दिपकमधिकृत्य स्वचरमोदयकाले जघन्यः स्थितिबंधोऽईमासः, ततः क्रोधचरमोदकाले चतुर्मासिको बंधः प्रवर्त्तमानः स्वजघन्यबंधापेक्षया श्रष्टगुणो जवति तथा मानस्य पकमधिकृत्य जघन्यो बंध एको मासः, स चोपशमके मंदपरिणामत्वादू हिगुलो हिमा सप्रमाणो भवति, मानस्य चानंतर प्रकृतिर्माया, तस्यास्तदानीं चतुर्गुणः, पक्षापेक्षया मा नाग 4 ॥ 1195 Page #118 -------------------------------------------------------------------------- ________________ टीका पंचसं सक्ष्यस्य चतुर्गुणत्वात्. तथा मायायाः कपकमधिकृत्य जघन्यो बंध एकः पक्षः, स चोपश- नाग 4 मके मंदपरिणामत्वाचरमोदये मासप्रमाणः प्रवर्तमानो हिगुणो नवति. शेषकर्मणां तु ज्ञा-1 नावरणीयादीनां सर्वत्रापि संख्येयवर्षप्रमाणःस्थिति 11एमनतर इति ॥ 10 ॥ संप्रति संज्वलनलोन्नवक्तव्यतामाह ॥ मूलम् ॥ लोनस्त न पढमठियं । ठिश्य ठिन य कुण तिविन्नागं । दोसुदलनिकेवो । तईन पुण किट्टिवेयहा ॥ 17 ॥ व्याख्या-लोन्नस्य हितोयस्थितेदेलिकमाकृष्य प्रथमां स्थितिं करोति त्रिविन्नागां त्रिन्नागोपेतो. तद्यथा-प्रथमो विनागोऽश्वकर्णकरणाक्ष. संज्ञः, वितीयः किट्टिकरणाझासंज्ञः, एतयोश्च क्ष्योरपि विनागयोर्दलिकनिकेपो नवति. किमुक्तं नवति ? हितीयस्थितेलिकमाकृष्य हिनागप्रमाणां प्रश्रमां स्थितिं करोतीति. तृतीयः पुनर्विनागः किट्टिवेदनाक्षसंज्वलनलोनोदये चाश्वकर्णकरणाझायां वर्तमानः प्रथमसमयएव ॥ 11 ॥ त्रीनपि लोलान् अप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपान युगपञ्चमयितुमारनते ॥ 1 ॥ अन्यच यत्करोति प्रश्रमे अश्वकर्णाक्षासंझे विजागे तदाद Page #119 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं मूलम् ॥-स्तान्नि बन्नमाणग-सरूवनुप्फागाणि जं कुन्ना॥ साअस्त कणकरण- 1. -मश्रिमा किट्टिकरणाचा ॥ 17 ॥ व्याख्या-संति विद्यमानानि यानि संक्रमितानि माटीका याकर्मदतिकानि पूर्वबाइसंज्वलनलोनदलिकानि वा, तानि बध्यमानस्वरूपतस्तत्कालबध्यमा. रे॥ नसंज्वलनलोजरूपतया, किमुक्तं नवति ? तत्कालबध्यमानसंज्वलनलोनस्पाईकानां चात्यंतं नीरसानि यत्र करोति सा कश्वकर्णकरणाज्ञ. श्यमत्र नावना-अश्वकर्णकरणाक्षासंझे प्रथ. मे वित्नागे वर्तमानः संक्रमितमायादलिकेन्यः संज्वलनलोनसत्केन्यो वा पूर्वस्पाईकेन्यः प्र. तिसमयं दलिकं गृहीत्वा, तस्य चात्यंतहीनरसतामापाद्य, अपूर्वं च प्रतिसमयं दलिकं गृह्णन अपूर्वाणि स्पईकानि करोति. आसंसारं हि परित्रमता न कदाचनापि बंधमाश्रित्य ईदृशानि स्पाईकानि कृतानि, किंतु संप्रत्येव विशुश्विशात्करोतीत्यपूर्वाणीत्युच्यते. तश्रारूपाणि स्पईकानि कुर्वतः संख्येयेषु स्थितिबंधेषु गतेषु सत्सु अश्वकर्णकरणा व्यतिक्रामति. ततो म. मध्यमा ईतीया किट्टिकरणाझा प्रवर्नते, तदानी च संज्वलनलोलस्य स्थितिबंधो दिनपृथस्वप्रमाणः, शेषकर्मणां तु वर्षपृथक्त्वमानः, किट्टिकरणाक्षयां च पूर्वस्पाईकेन्योऽपूर्वस्पाईके 17 Page #120 -------------------------------------------------------------------------- ________________ नाग 4 ज्यश्च दलिकं गृहीत्वा प्रतिसमयमनंताः किट्टीः करोति. ॥ 12 ॥ संप्रति किट्टिस्वरूपं प्रथ- मसमये च यावती: किट्टीः करोति तदेतत्प्रतिपादयति ॥मूल्म् ॥-अपुर्विसोहीए । अणुनागोणूण विनयणं किट्टी ॥ पढमसमयम्मि ra11एना सफ:-वग्गणाणंतनागसमा ॥ 103 ॥ व्याख्या-अपूर्वया विशुद्ध्या अनुनागस्य मनस्य मनस्य एकोत्तरवृहिच्यावनेन हीनस्य हीनतरस्य यानजनं सा किट्टिः, किमुक्तं नवति ? पूर्वस्पाईकेन्योऽपूर्वस्पाईकेन्यश्च वर्गणा गृहीत्वा, तासामनंतगुणहीनरसतामापाद्य बृहदंतरा. लतया यध्यपस्थानं, यथा यासां वर्गणानामसत्कल्पनया अनुनागन्नागानां शतं व्युत्तरं घ्युचरमेकोनरं चालीत, तासामनुनागानां यथाक्रमं पंचविंशतिः पंचदशकं पंचकमिति ताः किट्टयः, ताश्च एकस्मिन् रसस्पाईके अनुनागस्पाईके या अनंता वर्गणास्तस्यामनंततमे ना गे यावत्यो वर्गणास्तावत्प्रमाणाः प्रथमसमये करोति, ताश्चानंताः, ननु ताः किं सर्वजघन्या- भनुन्नागस्पाईकानुन्नागेन सदृशी: करोति ? उत ततोऽपि दोनाः, नच्यते-ततोऽपि हीनाः ॥ ॥ 13 ॥ तथा चाह 117 Page #121 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1989 ॥ ॥ मूलम् ॥ सब्वजदन्नगफंग । अआंतगुणहालिया न ता रसन ॥ पैसमयमसंखंसो । प्राइमसमया न जावतो ॥ 184 ॥ व्याख्या - यत्सर्वजघन्यं रसस्पर्धकं, ततोऽपि रसमधिकृत्य ताः किटीरनंतगुपादानिका अनंतगुणहीनाः करोति ता आदिमसमयात्परतः प्र तिसमयमसंख्येयांशान् प्रतिसमयं पूर्वस्मात्पूर्वस्मादसंख्येयनागमात्राः किट्टीस्तावत्करोति, यावदंतःकिट्टिकरणाझाचरमसमयः इयमत्र जावना - प्रथमसमये प्रभूताः किट्टी: करोति, द्वितीयसमये असंख्येय गुणहीनाः, एवं तावद्वाच्यं यावत्किट्टिकरणाहायाश्वरमसमयः ॥ 184 ॥ ॥ मूलम् ॥ - श्रणुसमयमसंखगुणं । दलियमसन न अणुभागो ॥ सवेसु मंदरसमाइ - या दलियं विसेसूरां ॥ 185 ॥ व्याख्या - अनुसमयं प्रतिसमयं दलिकम संख्येयगुणं, तद्यथा - प्रथमसमये सकलकिट्टिगतं दलिकं सर्वस्तोकं, ततो द्वितीयसमये सकल कि तिं दलिकम संख्येयगुणं, ततोऽपि तृतीयसमये समस्त किट्टिगतं दलिकम संख्येयगुणं, एवं तावद्वाच्यं यावत्किट्टिकरणाज्ञयाश्चरमसमयः. 'अतंसन व अणुजागो' इति प्रतिसमयमनुगोऽतांश कोनंतनागमात्रः, तद्यथा - प्रथमसमयकृतासु किट्टिषु सामान्येनानुजागः भाग 4 ॥ 11 ॥ Page #122 -------------------------------------------------------------------------- ________________ चसं0 टीका 2001 सर्वप्रभूतः, ततोऽपि द्वितीयसमयकृतासु किहिष्वनंतगुणहीनः, ततोऽपि तृतीयसमयकृतासु किष्विनंतगुणहीनः एवं तावद्वाच्यं यावत्किटिकरणाझाचरमसमयः तथा सर्वेषु समयेषु मंदरसादिकानां जघन्यरसप्रभृतीनां किट्टीनां दलिकं विशेषोनं वक्तव्यं, यावत्सर्वोत्कृष्टरसा किटिः इयमत्र जावना - सर्वेषु समयेषु या निर्वर्त्तिताः किट्टयस्तासां मध्ये या मंदरसास्तासां दलिकं सर्वप्रभूतं, ततोऽनंतरेणानुजागेनानंतगुणेनाधिकायां द्वितीयायां किट्टौ दलिकं विशेषहीनं, ततोऽप्यनंतरेणानुज्ञागेनानंतगुणेनाधिकायां तृतीयस्यां किट्टी विशेषहीनं. एमनंतरानुगाधिकासु किट्टिषु विशेषहीनं विशेषहीनं तावद्वक्तव्यं यावत्सर्वोत्कृष्टरसा किहिः एवं प्रतिसमयनिर्वर्त्तितानामपि किट्टीनां जावनीयं तद्यथा - प्रथमसमयकृतासु. किटिषु मध्ये या सर्वमदानुजागा किट्टिस्तस्या दलिकं सर्वप्रभूतं ततोऽनंतरेणानंतगुनानुजानाधिकायां द्वितीयकिट्टी दलिकं विशेषहीनं ततोऽप्यनंतरेणानंतगुणेनानुजागेनाधिकायां तृतीयकौ विशेत्रदीनं एवमनंतरानुजागाधिकासु किट्रिटषु विशेषदीनं विशेषदीनं तावदवलेयं यावत्प्रथमसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टरसा किट्टिरिति एवं सर्वे नाग 8 ॥ 120 ॥ Page #123 -------------------------------------------------------------------------- ________________ 201 // पंचसं वपि समयेषु प्रत्यकं नावयितव्यं. ॥ 15 ॥ नाग 4 ॥ मूलम् ॥-आश्मसमयकयाणं । मंदाईणं रसो अशंतगुणों ॥ सव्वुकस्सरसाव हु। टीका नवरिमसमयस्सतसे ॥ 16 ॥ व्याख्या-आदिमसमयकृतानां प्रथमसमयकृतानां मंदादीनां जघन्यरलादीनां रसो यथोत्तरमनंतगुणो वक्तव्यः, तद्यथा-प्रश्रमसमयकृतानां किट्टीनां मध्ये या सर्वमंदानुनागा किट्टी सा सर्वस्तोकानुनागा, ततो हितीया अनंतगुणानुन्नागा, ततोऽपि तृतीया अनंतगुणानुनागा, एवं तावहाच्यं यावत्प्रथमसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टा.. नुनामा किट्टिरिति. एवं हितीयादिष्वपि समयेषु किवीनां प्ररूपणा कर्तव्या. तथा सर्वोत्कृष्टरसापि सर्वोत्कृष्टानुन्नागापि हुनिश्चितमुपरितनसमयस्य सत्का पश्चात्समयत्नाविसर्वमंदानु. नागकिट्यपेक्षया अनंतांश अनंततमन्नागे वर्तते. तद्यथा-प्रश्रमसमयकृतानां किट्टीनां म.) ध्ये या सर्वमंदानुनागा किट्टी, सा सर्वप्रनूतानुन्नागा किट्टी, ततो वितीयसमयकतानां ॥ 12 ॥ किट्टीनां मध्ये सर्वोत्कृष्टानुन्नागा किट्टी, सानंतगुणहीना, ताहितीयसमयकृतानां किट्टीनां * मध्ये या सर्वमंदानुनागा किट्टी, तदपेक्षया तृतीयसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टानु 51 For Private 8 Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ पैचसं0 टीका 1102 ॥ नागानंतगुणहीना, एवं तावद्दव्यं यावचरमसमयः, संप्रत्यासामेव किट्टीनां परस्परं प्रदेशाब्वबहुत्वमुच्यते - प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वबहुप्रदेशा किट्टी, सा स्तोकप्रदेशा, ततो द्वितीयसमयकृतानां किट्टीनां मध्ये या सर्वाष्पप्रदेशा किट्टी सा असंख्येयगु प्रदेशा. ततोऽपि तृतीयसमयकृतानां किट्टीनां मध्ये या सर्वात्पप्रदेशा, सा प्रसंख्येयगुणप्रदेशा. एवं तावचक्तव्यं यावच्चरमलमयः ॥ 106 ॥ ॥ मूलम् ॥ - किट्टी कर छाए । तिसु श्रावलियासु समयदीलासु ॥ न पडिग्गर्3हया दोएदवि । सठाणे नवसममि ॥ 107 ॥ व्याख्या -- किट्टी कर लाइआयास्ति सृष्वावलिकासु समयदीनासु पतद्ग्रदता न भवति, अप्रत्याख्यानप्रत्याख्यानावरणलोजदलिकं संज्वलन लोने न संक्रमयतीति ज्ञावः, किंतु तयोर्द्दयोरप्यप्रत्याख्यानप्रत्याख्यानावरणलोजयोईलिकं स्वस्थान एवं स्थितमुपशमं नीयते, छ्घावलिकाषायां पुनः किट्टीकरणायां बादरसंज्वलनलोजस्य गालो न जवति, किंतूदीरशैव सापि तावत् यावदावलिका तथा किट्टीकरणाद्वायाः संख्येयेषु जागेषु गतेषु सत्सु संज्वलनलोजस्य स्थितिबंधोतर्मुहूर्नप्रमाणो, ज्ञानावरणदर्शना नाग 4 ॥ 120 ॥ Page #125 -------------------------------------------------------------------------- ________________ पंचसंवरणांतरायाणां दिनपृथस्वप्रमाणो, नामगोत्रवेदनीयानां प्रनूतवर्षसहस्त्रमानः, ततः किहि- नाग 4 करणाशयाश्चरमसमये संज्वलनलोजस्य स्थितिबंधोतर्मुहूर्तप्रमाणः, केवलमिदमंतर्मुहूर्तं स्तो कतरमवसेयं. ज्ञानावरणदर्शनावरणांतरायाणामंतरदोरात्रस्य, नामगोत्रवेदनीयानां किण्चिदू10॥ नवर्षध्यप्रमाणः, आगालव्यवच्छेदानंतरं च या नदीरणावलिका तस्याश्वरमसमयः किट्टिकर णाझाचरमसमयः ॥ 17 ॥ ॥ तस्मिंश्च किट्टिकरणाचरमसमये यदनूननिर्दिदिक्षुराह ॥ मूलम् ॥-लोलस्स अणुवसंतं । किट्टी नदयावलीव पुवुनं ॥ बायरगुणेण समगर । दोपदवि लोना समुवसंता ॥ 18 ॥ व्याख्या-किट्टीकरणाझयाश्चरमसमये संज्वलनखोजस्य अनुपशांतं वर्त्तते यद् हितीयस्थितिगतं किट्टीकृतं दलिकं, या च नदयावलिका किट्टीकरणाशयाः शेषीनूता, यच्च पूर्वोक्तं समयानावलिकाहिकबमित्यर्थ, शेष सर्वमप्युपशांतं. तश्रा तस्मिन्नेव समये बादरगुणेन अनिवृत्तिबादरसंपरायगुणस्थानकेन समकं हावप्यप्र- ॥ 2203 ॥ त्याख्यानावरणलोनावुपशांती, किमुक्तं नवति ? तस्मिन्नेव समये धावप्यप्रत्याख्यानप्रत्याख्यानावरणलोनावुपशांती, तस्मिन्नेव समये अनिवृत्तिवादरसंपरायगुणस्थानकव्यववेदश्च, न Page #126 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ ॥ 1204 ॥ पलक्षणमेतत्, बादर संज्वलनवाज्ञादयोदरिणान्यवयुवश्च ॥ 188 ॥ ॥ मूलम् ॥ सेम तणुरागो । तावैया किट्टिन न पढमतिई । वज्जिय असंखनागं । fire सा ॥ 189 ॥ व्याख्या - शेषाक्ष शेषकालं तृतीये त्रिनागे इत्यर्थः, सूक्ष्मसंदरायो जवति, ताश्च प्राकूकृताः किट्टी द्वितीय स्थितेः सकाशात्कियतीः समाकृष्य प्रथम स्थितिं तावती सूक्ष्मपरायादातुल्यां करोति. किट्टिकर लाग्छायास्त्वंतिममावलिकामात्र स्तिबुकसंक्रमण संक्रमयति, तथा प्रथमांतिमसमयकृताः किट्टीर्वर्जयित्वा शेषसमयकृताः किटयः सूक्ष्मसंपरायाछायाः प्रथमसमये प्राय नदयमागचंति. ' वडियेत्यादि ' चरमसमयकृतानां किट्टी नामवस्ताद संख्येयजागं, प्रथमसमयकृतानां बोपरितनम संख्येयतमं जागं वर्जयित्वा शेषाः किट्टीरुदीरयति ॥ 189 ॥ ॥ मूलम् ॥ -- गेहंतो य मुयंतो । असंखजागं तु चरमसमर्थमि ॥ नवसामियबीय विई । नवसंतं लन गुलठाणं ॥ 150 ॥ व्याख्या - द्वितीये समये नदयप्राप्तानां किट्टीनामसंख्येयं नागं मुंचति, नृपशांतत्वादये न ददातीत्यर्थः, अपूर्वे चासंख्येयं जागमनुजव साग ॥1204 Page #127 -------------------------------------------------------------------------- ________________ नाग 1 टीका पंचसं नार्यमुदीरणाकरणेन गृह्णाति. एवं ग्रहणमोती कुर्वन तावद् ज्ञातव्यो यावत्सूक्ष्मसंपरायाझा 1 याश्चरमसमयः, हितीयस्थितिगतमपि दलिकं सूक्ष्मसंपरस्याक्षप्रश्रमसमयादारभ्य सकलम EC सूक्ष्मसंपरायगुणस्थानककालं यावत् पूर्ववदुपशमयति. समयोनावलिकाहिकबैमपि da105तकं सूक्ष्मसंपरायाज्ञायाश्चरमसमये, ज्ञानावरणदर्शनावरणांतरायाणामांतौर्तिकः स्थि. तिबंधो, नामगोत्रयोः षोडशमुहूर्तप्रमाणो, वेदनीयस्य चतुर्विंशतिमुहूर्नमानः, तस्मिन्नेव चरमसमये हिलीयस्थितिगत सकलमपि मोहनीयमुपशांतं. तत एवमुपशमिताहितीयस्थितिरनंतरसमये उपशांतमुपशांतमोहरूपं गुणस्थानं बनते, मोहनीयस्याष्टाविंशतिनपशमितत्वेन नपशमाक्ष अंतर्मुहूर्तप्रमाणं, तदेव नपशांतमोहगुणस्थानं ॥ 10 ॥ मूलम् ॥-aNtomuhunmenN / tassavi संखेजनागतुल्लान ॥ गुणसेढीसवाई । तुल्ला य पएसकालेहिं ॥ 19 ॥ (ग्रंथाग्रंथ 16000 ) व्याख्या-अंतर्मुहूर्नमात्रं तदुपशांतमोह- गुणस्थानक, तस्यापि नुपशांतमोहगुणस्ट्यानककालस्य यः संख्येयः संख्येयतमो नागस्ततुल्या गुणश्रेणीः करोति: ताश्च गुणश्रेणीः सर्वाः अपि सर्वा सकलाम युपशांतगुणस्थान 1205 / Page #128 -------------------------------------------------------------------------- ________________ paicarsa kA यावत्प्रदेशापेक्षया कालापेक्तया च तुल्याः करोति, अवस्थितपरिणामत्वात्. ॥ 15 ॥ T । मूलम -करणाय नोवसंतं । संकमणोवट्टणं तु दिहितिगं ॥ मोनूण विलोमेणं । टीका परिव जा पमचोनि ॥ 12 ॥ व्याख्या-मोहनीयस्य प्रकृतिजालमुपशांतं सत् kr10॥ गाय करणयोग्यं न जवति, संक्रमणोइननापवर्ननोदीरणानिधतिनिकाचनाकरणानामयोग्यं जवतीत्यर्थः, संक्रमणमपवर्ननं च दृष्टित्रिकं सम्यवसम्यग्मिथ्यात्वमिथ्यात्वरूपं मुक्त्वा होपाणां मोहनीयप्रकृतीनां न नवति. दृष्टित्रिके तु संक्रमणमपवर्ननं च नवति. तत्र संक्रमो मिथ्यात्वसम्याग्मिथ्यात्वयोः सम्यक्त्वे, अपवर्तना तु प्रयाणामपि. एवं क्रोधेन श्रेणिं प्रतिपत्रस्य दृष्टव्यं. यदा तु मानेन श्रेणिं प्रतिपद्यते, तदा मानं वेदयमान एव प्रथमतो नपुंसकवेदोककमेण क्रोधत्रिकमुपशमयति. ततः क्रोधोकप्रकारेण मानत्रिकं, शेषं तथैव. यदा तु मायया श्रेणिं प्रतिपद्यते, तदा मायां वेदयमान एव प्रथमतो नपुंसकवेदोक्तप्रकारेण क्रोध- म त्रिकं, ततः क्रोधोक्तप्रकारेण मायात्रिकं, शेषं तथैव. यदा तु लोग्नेन श्रेषि प्रतिपद्यत्ते, तदा लोनं वेदयमान एव प्रथमतो नपुंसकवेदोक्तप्रकारेण क्रोधत्रिकं, ततो मानत्रिक, nato mA ma 1206 / Page #129 -------------------------------------------------------------------------- ________________ पंचसं 120 यात्रिकं, तत उक्तमकारेण लोन्नत्रिकमिति. प्रथमसमये च यानि कर्माण्युदीर्य ते, तान्युदया- नाम 4 व कायां प्रवेशयात. यानि च नोदीरणामायांति, तेषां दलिकान्युदयावलिकाया बहिर्गोपुनार कारसंस्थितानि विरचयति. यः पुनरुपांतमोहगुणस्थानकाक्षापरिक्षयेण प्रतिपतति. किमुक्तं नवति? येनैव क्रमेण स्थितिघातादीन कुर्वन्नारूढस्तेनैव क्रमेण पश्चानुपूर्व्या स्थितिघातादीन कुर्वन् प्रतिपतति. स च तावत्प्रतिपतति यावत्प्रमत्तसंयतगुणस्थानकं. ॥ 15 ॥ ॥ मूलम् ॥-न्क्क्लित्ता दलियं । पढमनि कुणा बिश्यनिहितो ॥ नदयाइविसेसूणं । - श्रावलिनप्पि असंखगुणं ॥ 13 ॥ व्याख्या-नपशांतमोहगुणस्थानकात्प्रतिपतनक्रमेण सं.. ज्वलनलोनादीनि कर्माण्यनुन्नवति. तद्यथा-प्रथमतः संज्वलनलोनं, ततो यत्र मायोदयव्यवच्छेदस्तत आरभ्य मायां, ततो यत्र मानोदयव्यवच्छेदस्ततः प्रति मानं, ततो यव क्रोधोदयव्यववेदस्तत प्रारभ्य क्रोधं. श्वं च क्रमेणानुनवनार्थ तेषां हितीयस्थितः सकाशाद्दलिकमप- ॥ 10 ॥ कृष्य समाकृष्य प्रश्रमस्थितिं करोति. नदयादिषु च नदयसमयप्रनृतिषु च स्थितिषु श्रेण्या विशेषानं प्रतिपति. तद्यथा-नुदयसमये प्रनूतं, ततो हितीयसमये विशेषदीनं, ततोऽपितृ Page #130 -------------------------------------------------------------------------- ________________ पे रतीयसमये विशेषहीनं. एवं तावधाज्यं यावदुदयावलिकायाश्चरमसमयः. नत उदयावलिका या उपरि असंख्येयगुणं, तद्यथा-नदयावलिकाया नपरि प्रथमसमये प्राक्तनानंतरसमयद. रीका लिकनिक्षेपापेक्षया असंख्येयगुणं, नतोऽपि हितीयसमये असंख्येय गुणं, ततोऽपि तृतीय्स्10॥ मये असंख्येयगुणं, एवमुदयवतीनां तावक्तव्यं यावणश्रेणिशिरः ततः पुनरपि प्रागुक्तक मेग विशेषदीनो दलिकनिक्षेपः ॥ 13 ॥ एतदेवाह ॥ मूलम् ॥-jaavshyaa गुणसेढी । उदयवई तासु दीपगं परतो ॥ नदयावलिमका गुण सेढी कुण इयराणं ॥ 14 ॥ व्याख्या-या नदयवत्यस्तत्कालमुदयत्नाजस्तासां प्र. कृतीनां यावती गुणश्रेणिर्यावरुणश्रेणीशिर इत्यर्थः, तावदयावलिकाया नपरि प्रागुक्तकमेणासंख्येयगुणं दलिकनिक्षेपं करोति. ततः परतो हीनकं विशेषहीनं, इतरासामनुदयवतीनां प्रकृतीनामुदयावलीमकृत्वा उदयावलिकायां दलिकनिक्षेपमकृत्वेत्यर्थः, तत नपरि संख्येयगु- भनया दलिकनिक्षेपः, स च तावद्यावणश्रेणीशिरः, ततः परतः पुनर्विशेषहीनो विशेषहीनः .. ॥मूल्म् ॥ .. वेजमाणसंजलण । कालतो अदिगमोहगुणसेढी ॥ पडिवनिकसानदए । 130 Page #131 -------------------------------------------------------------------------- ________________ टीका पंचसं तुला सेसेहिं कम्मेहिं ॥ 15 ॥ व्याख्या-मोहनीयस्य मोहनीयप्रकृतीनां गुणश्रेणिनाग 1 कालमधिकृत्य वेद्यमानसंज्वलनकालादयधिका प्रतिपतता सता प्रारज्यते, समारोहकाले गुणश्रेण्यपेक्ष्या तु तुल्या. तथा यस्य कषायस्योदये नपशमश्रेलिप्रतिपनिरासीत्, त्स्योद्120॥ यप्राप्तस्य सतो गुणश्रेणिः प्रतिपतताशेषकर्मनिःशेषकर्मसत्कगुणश्रेणिनिः सह तुल्या कि रयते. यथा कश्चित्संज्वलनक्रोधेनोपशमश्रेणिं प्रतिपत्रः, ततः श्रेणेः प्रतिपतन् तदा संज्वलन कोधमुदयेन प्राप्तवान् नवति, ततः प्रति तस्य गुणश्रेणिः शेषकर्मतिः समाना नवति. एव मानमाययोरपि वाच्यं, संज्वलनलोनेन पुनरुपशमश्रेणिं प्रतिपन्नस्य प्रतिपातकाले प्रथा मसमयादेवारन्य संज्वलनलोनस्य गुणश्रेणिः शेषकर्मसत्कगुणश्रेणिनिः सह तुल्या प्रवनते, शेषकर्मणां तु यदा रोहत उक्तं तदेव प्रतिपततोऽप्यन्यूनातिरिक्तं वेदितव्यं ॥ 15 ॥ ॥ मूलम् ॥-सेद्धिप्द्दिन् तम्हा । उडावलीसासणोवि देवेसु ॥ एगनवे उस्कत्तो । च- ॥ 10 ॥ रितमोहं नवसमेजा ॥ 16 ॥ व्याख्या-यस्मात्कारणाद्देवायुर्वर्जेषु त्रिष्वायुष्केषु श्रेणिं नारोहति, तस्मात्कारणात् श्रेणितः पतितः सन् य नत्कर्षतः षमावलिकाकालं, जघन्यतः स. 15र Page #132 -------------------------------------------------------------------------- ________________ नाग 4 पंचसमयमात्रं सासादनो नवति, लोऽप्यवश्यं मृत्वा देवेषु मध्ये समुत्पद्यते. तथा एकस्मिन् नवे नत्कर्षतश्चारित्रमोहनीय हौ वारावुपशमयति, न तृतीयमपि वारं; यस्तु हौ वारावुपशमटीका श्रेणिं प्रतिपद्यते, स तस्मिन् नवे कपकश्रेणिं न प्रतिपद्यते. यस्त्वेकं वारमुपशमश्रेणिं pr11॥ तिपत्रस्तस्य नवेदपि तस्मिन् नवे दपक श्रेणिः, एवं कार्मग्रंथिकान्निप्रायः, आगमान्निप्राये ण त्वेकस्मिन् नवे एकैव श्रेणिर्न तु हे अपि. t'ktN-'अन्न्य्र्सेद्धिवूं। एगनवेणं च सवाई' अन्यत्राप्युक्तं-मोहोपशम एकस्मिन् । नवे विः स्याद्स्ण्त्त्ः॥ यस्मिन् नवे तूप. शमः । कयो मोहस्य तत्र न ॥ 1 ॥ इति. एवं पुरुषवेदेनोपशमश्रेणिं प्रतिपन्नस्य विधिरुक्तः ॥ 16 ॥ संप्रति स्त्री वेदेन नपुंसकवेदेन चोपशमश्रेणिं प्रतिपद्यमानस्य विधिमाह ॥ मूलम् ॥-'चरिमसमये नियगो-दयस्स श्वीनपुंसगोणोणं ॥ समस्त्तुसत्तपना । किंतु नपुंसोकमार3 ॥ 17 ॥ व्याख्या-स्त्री नपुंसकश्च वेदेन सहान्योऽन्यं परस्परस्य वे दमुपशमयति. किमुक्तं नवति ? स्त्री स्त्रीवेदमुपशमयति नपुंसकवेदं च. नपुंसको नपुंसकवे. दमुपशमयति स्त्रीवेदं चेति. किंतु नपुंसकवेदे गते सति पूर्वक्रमेणारब्धे सत्युक्तप्रकारेणोपश ॥ 21 ॥ Page #133 -------------------------------------------------------------------------- ________________ पंचसं टीका !211॥ मयति. इह चोपशमन करणे स्त्रिया नपुंसकस्य च निजकोदयस्य स्ववेदोदयश्चिरमसमये एकामुदयस्थितिं मुक्त्वा शेषं सर्वमुपशांत, इवं च शमयित्वा स्त्रीनपुंसको वा पश्चात्सप्त पुरुवेदादिकाः प्रकृतीरुपशमयितुं यतते. इयमत्र जावना - इद स्त्री नृपशमश्रेणिं प्रतिपन्ना स ती प्रश्रमतो नपुंसक वेदमुपशमयति, पश्चात्स्त्रीवेदं तच्च तावदुपशमयति यावत्स्वोदयस्य 6चरमसमयः, तस्मिंश्च निजकोदयस्य विचरमसमये एकां चरमसमयमात्रामुदयस्थितिं च वर्जयित्वा शेषं सकलमपि स्त्रीवेदसत्कं दलिकमुपशमितं, ततश्वरमसमये गते सति वेदका सती पुरुषवेदहास्यादिषट्करूपाः सप्त प्रकृतीर्युगपदुपशमयितुमारभते. शेषं पुरुषवेदेन वा श्रेणिं प्रतिपन्नस्य दृष्टव्यं तथा स्त्रीवेदेन पुरुषवेदेन वा उपशमश्रेणिं प्रतिपद्यमानो यस्मिन् स्थाने नपुंसक वेदमुपशमयति, तद्दूरंयावन्नपुंसकवेदेन श्रेणिं प्रतिपन्नः सन् नपुंसक वेदमेव केवलमुपशमयति, तत ऊर्ध्वं नपुंसक वेदं स्त्रीवेदं युगपदुपशमयितुं लग्नः, स च तावतो यावन्नपुंसक वेदोदयाद्याया विचरमसमयः तस्मिंश्च समये स्त्रीवेद नृपशांतः, नपुंसक वेदस्य च एका उदयमात्रा नदयस्थितिर्वर्त्तते, शेषं सर्वमप्युपशांतं. तस्यामप्युदयस्थितावतिक्रांतायाम भाग 4 / / 1311 ॥ Page #134 -------------------------------------------------------------------------- ________________ पंच saM0 टीका 212 / / वेदको जवति, ततः पुरुषवेदादिकाः सप्तप्रकृती युगपडुपशमयतीति तदेवमुक्ता सर्वोपशमना ॥ 1 ॥ संप्रति देशोपशमनामनिधातुकाम आह ॥ मूलम् ॥ - मूलुनरकम्माएं । पगवीमाइ होइ चन्नेया ॥ देखकर हिदेसं । स मेइ जं देससमणातो ॥ 18 ॥ व्याख्या - देशोपशमना मूल कर्मणां मूलप्रकृतीनामुत्तरकर्मणामुत्तरप्रकृतीनां प्रत्येकं प्रकृतिस्थित्यादिकाप्रकृतिस्थित्यनुज्ञागप्रदेशविषया चतुर्भेदा चतुविधा जवति, इयमत्र जावना - देशोपशमना दिधा तद्यथा-- मूलप्रकृतिविषया उत्तरप्रकृतिविषया च. एकैकापि चतुर्भेदा, तद्यथा - प्रकृतिदेशोपशमना, स्थितिदेशोपशमना, अनुनागदेशोपशमना, प्रदेशदेशोपशमना च श्रथ कस्मादेशोपशमनेत्यभिधीयते ? अत आहयत् यस्मात्कारणाद्देशजूताच्या मेकदेशभूतायां यथाप्रवृत्तापूर्वकरणसंज्ञिताभ्यां प्रकृतिस्थित्यादीनां देशमेकदेशं शमयत्युपशमयति, अतो देशोपशमनानिधीयते. देशभूताच्यां करणाज्यामुपशाम्यतां देशोपशमना. यदिवा देशस्य प्रकृत्यादीनामेकदेशस्योपशमना देशोपशमनेति व्युत्पत्तेः ॥ 100 ॥ संप्रत्यस्या एव तात्पर्यविश्रांतिमाद नाग 4 ॥ 121 ॥ Page #135 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1213॥ ॥ मूलम् ॥-न्ब्त्त्त्त्न्व्द्द्न्न् । संकमकरणाई होति न्नाई॥ देसोवसामियस्सा । जा जाग 4 पुचो सबकम्माणं ॥ 19 ॥ ॥ व्याख्या-देशोपशमनया उपशमितस्य कर्मण नर्तनापव-4 - ननसंक्रमलक्षणानि करणानि नवंति, नान्यानि करणान्युदीरणाप्रनृतीनि, एष देशोपशमना याः सर्वोपशमनातो विशेषः, अनया च देशोपशमनया मूलप्रकृतिमुत्तरप्रकृति वा नपशमयितुं प्रभुस्तावदवसेयो यावदपूर्वोऽपूर्वकरणस्थानकचरमसमयः, इयमत्र नावना-अस्या देशोपशमनायाः स्वामिनः सर्वे तिर्यंच एकछित्रिचतुःपंचेंशियन्नेदन्निन्नाः, सर्वे नारकाः, सर्वे देवाः, सर्वे मनुष्याः, ते च मनुष्यास्तावद्यावदपूर्वकरणांतसमय इति. एषा च देशोपशमना सर्वेषामपि कर्मणामवगंतव्या, न मोहनीयस्यैव केवलस्य ॥ 1ee ॥ स्वामिविषयमेव कंच. न विशेषमाह ॥ मूलम् ॥-ख्व्गो नवसमगो वा । पढमकसायाण दंसणतिगस्स ॥ देसोवसामगो सो । अपुवकरणंतगो जाव ॥ 200 ॥ व्याख्या-स देशोपशमनास्वामी देशोपशमकः प्र. श्रमकायाणां दर्शन त्रिकस्य च कृपक नपशमको वा तावदवसेयो यावत्स्वस्वापूर्वकरणांत Page #136 -------------------------------------------------------------------------- ________________ नाग 4 ऐगः एतदुक्तं नवति-प्रश्रमकषायाणां विसंयोजकाश्चतुर्गतिका अपि नपशमका मनुष्या:प्र. तिपनसर्वविरतयो दर्शनत्रिकस्य कपका मनुष्या अविरतसर्वविरता नपशमकाः सर्वविरताटीका स्तावद्देशोपशमनाकारिणो यावत्स्वस्वापूर्वकरणचरमसमयो, न परत इति. ॥ 200 ॥ संप्र11मा ति साद्यादिप्ररूपणार्थमाह ॥ मूलम् ॥-saashymaashcnaa / देसुवसमणा अणासंतीणं ॥ मूलुत्तरपगई । साअ धुवान अधुवान । 201 ॥ व्याख्या-या मूलप्रकृतय उत्तरप्रकृतयो वा अनादिसत्योऽनादिसत्ताकास्तासां देशोपशमना साद्यादिनेदाच्चतुर्धा चतुःप्रकरा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तत्र मूलप्रकृतीनामष्टानामपि अपूर्वकरणगुणस्थानकात्परतः सा देशोपशमना न प्रवर्तते, ततः प्रतिपाते च नूयोऽपि प्रवर्त्तते इति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रु3 वा अनव्यानां नव्यानां त्वध्रुवा. नाविता मूलप्रकृतीनां साद्यादिरूपतया चतुर्विधा देशोपश- मना. संप्रत्युत्तरप्रकृतीनामनादिसत्ताकानां सा नाव्यते-तत्र वैक्रियसप्तकाहारकसप्तकमनुध्यक्षिकदेवझिकनरकहिकसम्यक्त्वसम्यग्मिथ्यात्वोच्चैर्गोत्ररूपोइलनयोग्यत्रयोविंशतितीर्थकरा 1213 / / Page #137 -------------------------------------------------------------------------- ________________ नाग 4 टीका पंचसं युश्चतुष्टयवर्जाः शेषास्त्रिंशदुत्तरशतसंख्याः प्रकृतयोऽनादिसत्ताकाः, तासां मध्ये मिथ्यात्वान- मतानुबंधिनां स्वस्वापूर्वकरणात्परतो देशोपशमना नोपजायते. शेषकर्मणां त्वपूर्वकरणगुण स्थानकात्परतः स्थानात्प्रज्यवमानस्य नूयोऽपि जायते, इति सादिः, तत्स्थानमप्राप्तस्य pu115॥ नरनादिः, ध्रुवाध्रुवे अन्नव्यन्नव्यापेक्षया. यास्त्वध्रुवा अध्रुवसत्ताकाः प्रकृतयोऽनंतरोक्ता अष्टा विंशतिसंख्याकास्ता देशोपशमनामधिकृत्य साद्यध्रुवाः, तासां देशोपशमना सादिरध्रुवा चेत्यर्थः. सा च साद्यध्रुवता अध्रुवसत्ताकत्वादेवावसेया. ॥ 21 ॥ संप्रति प्रकृतिस्थानानां साद्यादिप्ररूपणार्थमाह ॥मूल्म् ॥-गोयान्याग् दोण्हं । चनजगणं होश उसत्तएहं ॥ साश्यमाइ चना । सेसाणं एगगणस्स ॥ 20 ॥ व्याख्या-इह गोत्रस्य देशोपशमनामधिकृत्य के प्रकृतिस्थाने, तद्यथा- एका च. तत्रानुलितोच्चैगोत्रस्य हे, नहलितोचैर्गोत्रस्यैका. तथा आयु- षोऽपि प्रकृतिस्थाने, तद्यथा- प्रकृती एका च. तत्र अबैपरत्नवायुष्कस्य एका, बहपरनवायुषो 3. एतेषां च चतुर्णामपि स्थानानां देशोपशमना सादिरध्रुवा च, स्थानानाम ॥ 11 ॥ Page #138 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1216 ॥ पि स्वयं साधुवत्वात् तथा ' चनबाण दोन सत्ताहमिति ' अत्र यथासंख्येन पदयोज - ना. तत्र चतुर्थी मोहनीयं तस्य देशोपशमनायोग्यानि पटू प्रकृतिस्थानानि तद्यथा - एकविंशतिः, चतुर्विंशतिः, पंचविंशतिः, षड्विंशतिः, सप्तविंशतिः, अष्टाविंशतिश्च. शेषाणि पुनरनिवृत्तिबादरसं पराये प्राप्यते इति देशोपशमनायोग्यानि न जवंति तत्राष्टाविंशतिस्थानं मिथ्यादृष्टिसासादन सम्यग्दृष्टिवेदकसम्यग्दृष्टीनां प्राप्यते सप्तविंशतिस्थान मुलितसम्यक्त्वस्य मिथ्यादृष्टेः सम्यग्मिथ्यादृष्टेर्वा षडूविंशतिस्थानमुद्दलितसम्यक्त्वसम्यग्मिथ्यात्वस्यानादिमिथ्यादृष्टेर्वा. पंचविंशतिस्थानं षडूविंशतिसत्कर्मणो मिथ्यादृष्टेः सम्यक्त्वमुत्पादयतोऽपूर्व करणात्परतो वेदितव्यं तस्य मिथ्यात्वदेशोपशमनाया अभावात् तथा अनंतानुबंधिनामुछलने ऽपूर्वकरणात्परतो वर्त्तमानस्य चतुर्विंशतिस्थानं, चतुर्विंशतिसत्कर्मणो वा चतुर्विंशतिस्थानं कपितसप्तकस्य एकविंशतिस्थानं अत्र पडूविंशतिलक्षणं स्थानं मुक्त्वा दोषाणां पंचानामपि स्थानानां देशोपामना साद्यध्रुवा, स्थानानामपि स्वयं कादाचित्कत्वात् षडूविंशतिस्थानस्य च भाग 4 ॥1216॥ Page #139 -------------------------------------------------------------------------- ________________ नाग 4 टीका डामनायोग्यानि पंचसं तुर्धा, तद्यथा-सादिरनादिर्बुवा अधुवा च. तत्रोदलितसम्यक्त्वसम्यग्मिथ्यात्वस्य सादिः, TA अनादिमिथ्यादृष्टेरनादिः, ध्रुवा अन्नव्यानां, नव्यानां त्वध्रुवा. तथा षष्टं नाम, तस्य देशोप शमनायोग्यानि सप्त स्थानानि, तद्यथा-व्युत्तरशतं, पमवतिः, पंचनवतिः, विनवतिः, c11॥ तुरशीतिः, ध्यशीतिश्च. तत्रादिमानि चत्वारि स्थानानि यावदपूर्वकरणगुणस्थानकचरमसम यस्तावदितव्यानि, न परतः, शेषाणि च त्रीणि त्रिनवतिचतुरशीतिक्ष्यशीतिरूपाणि एके यादीनां नवंति, न श्रेणिप्रतिपद्यमानानां, शेषाणि तु स्थानानि अपूर्वकरणगुणस्थानका. त्परतो लन्यये, नार्वा गिति न देशोपशमनायोग्यानि. एतेष्वपि च स्थानेषु देशोपशमना साद्यध्रुवा, स्थानानामपि स्वयमनित्यत्वात्. शेषाणां तु ज्ञानावरणदर्शनावरणवेदनीयांतरायाणां देशोपशमनामधिकृत्यैकैकं प्रकतस्थानं. तत्र ज्ञानावरणस्यांतरायस्य च प्रत्येकं पंचप्रकृत्यात्मकं स्थानं, दर्शनावरणस्य नवप्रकृत्यात्मकं, वेदनीयस्य प्रिकृत्यात्मकं. एषां च देशोपशमना साद्यादिनेदाच्चतुर्धा चतुःप्रकारा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तथा चाद-साश्यमाश्चनधा । लेसाणं e. ॥ 17 ॥ 153 Page #140 -------------------------------------------------------------------------- ________________ पंचसं टीका 11ना गगणस्स ' तत्रापूर्वकरणगुणस्थानकात्परतो न भवति, उपशमश्रेणीतः प्रतिपाते च नूयो'- नाग 4 पिनवति, ततः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवता अन्नव्यनव्यापेक्षया, नक्ता प्रकृतिदेशोपशमना ॥ 2 ॥ संप्रति स्थितिदेशोपशमनामाह ॥ मूलम् ॥-न्व्साम्न्नाधिन् । नकोसा संकमेण तुल्लान ॥ श्यरावि किंतु अन्नवे । नवलगापुवकरणेसु ॥ 303 ॥ व्याख्या-स्थितिदेशोपशमना विविधा, तद्यथा-मूलप्रकतिविषया उत्तरप्रकृतिविषया च. एकैकापि धिआ, तद्यथा-नत्कृष्टा जघन्या च. तत्र मूल. प्रकृतीनामुत्तरप्रकृतीनां वा नत्कृष्टा स्थितिदेशोपशमना संक्रमेण तुल्या. किमुक्तं नवति ? यः प्रागुत्कृष्टस्थितिसंक्रमस्वामी प्रतिपादितः, यथा चोत्कृष्टस्थितिसंक्रमस्य साद्यादिप्ररूपणा, तदेतत्सर्वमुत्कृष्टस्थितिदेशोपशमनायामपि वाच्यमिति, इतरापि जघन्यापि स्थितिदेशोपश-2 मना संक्रमेण तुल्या, जघन्यस्थितिसंक्रमतुल्या, किंत्वियमन्नव्यप्रायोग्यजघन्यस्थितौ वन ॥ 11 ॥ मानस्य दृष्टव्या. तस्यैव प्रायः सर्वकर्मणामतिजघन्यायाः स्थितेः प्राप्यमाणत्वात्. याश्च प्रकृतयो अन्नव्यप्रायोग्यजघन्यस्थितिका न नवंति, तासामुघलके अपूर्वकरणे वा जघन्यस्थि Page #141 -------------------------------------------------------------------------- ________________ नाग 4 टीका पंचसं तिदेशोपशमना वेदितव्या. तवोहलके नुहलनप्रायोग्याणां प्रकृतीनामंतिमे खंभे पस्योपमा- 4 संख्येयन्नागमात्रे वर्तमाने तत्राप्याहारकसप्तकसम्यक्त्वसम्यग्मिथ्यात्वानामेकेश्यिस्यानेकें यिस्य वा शेषप्रकृतीनामुघलनयोग्यानां वैक्रियसप्तकदेवचिकनरकहिकमनुष्यहिकोच्चैर्गोत्र. 11 ॥ रूपाणामेकेंशियस्यैव, अन्यासां त्वपूर्वकरणचरमसमये वर्नमानस्येति ॥ 23 ॥ ॥ मूलम् ॥-अन्नुनाग्पेसान्न्ण् । सुजाण जा पुचमिच इयराणं ॥ नक्कोसियरं अन्नविय । एगेंदीदेससमगाए ॥ 20 ॥ व्याख्या-अनुनागप्रदेशयोर्देशोपडामना यथाक्रममनु. नागसंक्रमप्रदेशसंक्रमतुल्या. श्यमत्र नावना-विविधा अनुनागदेशोपशमना, तद्यथा नत्कृष्टा जघन्या च, तत्र य एव प्राक् नत्कृष्टानुन्नागसंक्रमस्वामी प्रतिपादितः स एवोत्कृष्टा. 1 नुनागदेशोपशमनाया अपि. तत्र शुनप्रकृतीनां सम्यग्दृष्टिः, नवरं सातवेदनीययशःकीयु. ञ्चैर्गोत्राणां नत्कृष्टानुन्नागसंक्रमस्वामी, अपूर्वकरणगुणस्थानकात्परतोऽपि नवति, नत्कृष्टानुः नागदेशोपशमनायाः पुनरुत्कर्षतोऽप्यपूर्वकरणगुणस्थानपर्यवसानः स्वामी.इतरासामशुना. *नां प्रकृतीनामुत्कृष्टानुनागदेशोपशमना स्वामी. उत्कृष्टानुन्नागसंक्रमस्वामी च मिथ्यादृष्टि ॥11e Page #142 -------------------------------------------------------------------------- ________________ पंच सं टीका 1220 ॥ रवसेयः. इतरस्या जघन्यानुज्ञागदेशोपशमनायास्तीर्यकरवर्जानां सर्वासामपि प्रकृतीनामन्नवसिद्धिप्रायोग्य जघन्यस्थितौ वर्तमान एकेंदियः स्वामी प्रतिपत्तव्यः तीर्थकर नाम्नस्तु य एव जघन्यानुनागसंक्रमस्वामी, स एव जघन्यानुनागदेशोपशमनाया अपि प्रदेशदेशोपशमनापि द्विधा, उत्कृष्टा जघन्या च तत्रोत्कृष्टप्रदेशदेशोपशमना नृत्कृष्टप्रदेश संक्रमतुल्या, नवरं येषां कर्मणामपूर्वकरणात्परतोऽपि नत्कृष्टः प्रदेशसंक्रमः प्राप्यते, तेषामपूर्वकरण गुणस्थानकचरमसमयं यावडुत्कृष्टप्रदेश देशोपशमना वाच्या जघन्या तु प्रदेशदेशोपशमना अनव्यप्रायोग्यजघन्यस्थितौ वर्तमानस्यैकेंदियस्येति समाप्तमुपशमनाकरणं. तदेवमुक्तमुपशमनाकरणं ॥ 204 ॥ संप्रति निधत्तिनिकाचने प्रतिपिपादयिषुराह - ॥ मूलम् ॥ - देसोवसमतुल्ला । दोइ निहत्ती निकायला नवरं ॥ संकमपि निहत्तीए । सिवा इराए ॥ 205 ॥ व्याख्या -- निघत्तिर्निकाचना च देशोपशमनातुल्या, किमुक्तं जवति? ये देशोपशमनाया जेदाः, ये च स्वामिनस्ते अन्यूनातिरिक्ता निघत्तिनिकाचनयोरपि वेदितव्याः, नवरमयं निघत्तिनिकाचनयोर्विशेषः, संक्रमणमपि परप्रकृतिसंक्रमण नाग 4 ॥ 122 ॥ Page #143 -------------------------------------------------------------------------- ________________ पंचसं मपि, अपिशब्दादुदीरणादीन्यपि निधत्तौ सत्यां न नवंति. नर्तनापवर्तने पुनर्नवत एव.. नाग 4 VtarasyAM निकाचनायां सर्वाण्याप करणानि न संनवंति. नहर्तनापवर्तने अपि न लवत इत्यटीका मर्थः, सकलकरणयोग्यं निकाचितमिति वचनप्रामाण्यात्. इह यत्र गुणश्रेणिस्तत्र प्रायो दे. 12 ॥ शोपशमनानिनिनिकाचना यथाप्रवृत्तसंक्रमा अपि संजवंति ॥ 20 ॥ ततस्तत्राल्पबहुत्वमाद. ॥ मूलम् ॥-गुणसेढिपएसग्गं । ग्रोवं नवसामियं असंखगुणं । / एवं निहयनिकाश्य । अहापवत्तेण संकंतं ॥ 20 ॥ व्याख्या-गुणश्रेणिप्रदेशाग्रं स्तोकं, तत नपशमितं असं: ख्येयगुणं, एवं निधनं निकाचितं यथाप्रवृत्नेन संक्रमेण संक्रांतं च क्रमेणासंख्येयगुणं वक्तव्यं, इयमन नावना-यस्य वा कर्मणो गुणश्रेणीप्रदेशाग्रं सर्वस्तोकं, ततो देशोपशमना यामसंख्येयगुणं, ततो निधत्तमसंख्येयगुणं, ततोऽपि निकाचितमसंख्येयगुणं, ततोऽपि यप्रा. र प्रवृत्तसंक्रमेण संक्रांतमसंख्येयगुणं ॥ 26 ॥ संप्रत्यष्टानामपि करणानां ये अध्यवसायास्ते- 1221 8SAM परिमाणनिरूपणार्थमाह-... / ॥ मूलम् ॥-त्थिब्ण्ध्न्दीर्न्न्-tividsNkmaa dA~tasaMkhaguNakamaso // anavasAyA evN|' Page #144 -------------------------------------------------------------------------- ________________ पंच saM0 टीका 122॥ नवसामलमाइए कमा ॥ 207 ॥ व्याख्या - इद स्थितिबंधग्रहणेनानुज्ञागबंधोऽपि गृहीतः, कषायप्रत्ययत्वाविशेषात्, प्रकृतिप्रदेशबंधौ च योगानवत इति ताविद न गृह्येते, ततः स्थितिबंध इति किमुक्तं जवति ? बंधनकरलाध्यवसायाः सर्वस्तोकाः, तेत्र्य नदीरणाध्यवसाया असंख्येयगुणाः, तेज्योऽपि 'तिविहसंकम ' इति इह नर्त्तनापवर्त्तने संक्रमविशेषरूपे, ततस्तत्प्रतिपत्त्यर्थं त्रिविधसंक्रमग्रहणं ततोऽयमर्थः -- संक्रमकर लोहर्त्तनापवर्त्तनाकरणाध्यवसायाः समुदिता असंख्येयगुणाः, एवमुपशमनादिष्वपि क्रमादसंख्येयगुणा अध्यवसाया वक्तव्याः, तद्यथा-- संक्रमकरणो वर्त्तनापवर्त्तना करणाध्यवसायेन्य उपशमनाकर साध्यवसाया संख्येयगुणाः, तेभ्योऽपि निघत्त्यध्यवसाया असंख्येयगुणाः, तेभ्योऽपि निकाचनाध्यवसाया असंख्येयगुणाः, तदेवमुक्तान्यष्टावपि करणानि तदनिधानाच्च समाप्तः कर्मप्रकृतिसंग्रहः ॥ 307 ॥ इति श्रीमलयगिरिविरचितायां श्रीपंचसंग्रहटीकायां कर्मप्रकृतिसंग्रहः समातः ॥ श्रीरस्तु ॥ नाग 4 ॥ 122 ॥ Page #145 -------------------------------------------------------------------------- ________________ पंचसं संप्रति सप्ततिकासंग्रहेण बंधविधानमन्निधित्सुः प्रस्तावनामाह जाग 4 ॥ मूलम् ॥-मूलुत्त्र्प्गीन्न्ण् । साइप्रणाईपरूवणाणुगयं ॥ नणियं बंधविहाणं । a-4 टीका - हुणा संवेदगं नागमो ॥ 1 ॥ व्याख्या-तदेवं मूलप्रकृतीनामुत्तरप्रकृतीनां च बंधविधानं 122 ॥ 7 साद्यादिप्ररूपणानुगतं नणितं, यत्तु करणाष्टकं तत्प्रसंगादायातमिति कृत्वोक्तं, अधुना तदेव बंधविधानं संवेधगतं नणामः ॥ 1 ॥ प्रतिज्ञातमेव निर्वादयितुकामः प्रश्रमतो मूलप्रकृतिषु की बंधस्य बंधेन सह संवेघमाह ॥ मूलम ॥-आन्मि अध्मोहेछ । सत्त एकं व बाइ वा तइए ॥ बजंतमि बकंति । सेसएसु बसनः ॥ 2 ॥ व्याख्या-आयुषि बध्यमाने नियमादष्टावपि कर्माणि बध्यते, शे. साषेषु सप्तसु बध्यमानेषु सत्स्वायुषो बंधसंन्नवात्. तथा मोहनीये बध्यमाने अष्टौ वा बध्यते । सप्त वा, तत्राष्टौ सर्वप्रकृतिसमुदाये, तान्येवाष्टावायुर्वर्जानि सप्त, मोहनीयबंधो दि अनिवृ- ॥ 233 / निबादरसंपरायगुणस्थानकं यावत्, तत्र मिथ्यादृष्टिगुणस्थानकादिष्वप्रमत्तसंयनगुणस्थानक * रहितेष्वायुबैधकालेऽष्टानां बंधः, शेषकालं सप्तानां, मिश्रापूर्वकरणानिवृत्तिबादरसंपरायेषु स-1 Page #146 -------------------------------------------------------------------------- ________________ नाग 4 टीका पंच तानामेवेति. तथा तृतीये वेदनीयाख्ये कर्मणि बध्यमाने एकं वा कर्म बध्यते, पमादि वा, 1. तत्रैकमुपशांतमोहादौ, तदेव वेदनीयमवसेयं. षट् सूक्ष्मसंपराये, तानि च मोहायुर्वर्जानि सप्त. मिश्रापूर्वकरणानिवृनिबादरेषु शेषेषु गुणस्थानके वायुबंधकाले अष्टौ, शेषकालं सप्त; 123 ॥ तथा शेषकेषु ज्ञानावरणदर्शनावरणनामगोत्रांतरायेषु बध्यमानेषु षट् सप्त अष्टौ वा बंधमा - यांति. तत्र मिथ्यादृष्टयादिष्वप्रमत्तां तेषु मिश्ररहितेष्वायुबंधकाले अष्टौ, शेषकालं सप्त, मि. भश्रापूर्वकरणानिवृनिबादरसंपरायेषु सप्तैव, सूक्ष्मसंपराये षट्, तदेवं चिंतितो बंधस्य बंधन सद संवेधः ॥shaa संप्रत्युदयस्योदयसत्ताच्या सह चिंत्यते ॥ मूलम् ॥-मोह्स्सुदे अवि । सत्न य लप्रति सेस्यान्नुदे॥ संतो इणागि अघाइयाण अडसत्त चनरो य ॥ 3 ॥ व्याख्या-मोहस्य मोहनीयस्योदये सति नियमादष्टावपि कर्माणि सदीरणानि संति, नदयवंति च प्राप्यते. मोहनीयोदयो हि सूक्ष्मसंपरायगुणस्था- नकं यावनवति, सूक्ष्मसंपरायं च गुणस्थानकं यावत्सर्वाण्यपि कर्माण्युदये सत्तायां च प्रा. प्यंते. तथा शेषाणां घातिकर्मणां ज्ञानावरणदर्शनावरणांतरायरूपाणमुदये सति सप्त, च श. ॥ 12 ॥ Page #147 -------------------------------------------------------------------------- ________________ पंचसंव्दादष्टौ सौदीर्णानि संति, नदयवंति च लभ्यते. तत्राष्टावुदये सूक्ष्मसंपरायगुणस्थानं याव- नाग 4 बत, सनायां पुनरुपशांतमोहगुणस्थानकमपि, नपशांतमोहे हि मोहनीयस्योदयो न विद्यते, 4 सत्ता पुनरस्तीति कृत्वा सप्त, पुनरुदयमाश्रित्योपशांतमोहे कीणमोहे वा, सत्तामधिकृत्य पु. 12 ॥ नः कोणमोहे एव. तथा अघातिनां वेदनीयायुर्नामगोत्राणामुदये सत्यष्टौ सप्त चत्वारि वाथ संति, नदयवंति च प्राप्यते. तत्राष्टावुदयमधिकृत्य सूक्ष्मसंपरायं यावत्, सत्तामधिकृत्य पुनरुपशांतमोहस्थानकं सप्त, नदयमाश्रित्य नपशांतमोहे कीगमोहे वा, सत्तामधिकृत्य कोणमोहे एव चत्वारि, सयोगिकेवलिनोऽयोगिकेवलिनो वा तानि चत्वारि, तान्येवाघातिकर्माणि दृष्टव्यानि. तदेवमुक्त नदयस्योदयसत्ताभ्यां संवेधः. संप्रति सत्तायामुदयसत्ताभ्यां चिंत्यतेतत्र मोहनीये विद्यमाने नदयोऽष्टानां सप्तानां वा. तत्राष्टानां सूक्ष्मसंपरायगुणस्थानकं या- वत्, सप्तानां पुनरुपशांतमोहगुणस्थानकं, सत्तायां पुनरष्टानामेव मोहनीयसत्तायां शेषाणा- ॥ 1225 ॥ / मवश्यं सत्तासंनवात. ज्ञानावरणदर्शनावरणांतरायाणां सत्तायां सप्तानामष्टानां वा नदयस ते, तत्राष्टानामुदयः सूदमसंपरायं यावत्, सप्तानामुपशांतमोहे कोणमोहे वा; अष्टानां सत्ता 154 Page #148 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं टीका 126 ॥ नपशांतमोहगुणस्थानकं यावत्, सप्तानां वीणमोहे, वेदनीयायुर्नामगोत्राणां सत्तायां सप्ता- नामष्टानां चतुर्णा वा सत्तोदयौ. तत्र सप्तानामष्टानां वा सत्तोदयौ प्रागिव, चतुर्णा सयोगिकेवलिन्ययोगिकेवलिनि च. तदेवमुक्तः सत्ताया नदयसत्तान्यां संवेधः ॥ 3 ॥ संप्रत्युदयस्य बधेन सह संवेधमाद ॥ मूलम् ॥-ब्ण्ध् उसत्तठ य । मोहुदए सेसयाण एकं च ॥ (गाबाई) व्याख्यामोहस्य मोहनीयस्योदये सति षट् सप्त अष्टौ वा बनाति. तत्राष्टावायुबंधकाले, आयुबैधानावे तु सप्त, तानि चानिवृत्तिबादरसंपरायगुणस्थानकं यावत्, षट् सूक्ष्मसंपराये, शेषाणां मो. हवर्जानामुदये एकं, चशब्दात् षट् सप्ताष्टौ च. तत्र षट् सप्ताष्टौ प्रागिव. एकं ज्ञानावरणदर्शनावरणांतरायाणामुदये नपशांतमोहे कीणमोहे वा, वेदनीयायुर्नामगोत्राणामुदयः सयो गिकेवलिन्यपि, तच्चैकं सातवेदनीयरूपं दृष्टव्यं. तदेवमुक्त नदयबंधेन सह संवेधः, संप्रति ब- धस्योदयेन सह स उच्यते-षमां सप्तानामष्टानां वा बंधे मोहनीयस्योदयो नवति. यतो बंधोऽटानामप्रमत्तगुणस्थानकं यावत्, सप्तानामनिवृत्तिबादरसंपरायगुणस्थानकं, परमां सू. ) 1226 ॥ Page #149 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं मसंपरायं, मोहनीयस्यापि च नदयोऽवश्यं सूक्ष्मसंपरायं यावत्प्राप्यते. ततः परमां सप्ता- 4 नामष्टानां वा बंधे मोहनीयस्योदयो नवति. शेषाणां तूदयोऽष्टानां सप्तानां षस्मामेकस्य च टीका र बंधे नवति. तत्राहि-ज्ञानावरणदर्शनावरणांतरायाणामुदयः वीणमोहं यावत्, वेदनीयायु. / 122 ॥ र्नामगोत्राणामयोगिकेवलिन, एकस्य च बंध नपशांतमोहादौ, ततः शेषाणामुदयः सप्ताष्ट. षडेकबंधेऽपि नवति. तदेवमुक्तो बंधस्योदयेन सह संवेधः ॥ संप्रति सत्ताया बंधेन सहोच्यते ॥ मूलम् ॥-ptteyN संतेहिं । बंध एगं सत्तठ । / (गाथाई) ॥ 4 ॥ व्याख्यासर्वैरपि कर्मतिः सनिः, सर्वेषामपि कर्मणां सत्तायामित्यर्थः, प्रत्येकं बनाति एकं षट् सप्ता टौ वा. किमुक्तं नवति ? एकैकस्यापि कर्मणः सत्तायां चिंत्यमानायां चतुःप्रकारोऽपि बंधः 1 संनवति. तद्यथा-एकविधः, षड्विधः, सप्तविधः, अष्टविधश्च. तथाहि-मोहनीयस्य सत्ता उपशांतमोहगुणस्थानकं यावदवाप्यते. ज्ञानावरणदर्शनावरणांतरायाणां कीणमोहगुणस्था* नकं यावत्. वेदनीयायुर्नामगोत्राणामयोगिकेवलिनं. अष्टानां च बंधोऽप्रमत्तगुणस्थानकं या. वत्. सप्तानामनिवृत्तिबादरसंपरायं, परमां सूक्ष्मसंपराय, एकस्य चोपशांतमोहादौ, ततः स ॥ 22 ॥ Page #150 -------------------------------------------------------------------------- ________________ पंचसं टीका 122 ॥ वैषामपि कर्मणां सत्तायां प्रत्येकं चतुःप्रकारोऽपि बंधः प्राप्यते इति तदेवमुक्तः सत्ताया बंघेन संवेधः, संप्रतिबंधस्य सत्तया सहोच्यते -- तत्राष्टबंधे सप्तबंधे षमूबंधे च नियमादष्टानामपि कर्मणां सत्ता, एकस्य च बंधेऽष्टानां सप्तानां चतुर्णी च तत्राष्टानामुपशांत मोरे, स. प्तानां क्षीणमोहे, चतुर्णां सयोगिकेवलिनि प्रयोगिकेवलिनि च नक्को बंधस्य सत्तया सह संवेधः ॥ 4 ॥ संप्रत्युदयेन सहाजिधीयते-- ॥ मूलम् ॥ - सत्तवबंधेसु । नदन zradReda होइ पयडीएं ॥ सत्तएद चनएदं च । नदन सायरस बंधंमि ॥ 5 ॥ व्याख्या - सप्तानामष्टानां परमां वा बंधे नियमादष्टानामपि प्रकृतीनामुदयो जवति, जावना प्रागुक्तानुसारेण स्वयमेव ज्जावनीया. तथा सातस्य सातवेदनीयस्य केवलस्य बंधे सप्तानां च चतुर्णां वा नदयः नत्र सप्तानामुपशांतमोहे की मोदे वा, चतु सयोगिकेवलिनि. तदेवमुक्तो मूलप्रकृतीरधिकृत्य बंधोदयसत्तानां संवेधः ॥ 5 ॥ संप्रत्येतासामेव स्थानान्याह - ॥ मूलम् ॥ - दो संतालाई । बंधे नदए य ठाणयं एक्कं ॥ वेयणीयानयगोए । एगंला नाग ॥ 122 ॥ Page #151 -------------------------------------------------------------------------- ________________ टीका पंचसं तराएसु ॥ 6 ॥ व्याख्या-स्थानंनाम हिच्यादिप्रकृतिसमुदायः, तत्र वेदनीयायुगोत्राणां नाग 4 प्रत्येक सत्तास्थाने, तद्यथा- प्रकृती एका च. तत्र वेदनीयस्यायोगिकेवलिहिचरम का समयं यावत् हे अपि प्रकृती सत्यौ, अयोगिकेवलिहिचरमसमये चैकतरस्या व्यववेदे एके॥12॥ ति, आयुषो यावदद्यापि परनवायुर्न बध्यते तावदेका प्रकृतिः सती, परनवायुबैधे च , ते । च तावद् यावत्परत्नवायुष नदयो न नवति. तथा गोत्रस्यउञ्चइओत्रे nalite nIcaiotre vA, ayogikevalihicaramasamaye कोणे एका प्रकृतिः सती, शेषकालं तु हे, तथा बंधे नदये च वेदनीयायुगोत्राणामेकमेव स्थानं, तच्चैकप्रकृतिरूपं दृष्टव्यं. तथाहि-अमीषां चित्रादिप्रकृतयो युगपबंधमुदयं वा नागवति, तथा ज्ञानावरणांतराययोः प्रत्येकं बंधोदयसत्तास्वेकैकं पंचपंचप्रकृत्यात्मकं स्थानं नवति ॥ 6 ॥ एतदेव विशेषतो नावयति ॥ मूलम् ॥-नान्न्ण्त्राय्ब्ण्धो । आसुहुमं नुदयसंतया खीणं ॥ ( गाथाई) व्याख्या- ॥12e भी ज्ञानावरणीयांतराययोः प्रत्येकं पंचानामपि प्रकृतीनामासूमं सूदमसंपरायं यावद्वंधो, न प. रतः, ततः पंचानामपि युगपबंधनावात् युगपञ्च बंधव्यवच्छेदात्, एकैकमेव पंचप्रकृन्यात्मक Page #152 -------------------------------------------------------------------------- ________________ न" माउस 123 ॥ पंच मेतयोंबधस्थानं. नदयः सत्ता चैतयोः प्रत्येकं पंचानामपि प्रकृतीनां कीणं दीपमोहस्थान- नाग 4 कं यावनवति, न परतः, एकस्या अपि, तत नदयसत्तयोरपि पंचपंचप्रकृत्यात्मकमेकैकं स्थाटीका नं ॥ संप्रत्यायुषो गुणस्थानकान्यधिकृत्य बंधोदयसत्ताश्चितयिषुराद ॥ मूलम् ॥-aashmdugcnsttm-नार्य्तिरिम्न्नुसुराक्न्न्ण् ॥ 7 ॥ नारयसुरान नदन । चनपंचमतिरिमणुस्स चनदसमं ॥ आसम्मदेसजोगी । नवसंता सनयानणं ॥ ॥ व्याख्या-आदिमं मिथ्यादृष्टिलक्षणं गुणस्थानकं यावन्नरकायुषो बंधः, हितीयं सासादनरूपं गुणस्थानकं यावनिर्यगायुषः, चतुर्थमविरतसम्यग्दृष्टिलक्षणं गुणस्थानकं यावन्मनुष्यायुषः, सप्तममप्रमनसंयतलक्षणं गुणस्थानकं यावद्देवायुषः, तथा नारकायुषो देवायुषश्चतुर्थमविरत सम्यग्दृष्टिलक्षणं गुणस्थानकं यावौदयः, पंचमं देशविरतिलक्षणं यावत्तिर्यगायुषः, चतुर्दशव मयोगिकेवलिलणं गुणस्थानकं यावन्मनुष्यायुषः, तथा -- प्रासम्मनि ' अविरतसम्यग्दृष्टि- ॥ 13 ॥ गुणस्थानकं यावन्नर कायुषः, सत्तादेशविर तिगुणस्थानकं यावनिर्यगायुषः, अयोगिकेवलिगुणस्थानकं यावन्मनुष्यायुषः, नपशांतमोहगुणस्थानकं यावद्देवायुषः ततो देवायुषि ba'pi na-- Page #153 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं - टीका 1231 ॥ पशमश्रेणिमारन्नते, नपशमश्रेणिश्चोपशांतमोहगुणस्थानकं यावदिति ॥ 7 ॥ 7 ॥ सप्रत्या- युषो बंधोदयसत्तासंवेधमाह ॥ मूलम् ॥-अब्ब्ण्धे ऽगि संतं । दोदो बझान बंधमाणाणं ॥ चनसुवि एक्कस्सुदन । पणणवणवपंच नेया ॥ e॥ व्याख्या-चतसृष्वपि गतिषु यावत्परत्नवायुन बध्यते, तावत्तदेवैकैकं वेद्यमानं सत् बाइपरनवायुषां परन्नवायुर्बभ्रतां च , तत्रैकं वेद्यमानमेव, हितीयं तु परत्नवायुषः, तथा चतसृष्वपि गतिषु सर्वकालमायुष नदय एकस्यैव तत्यनुया. यिनः, न हितीयस्यापि तिर्यङ्मनुष्याश्च सर्वत्राप्युत्पद्यते, इति तेषां चतुर्णामप्यायुषां बंधसंन्नवः. देवा नारकाश्च तिर्यङ्मनुष्यगत्योरेवोत्पद्यते, इति तेषां ध्योरेवायुषोबैधः, ततो नर. कगतौ पंच नंगाः, तिर्यग्गतौ नव, मनुष्यगतावपि नव, देवगतौ पंच संन्नवंतीति सर्वसंख्यया अष्टाविंशतिनंगाः. ते चैवं-नैरयिकस्य परनवायुबंधकालात्पूर्व नरकायुष नदयो नारका- युषः सत्ता; एष विकल्पश्चाद्येषु चतुर्पु गुणस्थानेषु प्राप्यते. शेषगुणस्थानकस्य नरकेष्वसनवात्. परत्नवायुबैधकाले तिर्यगायुषो बंधो नारकायुष नदयो नारकतिर्यगायुषीसती; एष वि ॥ 1531] Page #154 -------------------------------------------------------------------------- ________________ पंचसं टीका । 1232 ॥ कल्पो मिथ्यादृष्टेः सासादनस्य वा. अथवा मनुष्यायुषो बंधो नारकायुत्र उदयो मनुष्यनाकापी सती, एष विकल्पो मिथ्यादृष्टेः सासादनस्याविरतसम्यग्दृष्टेर्वा बंधोपरमे नारकाष नदयो नारकतिर्यगायुषी सती, एष विकल्प प्राद्येषु चतुर्ष्वपि गुस्थानेषु. तिर्यगायुर्वेधानंतरं कस्यापि सम्यग्मिथ्यात्वे सम्यक्त्वे वा गमनसंभवात् श्रथवा नारकाष नदयो मनुष्यनारकायुषी सतो, एषोऽपि विकल्प श्रायेषु चतुर्ष्वपि गुणस्थानके - . तदेवं नारकाणां पंच विकल्पाः, एवं देवानामपि पंच विकल्पा जावनीयाः, न वरं नारकायुःस्श्राने देवायुरित्युच्चारणीयं तद्यथा -- देवायुष नदयो देवायुषः सत्ता इत्यादि. संप्रति तिरश्चामुच्यते -- परजवायुबैध कालात्पूर्वं तिर्यगायुप नदयस्तिर्यगायुषः सत्ता. एष विकल्प श्राद्येषु पंचसु गुणस्थानकेषु, शेषमुलस्थानकस्य तिर्यक्ष्वसंजवात्. बंधकाले नारकायुषो बंधस्तिर्यगायुष नदयो नारकतिर्यगायुत्री सती, एष विकल्पो मिथ्यादृष्टेरन्यत्र नारकायुषो बंधाभावात् अथवा तिर्यगायुषो बंधस्तिर्यगायुष नदयस्तिर्यगायुसती, प्रोऽपि विकल्पो मिथ्यादृष्टेः सासादनस्य वा. अथवा मनुष्यायुषो बंधस्तिर्यगा नाग 4 ॥ 1232 ॥ Page #155 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं0 युष नदयो मनुष्यतिर्यगायुषी सती, एषोऽपि विकल्पो मिथ्यादृष्टेः सासादनस्य वा, तिरश्चो VasviratasamyagdRSTerdezaviratasya वा, देवायुष एव बंधसंनवात्. अथवा देवायुषो बंधस्तिर्यगायुष टीका नदयो देवतिर्यगायुषी सती, एष च विकल्पो मिश्यादृष्टेः सासादनस्याविरतस्य देशविरतस्य 11233 ॥ वा, न सम्यग्मिथ्यादृष्टेः, तस्यायुबंधासन्नवात्. एते चत्वारोऽपि विकल्पाः परनवायुबंधका ले, बंधोपरमे तु तिर्यगायुष नदयो नरकतिर्यगायुषी सती, एष विकल्प आयेषु पंचसु गुणस्थानकेषु, नरकायुधानंतरं सम्यक्त्वादावपि गमनसनवात्. अश्रवा तिर्यगायुष नुदयस्तिर्यक्तिर्यगायुषी सती अथवा तिर्यगायुष नदयो मनुष्यतिर्यगायुषी सती. अथवा तिर्यगायुष नदयो देव तिर्यगायुषी सती. एते त्रयोऽपि विकल्पा आयेषु पंचसु गुणस्थानकेषु, तदेवं सर्वसंख्य या तिरश्चां नव विकल्पाः. संप्रति मनुष्याणामुच्यते-मनुष्यायुष नदयो मनुष्यायुषः सत्ता, एष विकल्पोऽयोगिकेवलिनं यावतू. परनवायुबैधकाले नरकायुषो बंधो मनुष्यायुष नु. दयो नारकमनुष्यायुषी सती, एष विकल्पो मिथ्यादृष्टेरन्यत्र नरकायुषो बंधानावात. _तिर्यगायुषो बंधो मनुष्यायुष उदयस्तियङ्मनुष्यायुषी सती, एष विकल्पो मिथ्यादृष्टेः । 155 ॥ 33 ॥ Page #156 -------------------------------------------------------------------------- ________________ पंच saM0 टीका 1234॥ सासादनस्य वा मनुष्यायुष बंधो मनुष्यायुष नदयो मनुष्य मनुष्यायुषी सती, एषोऽपि विकल्पो मिथ्यादृष्टेः सासादनस्य वा. देवायुषो बंधो मनुष्यायुष नदयो देवमनुष्यायुषी सती, एष विकल्पोऽप्रमत्तगुणस्थानकं यावत् एते चत्वारोऽपि विकल्पाः परजवायुर्वेधकाले, बंधोपरमे तु मनुष्यायुष नदयो नारकमनुष्यायुषी सती. एक विकल्पोऽप्रमत्तगुणस्थानकं यावतू. नरकायुर्वेधानंतरं कस्यापि संयमप्रतिपत्तेरपि संभवात् मनुष्यायुष उदय स्तिर्यङ्मनुष्यायुवी सती, एषोऽपि विकल्पोऽप्रमत्त गुणस्थानकं यावत् मनुष्यायुष नदयो देवमनुष्यायुषी सती, एष विकल्प नृपशांत मोहगुणस्थानकं यावत्. देवायुषि बछेऽप्युपशमश्रेण्या रोहनवात् तदेवं मनुष्याणां नव जंगाः ॥ 9 ॥ संप्रति दर्शनावरणस्य बंधोदयसत्तास्यानानि प्रतिपिपादयिषुराद - ॥ मूलम् ॥ नवबच्चनदा बनै । डुगध्दसमेसु दंसणावरणं ॥ नवबायरम्मि संत । चरो य खीमि ॥ 10 ॥ व्याख्या - दर्शनावरणस्य त्रीणि बंधस्थानानि तद्यथा - नव षटू चतस्रः, तत्र सर्वप्रकृतिसमुदायो नव नवधा च दर्शनावरणं मिथ्यादृष्टिगुणस्थानके भाग 4 ॥ 1234| Page #157 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं _ टीका -235 ॥ सासादने वा बध्यते, ता एव नव प्रकृतयः स्त्यानहित्रिकरहिताः षडू नवंति, षट्प्रकारं च दर्शनावरणं सम्यग्मिथ्यादृष्टिगुणस्थानकादारच्याष्टमस्यापूर्वकरणलक्षणस्य गुणस्थानकस्य प्रश्रमन्नागं यावद्वध्यते. ता एव षट् प्रकृतयो निज्ञप्रचलाहीनाश्चतस्रः, चतुःप्रकारं चेवं दर्शनावरणमपूर्वकरणगुणस्थानकस्य प्रथमन्नागार्च दशमं सूक्ष्मसंपरायगुणस्थानकं यावदध्यते, अक्षरयोजना त्वियं-नवधा षोढा चतुर्धा च दर्शनावरणं यथासंख्यं विकाष्टदशमेषु विकाष्टमदशमपर्यवसानेषु गुणस्थानकेषु बध्यते. सत्तास्थानान्यपि दर्शनावरणस्य त्रीणि, तयथा-नव षट् चतस्रः, तत्र नव प्रकृतयः 'नवबादरंमि संतंति ' बादरे अनिवृत्तिबादरसंपरायगुणस्थानके आद्य विनागं यावत्सत्यः. एतच्चैवं कपकश्रेणिमधिकृत्य वेदितव्यं. तत तु स्त्यानहित्रिके वीणे षट् प्रकृतयः, ताश्च वीणे कीणमोहगुणस्थानके चिरमसमयं यावत्सत्यो वेदितव्याः. हिचरमसमये तु निज्ञप्रचलयोः सत्ताव्यवच्छेदे चतस्रः सत्यः, ताश्च त- स्मिन्नेव कीणमोदगुणस्थानके चरमसमये कयमुपयांति, उपशमश्रेण्यां तु नवापि प्रकृतय नपशांतमोहगुणस्थानकं यावत्सत्यः ॥ 10 ॥ संप्रति दर्शनावरणस्य त्रिषु बंधस्थानेषु जघ 235 / / Page #158 -------------------------------------------------------------------------- ________________ चसं0 टीका 236 / / न्यत तत्कर्षतो वा यावान् बंधकालो जवति तावत्प्ररूपणार्थमाह ॥ मूलम् ॥ - नवनेए जंगतिगं । बेबावहीन बविहस्स ठिई ॥ चनसमयान अंतो । अंतमुहुत्तान नवबक्के ॥ 11 ॥ व्याख्या - नवजेदे नवविधे नवप्रकृत्यात्मके बंधस्थाने दर्शनावरणस्य कालमधिकृत्य जंगत्रयं जवति तद्यथा - अनाद्यपर्यवसानं, अनादिसपर्यवसानं, सादिसपर्यवसानं तत्रानाद्यपर्यवसानमजव्यानां तेषां कदाचिदपि नवविधबंधव्यवच्छेदाभावात्. अनादिसपर्यवसितं जव्यानां तेषां कालांतरे नवविधबंधव्यवच्छेदसंजवात् सादिसपर्यवसितं सम्यक्त्वात्प्रतिपतितानामवगंतव्यं तच्च जघन्येनांतर्मुहूर्त्त कालं यावत्. ' अंतमु हुनान नवबके ' इति गाथापर्यंते जलनात्. नृत्कर्षतो देशोन मई पुल परावर्त्त. तथा सूविधस्य षट्प्रकृत्यात्मकस्य बंधस्थानस्य निरंतरं बध्यमानस्य स्थितिर्वध्यमानतया श्रवस्थानमुत्कर्षतो हे षट्षष्टीसागरोपमालां यावत्, सम्यक्त्वस्यापांतराले सम्यग्मिथ्यास्वांतरितस्यैतावतं कालमवस्थानसंज्ञवात् तत ऊर्ध्वं तु कश्चित्कपकश्रेणिं प्रतिपद्यते, कश्वित्पुनर्मिथ्यात्वं मिथ्यात्वे च प्रतिपन्ने सत्यवश्यं नवविधो बंधः, जघन्येन पुनः षडूविधबंध - नाग 4 / / 1236 / / Page #159 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 1333 ॥ स्थानस्यावस्थान मंतर्मुहूर्त, चतुर्विधं बंधस्थानं समयादारभ्य यावदंतर्मुहूर्त्त एतदुक्तं जवति - चतुर्विधं स्थानं जघन्येनैकं समयं यावद्बध्यते तच्चोपशमश्रेण्यामवगंतव्यं नृपशमदिपूर्वकरस्य द्वितीयनागप्रश्रमसमये चतुर्विधं बंधमारत्र्यानंतरसमये कश्चित्कालं करोति, कालं च कृत्वा दिवं गतः सन् अविरतो भवति, अविरतत्वे च षड्विधबंधः तत एवमेकसामायिकी चतुर्विधबंधस्थानस्य स्थितिः, नत्कर्षेण त्वंतर्मुहूर्ते. 'अंतमुहुत्ता न नवबक्के ' इति नवकटुकबंधे अंतर्मुहूर्त्तादारत्र्य स्वस्वोत्कर्षं यावत्कालमानं किमुक्तं जवति ? नवकबंधस्य षट्कबंधस्य च जघन्यतः कालमानमंतर्मुहूर्त, नृत्कर्षतस्त्वनंतरोक्तमिति तथा न. वप्रकृत्यात्मकं सत्तास्थानं दर्शनावरणस्य कालमधिकृत्य द्विधा, अनाद्यपर्यवसानं अनादिसपवसानं च तत्रानाद्यपर्यवसानमजव्यानां; कदाचिदप्यव्यवच्छेदात् श्रनादिसपर्यवसानं जव्यानां कालांतरे व्यवच्छेदसंजवात् सादिपर्यवसानं तु न भवति, नवप्रकृत्यात्मकसत्तास्थानव्यवच्छेदो दि रूपकश्रेण्यां, न च रूपकश्रेणीतः प्रतिपातो भवतीति षट्प्रकृत्यात्मकं तु सत्तास्थानमजघन्योत्कर्षमंतर्मुहूर्तप्रमाणं, चतुःप्रकृत्यात्मकं त्वेकसामयिकमिति ॥ 11 ॥ सं भाग 4 ॥ 1237 ॥ Page #160 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं टीका का 123NA प्रति दर्शनावरणस्योदयस्थानप्रतिपादनाप्रमाद. ॥ मूलम् ॥-द्स्न्न्स्निब्द्स्न्न्-न्द्न् समकं तु होइ जा खीणो ॥ जाव पमत्तनवएहं । नदन उसु चनसु जा खीणो ॥ 12 ॥ व्याख्या-दर्शनावरणस्य हे नदयस्थाने, तद्यथा-समककालं केवलस्य दर्शनस्य दर्शनावरणचतुष्कस्य चक्षुरचक्षुरवधिकेवलदर्शनावरणस्य रूपस्य नदयः, इदमेकमुदयस्थानं. अथवा 'सनिहन्ति ' सनिश्स्य निशपंचकान्यतमनिशसहितस्य दर्शनावरणचतुष्टयस्योदयः, इदं हितीयमुदयस्थानं. एते अपि नदयस्थाने यावत्तीणः वीणमोहगुणस्थानकं तावदितव्ये. एतेच्चाचार्येण कर्मस्तवान्निप्रायेणोक्तं. सकर्मग्रंश्राद्यन्निप्रायेण तु कपकतीगमोहानां चतुर्णामेवोदयो, न पंचानामपि. तउक्तं सत्कर्मग्रंथे-निदाउगस्स नदन । खीणगखवगे परिवज ' अयं चतसृणां पंचानां वा प्रकृतीनामुदय नक्तः, युगपत्रावापेक्षया एककाले चतस्रः पंच वा प्रकृतय नदये प्राप्यते इत्यर्थः. यदा तु समान्येन सार्वासामपि दर्शनावरणप्रकृतीनामुदयश्चित्यते तदैवमवगंतव्यं. यावत्प्रमनः प्रमत्तसंयतगुणस्थानं तावन्नवानामपि प्रकृतीनामुदयः, ततः परं स्त्यानदित्रिकस्योदयानावात् 123ना Page #161 -------------------------------------------------------------------------- ________________ नाग 4 पंचसंषमामुदयः, स च तावद्यावन्दीपकषायस्योपांत्यसमयः, तस्मिंश्च निशप्रचलयोरपि व्यवच्छे- दाचरमसमये चतसृणामुदय इति.॥11 / / संप्रति बंधोदयसत्तास्थानानां परस्परं संवेधमादटीका ॥ मूलम् ॥-cnpnnndn बंधेसु । तिसु वि प्रबंधगेसु नवसंते । / नवसंते अढे चन । 123 ॥ संताई चनखीरो ॥ 12 ॥ व्याख्या-विष्वपि बंधेषु बंवस्थानेषु नवषट्कचतुष्करूपेषु चतुर्णा पंचानां वा नदयः, नवकं सत् सत्तास्थानं. एवं षड्नंगाः, तथा प्रबंधकेऽपि नपशांते नपशांतमोदे चतुर्णा पंचानामुदयः, नवकं सत्तास्थानं, एवमष्टौ नंगाः, ते चैवमुच्चारणीयाः, तद्यथा-नवविधो बंधः, चतुर्विध नदयो, नवविधा सना. एष विकल्पो निज्ञप्रचलयोरत्नावे, निशंदये तु नवविधो बंधः, पंचविध नदयः, नवविधा सत्ता. एतौ हावपि विकल्पौ मिथ्याष्टिसासादनानां. तश्रा षड्विधो बंधश्चतुर्विध नदयो नवविधा सना, अश्रवा षड्विधो बंधः पंचविध उदयो नवविधा सना. एतौ च औ विकल्पो सम्यग्मिथ्यादृष्टिगुणस्थानकादारच्यापू. वकरणप्रश्रमं संख्येयत्नागं यावदितव्यौ, तथा चतुर्विधो बंधश्चतुर्विध नदयो नवविधा सत्ता, अश्रवा चतुर्विधो बंधः पंचविध नदयो नवविधा सत्ता, एतौ च औ विकल्पावुपशमश्रेण्याम ॥ 1539 ॥ Page #162 -------------------------------------------------------------------------- ________________ नाग । + पंचसं पूर्वकरणस्य हितीयन्नागादारभ्य सूक्ष्मसंपरायचरमसमयं यावत्, नपते तु बंधानावाच्च- तुर्विध नदयो नवविधा सना, अथवा पंचविध नदयो नवविधा सनेति विकल्पौ' नण संता चनखोणे इति ' कीणे कोणमोहे स्वगुणस्थानकचरमसमये वर्नमाने चत्वारि नदी14णानि संति च, चतुर्विध नदयश्चतुर्विधा सत्ता इत्यर्थः. एष नवमो नंगः । / 12 ॥ ॥ मूलम् ॥-ख्व्गे सुहुमंमि चनबंध-गमि अबंधगम्मिखीरामि ॥ उस्संतं च्न्रुद्न्। पंचएहवि केवि चंति ॥ 13 ॥ व्याख्या-कपकश्रेण्यां कपके अनिवृनिबादरसंपराये चतुविधबंधके स्त्यानहित्रिकदयानंतरं, सूक्ष्मे च सूक्ष्मसंपराये च प्रबंधके च कोणे कीणमोहे षट् प्रकृतयः सत्यश्चतुर्णामुदयः, एवं च हौ नंगौ, तद्यथा-चतुर्विधो बंधश्चतुर्विध नदयः षविधा सना, एष च विकल्पः स्त्यानहित्रिकदयानंतरं सूक्ष्मसंपरायचरमसमयं यावत. तया था चतुर्विध नदयः षड्विधसना, एष विकल्पः कोणमोहे हिचरमसमयं यावत. तदेवं सर्व- संख्यया दर्शनावरणस्य सप्ततिकाकारमतेनैकादशनंगा उक्ताः, संप्रत्यत्रैव क्प्कानिवृनिबा। दरसंपरायादौ मतांतरमुपदर्शयति-पंचपदवि केवि वंति ' केचिदाचार्याः कर्मस्तवका श्वणा Page #163 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 1241 ॥ रादयः रूपके अनिवृत्तिबादरे सूक्ष्मसंपराये कीलमोहे च विचरमसमयं यावत्पंचानामप्युदयमिति ततस्तन्मतेनान्यौ हौ जंगौ भवतः, तद्यथा - चतुर्विधो बंधः पंचविध नदयः मूविधा सत्ता. एष विकल्पः स्त्यानीत्रक यानंतरं सूक्ष्मसंपरायं यावत्, बंधाजावे पंचविध नदयः पविधा सत्ता. सर्वसंख्यया तन्मते त्रयोदश जंगाः, तदेवं दर्शनावरणस्य बंधोदयसतास्थानसंवेध नक्तः ॥ 13 ॥ संप्रति गोत्रस्य प्रागुक्तानां बंधोदयसत्तास्थानानां परस्परं संवेवमनिधित्सुराह - ॥ मूलम् ॥ - बंधो दुगदसमं । नदन पाचनदसं तु जा गएं । निच्चुच्चगोत्तकम्माण । सत्तया हो सबेसु ॥ 14 ॥ व्याख्यान -- नीचैर्गोत्रोच्चैर्गोत्रयोर्यथासंख्यं द्वितीयं दशमंच गुणस्थानकं यावद्वेधः, पंचमं चतुर्दशं च यावडुदयः इयमत्र जावना - नीचैर्गोत्रस्य सासादन गुणस्थानकं यावद्वंधो, देशविरतिगुणस्थानकं यावडुदयः, उचैर्गोत्रस्य तु सूक्ष्मसंपरायगुणस्थानकं यावद्वंधोऽयोगिकेवलिगुणस्थानकं यावडुदयः सत्कर्मता पुनर्द्वयोरपि सर्वेष्वपि गुणस्थानकेषु वेदितव्या. ॥14॥ संप्रत्यत्रैव यावतो जंगाः संभवति तावत उपदर्शयति 5 भाग 4 ॥ 1241 Page #164 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 124 ॥ ॥ मूलम् ॥ -बंध नन्नयं चिय । श्यरं वा दोवि संतचनजंगा ॥ नं|एसु [तसुवि पढमो । अबंधगे दोन्नि नच्चुदए ॥ 15 ॥ व्याख्या - यदेव गोत्रमुदीर्णमुदयप्राप्तं नच्चैर्गोत्रं नीचैत्रं वा तदेव बन्नाति, इतरा अनुदयप्राप्तं बनाति, सर्वत्रापि च हे श्रपि नचैर्गोत्रनीचैर्गोत्रे सती.ई चत्वरो जंगाः, ते च द्वितीयतृतीयचतुर्थपंचमरूपा दृष्टव्याः तथा त्रिष्वपि स्था बंधोदय सत्ताकेषु नीचैर्गोत्रेषु सत्सु प्रथमो जंगः, तथा प्रबंधके नृपशांतमोदादा बुच्चै - गौत्रोदये हौ गौ, सर्वसंख्यया सप्त. ते चैवं -- नीचैर्गोत्रस्य बंधो नीचैर्गोत्तस्योदयो नीचैगोत्र्ण् सत्. एष विकल्पस्तेजोवायुकायिकेषु लभ्यते तद्रवाडुद्धृतेषु वा शेषजीवेषु कियत्कालं नीचैर्गोत्रस्य बंधो नीचैर्गोत्रस्योदयः, नच्चनीचैगोंत्रे सती. अथवा नीचैर्गोत्रस्य बंध नचैर्गोत्रस्योदय उच्चनीचैर्गोत्रे सती, एतौ विकल्पौ मिथ्याहष्टिषु सासादनेषु वा न सम्यग्मिथ्यादृष्ट्यादिषु तेषां नीचैर्गोत्रबंधानावात् तथा नचैर्गोत्रस्य बंधो नीचैगोत्रस्योदयः, उच्चनीचैर्गो ते सती. एष विकल्पो मिथ्यादृष्टेरारज्य देश विरतिं यावदवगंतव्यः, न परतः, परतो नीचैर्गोत्रस्योदयाभावात् तथा नचैर्गोत्तस्य बंध नचैर्गोत्रस्यो नाग 4 ॥ 1242 Page #165 -------------------------------------------------------------------------- ________________ नाग 4 टीका पंचसं0 दयः, नच्चनीचैर्गोत्रे सती. एष विकल्पः सूक्ष्मसंपरायं यावत्, न परतः, परतो बंधाऽनावा- त. नच्चैगोत्रस्योदय नच्चनीचैर्गोत्रे सती. एष षष्टो विकल्पः, एष चोपशांतमोहगुणस्थान कादारच्यायोगिकवलिहिचरमसमयं यावदवलेयः, चरमसमये नच्चैर्गोत्रस्योदय नुच्चइओत्रं 1243 ॥ सत् ॥ 15 ॥ संप्रति वेदनीयस्य प्रागुक्तानां बंधोदयसत्तास्थानानां परस्परं संवेधमाह ॥ मूलम् ॥-तेर्स्म्त्थेसु । सायासायाण बंधवोन ॥ सत्त नन्ना पुण । सायासायाई सन्वेसु ॥ 16 ॥ व्याख्या-सातासातवेदनीययोर्यथासंख्यं त्रयोदशे सयोगिकेवलि. लकणे गुणस्थानके षष्टे प्रमत्तसंयतलकणे बंधव्यवच्छेदः, सती नदयप्राप्ते च पुनः सातासाते. सर्वेष्वपि गुणस्थानकेषु प्राप्येते. ॥ 16 ॥ संप्रत्यत्रैव लंगसंख्योपदर्शनमाह ॥ मूलम् ॥-बंध नश्वयं चिय । श्यरं वा दोवि संत चननंगा ॥ संतमुश्नमबंधे । या दोन्नि दुसते I अठ्ठ ॥ 17 ॥ व्याख्या-यदेव वेदनीयमुदीर्णमुदयप्राप्तं सातवेदनीयमता तवेदनीयं वा, तदेव बघ्नाति, इतरछा अनुदयप्राप्तं वा बध्नाति. सर्वत्रापि च अपि सातासाते सती इति चत्वारो नंगाः, तथा प्रबंधे बंधानावे अयोगिचरमसमये सातमसातं वा e. ॥ 1543 Page #166 -------------------------------------------------------------------------- ________________ नाग्। 124मा पंचकं सत् नदीण चैतौ हावन्यौ नंगौ, तथा सातमसातं वा नदयप्राप्तं हे सातासाते सती,- त्यन्यौ हौ, इति एवमुपदर्शितेन प्रकारेण वेदनीयस्य सर्वसंख्यया अष्टौ नंगाः, ते चैवमुच्चाटीका रणीयाः-असातस्य बंधः, असातस्योदयः, सातासाते सती. अथवा असातस्य बंधः, सातस्योदयः, सातासाते सती. एतौ हौ विकल्पो मिथ्यादृष्टेरारच्य प्रमत्तसंयनं यावत्प्राप्येते, न परतः, परतोऽमातस्य बंधानावात्. तथा सातस्य बंधः, असातस्योदयः, सातासाते सती.अथवा सातस्य बंधः, सातस्योदयः, सातासाते सती. एतौ झइ विकल्पो मिथ्यादृष्टेरारन्य स. योगिकेवलिचरमसमयं यावत्संनवतः. परतो बंधानावे असातस्योदयः, सातासाते सती. अथवा सातस्योदयः सातासते सती. एतौ विकल्पावयोगिकेवलिनि हिचरमसमयं यावत्प्राप्येते. चरमसमये असातस्योदयोऽसातस्य सना, यस्य हिचरमसमये सातं कीणं यस्य त्वसातं हिचरमसमये कीणं, तस्यायं विकल्पः-सातस्योदयः सातस्य सत्ता. तदेवमलपवक्तव्यत्वा- भक्तानि प्रथमतः षट् कर्माणि. ॥ 17 ॥ संप्रति मोहनीयस्य बंधोदयसत्तास्थानानि विवक्षुराह. ॥ मूलम् ॥-दुग्वीसास्त्त्र् । तेरसनवपंचचनतिगदुगेगो ॥ बंधो igi'canaJcaya । श्वमा Page #167 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं पठनवमेसु मोहस्स ॥ 17 ॥ व्याख्या-इह विंशतिशब्दो विके एकके च संबध्यते, य- यासंख्यं चैकचितुर्थादिपदानां योजना. ततोऽयमर्थः-मोहनीयस्य दश बंधस्थानानि, तटीका । द्यथा-प्रश्रमं बंधस्थानं झाविंशतिः, सा च प्रथमगुणस्थानके. हितीयमेकविंशतिः, सा च 1श्व हितीयगुणस्थानके. तृतीय सप्तदश, तञ्च तृतीयचतुर्थगुणस्थानकयोः. सूत्रे चतुर्थग्रहणं अ व नंतरोक्तहिकसंख्याया उपरि पर्यंतार्थ. तथा चतुर्थ त्रयोदश, तच्च पंचमे गुणस्थाने. पंचम नव, तच्च षष्टसप्तमाष्टमगुणस्थानकेषु. अत्रापि अष्टमग्रहणं पंचकसंख्याया नपरि पर्यंतार्थ. षष्टं बंधस्थानं पंचप्रकृत्यात्मकं, सप्तमं चतुःप्रकृत्यात्मकं, अष्टमं त्रिकप्रकृत्यात्मकं, नवमं विप्रकृत्यात्मकं, दशममेकप्रकृत्यात्मकमिति. इमानि च पंचादीनि पंचबंधस्थानानि नवमगुणस्थानके दृष्टव्यानि ॥ 17 ॥ एतेषु च बंधस्थानेषु मध्ये याः प्रकृतीयथा बधाति, तास्तथोपदर्शयति ॥ मूलम् ॥-haasriarshsogaann / बंधगा आनवं दुहा सके । वेयविनजता पुण । दुगैगवीमा bar3हा चनुदा ॥ 15 ॥ व्याख्या-हास्यरत्योररतिशोकयोश्च प्रानवकं बंधं या ॥ ॥ Page #168 -------------------------------------------------------------------------- ________________ नाग 4 टीका पंच वत्सर्वेऽपि विविधा नवंति. कदाचित् haasyrt। बधाति, क्दाचिद्र्तिप्र्कृत्। न तु कदाच नापि त्रीनपि वेदान् युगपभ्रंति. तत एवं हास्यरतियुगलान्यां वेदत्रयेण च विन्नज्यमाना हाविंशतिः षोढा नवति. तयाहि-मिथ्यात्वं षोडश काया अन्यतमो वेदः, अन्य्त्र्द्युग्1256॥ लं, नयं, जुगुप्सा चेति वाविंशतिः, एषा च हास्यरतियुगले अरतिशोकयुगले च प्रत्येक प्रा. प्यते, इति हिधा, सा च किंधा त्रिष्वपि वेदेषु प्रत्येकं विकल्पेन प्राप्यते, इति षोढा, सैव क्षाविंशतिमिथ्यात्वेन विना एकविंशतिः, न वरमत्र क्ष्योर्वेदयोरन्यतरो वेद इति वक्तव्यं. यत एकविंशतिबंधकाः सासादनाः, सासादनाश्च स्त्रीवेदं वा बभ्रंति पुरुषवेदं वा, न नपुंसकवेदं, नपंसकवेदबंधस्य मिथ्यात्वोदयनिबंधनत्वात, सासादनानां च मिथ्यात्वोदयानावात्. अतंश्चतुर्धा एकविंशतिः, तथाहि-हास्यरतियुगलारतिशोकयुगलान्यां हिंधा, सा च प्रत्येक स्त्री वेदे पुरुषवेदे च प्राप्यते, इति चतुर्धा, सप्तदशादिबंधकास्तु पुरुषवेदमेवैकं बनंति, न स्त्रीवे- भी दमपि, अनंतानुबंध्युदयानावात्, अतस्ते विधैव. ॥ 17 !! संप्रत्येकविंशत्यादिबंधस्थानस्वरू पं प्रतिपादयति 16 / Page #169 -------------------------------------------------------------------------- ________________ जाग 4 टीका पंचसं0 ॥ मूलम् ॥-मिबाब्ण्धिग्वीसो । सत्तरतेरो नवो कसायाणं ॥ अरईदुगं पमने । गइ चनकं niyahi~mi ॥ 20 || व्याख्या स एव धाविंशतिबंधो मिथ्यात्वाबंधे एकविंशतिबंधो नवति, स एवैकविंशतिबंधः प्रश्रमकषायाणामनंतानुबंधिनामबंधे सप्तदशको बंधो नवति. 14 ॥ स च धा, हास्यरतियुगले अरतिशोकयुगले च, विकल्पेन प्रत्येकं प्राप्यमाणत्वात्. स ए व च सप्तदशको बंधो हितीयकषायाणामप्रत्याख्याननाम्नामबंधे त्रयोदशको बंधो नवति, सोऽपि प्रागिव विधा; त्रयोदशकबंध एव तृतीयकषायाणां प्रत्याख्यानावरगनानामबंधे नवको बंधः, स च प्रमत्नाप्रमत्तापूर्वकरणेषु. तत्र प्रमत्तगुणस्थानके नवकबंधो हिंधा, हास्यर. तियुगले, अरतिशोकयुगले च, प्रत्येकं विकटपेन प्राप्यमाणत्वात्. अप्रमत्तापूर्वकरणयोश्च हास्यरतिरूपमेकमेव युगलं प्राप्यते, यत आह अरतिहिकं अरतिशोकरूपं किं प्रमने तिष्टति, अग्रे न याति, ततोऽप्रमने अपूर्वकरणे मच नवकबंध एकरूपः, तथा चतुष्कं हास्यरतिन्नयजुगुप्सारूपं निवृनौ अपूर्वकरणे तिष्टति, परतो न याति, ततोऽनिवृत्तिबादरप्रश्रमसमयादारभ्य पंचको बंधः, स चानिवृत्तिवादरसंपरा ॥ 155 / Page #170 -------------------------------------------------------------------------- ________________ पंचसं टीका |1श्वना याज्ञायाः प्रथमपंचमजागांतं यावत्, ततः परतः पुरुषवेदस्य बंधाभावात्, चतुर्विधो बंधः, सोऽपि निवृत्तिबादर संपरायाछाया द्वितीयपंचमजागांतं यावत् ततः परतः संज्वलनक्रोधस्य बंधाज्ञावातू, त्रिको बंधः, सोऽपि तृतीयपंचमजागांतं यावत् ततः परतः संज्वलनमानस्य बंधानावात्रिको बंधः, सोऽपि चतुर्थपंचमजागांतं यावत् ततः परतः संज्वलन मायाबंधानावात्संज्वलन लोनस्यैवैकस्य बंधः स चानिवृत्तिबादर संपरायमुलस्थानकचरमसमयं यावदिति ॥ 20 ॥ संप्रत्यमीषामेव बंधस्थानानां कालप्रमाणमनिधित्सुराद -- ॥ मूलम् ॥ - देसू पुचकोडी । नवतेरे सत्तरे य तेत्तीसा ॥ बावीसे जंगतिगं । इसेसेसु मुहुत्तंतो ॥ 21 ॥ व्याख्या - नवकबंधे त्रयोदशकबंधे चोत्कृष्टा स्थितिर्देशोना पूर्वकोटी. तत्रयोदशबंधो देश विरतौ, नवकबंधश्च सर्वविरतौ, देशविरतिः सर्वविरतिश्चोत्कर्षतो देशोनपूर्वकोटिप्रमाणा, जघन्या त्वंतर्मुहूर्तमाना, सप्तदशबंधे चोत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि किंचित्समधिकानीतिशेषः, त्रयस्त्रिंशत्सागरोपमाणि हि अनुत्तरसुरेषु प्राप्यंते, तत इह च्युत्वा यावदद्यापि देशविरतिं सर्वविरतिं वा न प्रतिपद्यते तावत्सप्तदश बंध इति किंचित्सम नाग 4 ॥ z Page #171 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1249 / धिकानीत्युच्यते. द्वाविंशतिबंधे च जंगत्रयं, तद्यथा - अजव्यानां द्वाविंशतिबंधो ऽनाद्यपर्यव सितः, जव्यानामनादिसपर्यवसितः, सम्यक्त्वपरिभ्रष्टानां सादिसपर्यवसानः, स च जघन्येनांतर्मुहूर्तप्रमाणः, नृत्कर्षेण देशोनापाईपुल परावर्त्तमानः शेषेषु च पंचादिषु बंधस्थानेषूत्कतर्मुहूर्त्त प्रमाणा स्थितिः इदमुत्कर्षतोऽवस्थाने कालमानं, जघन्यतः पुनर्द्वाविंशतिसप्तदशत्रयोदशन व कबंधेष्वंतर्मुहूर्त, पंचादिषु त्वेकसमयं तथाहि -- उपशमश्रेण्यां पंचविधं बंधमारभ्य द्वितीयसमये कश्चित्कालं कृत्वा देवलोके च गतः सन्नविरतो भवति, अविरतत्वे च सप्तदशबंध इत्येकसमयता, एवं चतुर्विधादिष्वपि जावनीयं एवं विंशतिबंधस्तु सासादनजावे लभ्यते, ततो यावानेव सासादनभावस्य जघन्यत उत्कर्षतो वा कालस्तावानेवैकविंशतिबंधस्यापीति कृत्वा सूत्रकृतैकविंशतिबंधकालो नोक्तः, तत्र जघन्य एकविंशतिबंधस्य काल एकः समयः, उत्कर्षतः षडावलिका, तदेवमुक्तानि मोहनीयस्य बंधस्थानानि ॥ 21 ॥ संप्रत्युदयस्थानान्याद ॥ मूलम् |' - इगडुगचन एगुत्तर- आदसगं नदयमाहु मोदस्स ॥ संजललवे यदासरै । 157 भाग 4 ॥124eN Page #172 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥125न्ना जय गवतिकसाय दिडीए ॥ 22 ॥ व्याख्या - एकं विकं चतुष्कं ततः क्रमेणैकोत्तरं यावद्दशकं तावदुदयमुदयस्थानमाहुमहनीयस्य एतदुक्तं नवति -नव मोहनीयस्योदयस्थानानि, तद्यथा-- एकं, छे, चत्वारि, पंच, पटू, सप्त, अष्टौ, नव, दश. एतान्येवाविवृत्तिबादर संप रायगुणस्थानकादारभ्य पश्चानुपूर्व्या प्रतिपादयति- ' संजलसेत्यादि ' संज्वलने वेदे हास्यरतियुगले जयजुगुप्सायां त्रिषु करायेषु दृष्टौ च प्रहितायां क्रमेणैकादीनि नवाप्युदयस्थानानि जवंति इयमत्र जावना - चतुर्णां संज्वलनानामेकतमस्योदये एककमुदयस्थानं, तदेव वेदत्रयान्यतमवेदोदय प्रक्षेपे द्विकं; तत्रापि दास्यरतियुगल प्रक्षेपे चतुष्कं तत्रैव जयप्रक्षेपात्पंचकं, ततो जुगुप्साप्रक्षेपात् षटूकं, तत्रैव चतुर्णी प्रत्याख्यानावरणकषायाणामन्यतमस्य प्रदे सप्तकं, तत्रैवाप्रत्याख्यानकपायाणामन्यतमस्य प्रक्षेपे अष्टकं तत्रैव चतुर्णामनंतानुबंधिकषायाणामन्यतमस्य प्रक्षेपे नवकं तत्रैव मिथ्यात्वप्रक्षेपे दशकमिति ॥ 22 ॥ संप्रति प्रकृत्यु दयस्थानगानयनाय प्रकारमाद ॥ मूलम् ॥ डुगनाइदसंतुदया । कसायज्ञेया चनविदा तेन ॥ बारसहा वेयवसा । श्र भाग ॥ 12501 Page #173 -------------------------------------------------------------------------- ________________ रंचसं नाग 4 टीका '251 ॥ दुगा पुण जुगलन गुणा ॥ 23 ॥ व्याख्या--धिकादयो दशांता दशपर्यंता नदयाः प्रत्येक क्रोधे माने मायायां लोग्ने च प्राप्यते, इति क्रोधादिककषायवशाच्चतुर्विधा नवंति. ते च चतुर्विधाः संतः प्रत्येकमेकैकस्मिन् युगले प्राप्यते, इति युगलतो हिगुणा नवंति. तेन हिकोदये हादशैव नंगाः, शेषेषु तूदयेषु प्रत्येकं चतुर्विंशतिः, सा च चतुर्विंशतिरेकैकस्मिन् गुणदये शादी स्थानके अनेकधा प्राप्यते ॥ 23 ॥ यत आह ॥ मूलम् ॥-अणसम्मन्नयजुगं-बाप पोदन संन्नवेवि वा जम्हा ॥ नदया चनवीसावि य । एक्केकगुणे अन बहुदा ॥ 24 ॥ व्याख्या यस्मात्कारणादनंतानुबंधिनां वेदकसम्यक्त्वस्य जयजुगुप्सयोः कदाचिदुदयो न नवति, कदाचिदपि संनवेदपि वा. तश्रादि-प्रश्रमतः सम्यक्त्वप्रनावणानंतानुबंधिन नल्य नूयोऽपि परिणामहासान्मिथ्यात्वं प्रतिपन्नस्य मिथ्यादृष्टेमिथ्यात्वप्रत्ययत उपचितानामनंतानुबंधिनामावलिकामात्रमुदयो न नवति, शे- षकालं तु नवत्येव. अविरतादीनामप्यौपशमिकसम्यग्दृष्टीनां कायिकत्सम्यग्दृष्टीनां वा वेदकसम्यक्त्वस्योदयो न नवति, शेषाणां तु नवति. नयजुगुप्सयोस्त्वध्रुवोदयत्वात्सर्वेष्वपि मि. 1251 / / Page #174 -------------------------------------------------------------------------- ________________ च नाग 4 टाका 25 ॥ ण्यादृष्टयादिष्वपूर्वकरणपर्यवसानेषु कदाचिदुदयो नवति, कदाचिनेति. तेन कारणेन एकैक- स्मिन गुणे गुणस्थानके नदयास्तनाविनश्च नंगाश्चतुर्विशतयो बहुधा बहुप्रकारा नवंति ॥ ॥ ॥ तानेवोदयान दर्शयति ॥ मूलम् ॥-मिचे सगाश्चनरो । सासणमीसे लगाइतिणुदया ॥ उप्पंचचनरपुवा । चनचनरो अविरयाईणं ॥ 25 ॥ व्याख्या-मिथ्यादृष्टौ सप्तादयो दशपर्यंताश्चत्वार नदया नवंति. तद्यथा-सप्ताष्टनवदश. तत्र मिथ्यात्वं अप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनक्रोधादीनामन्यतमे त्रयः क्रोधादिकाः, यत एकस्मिन् क्रोधे वेद्यमाने सर्वेऽपि क्रोधा वेद्यंते, स. मानजातियत्वात. एवं मानमायालोन्ना अपि दृष्टव्याः, न च युगपत्क्रोधमानमायालोनानामुदयः परस्परविरोधादित्यन्यतमे त्रयो गृह्यते. तथा त्रयाणां वेदानामन्यतमो वेदः, हास्यरतियुगलाऽरतिशोकयुगलयोरन्यतरद्युगलं, एतासां सप्तानां प्रकृतीनां मिथ्यादृष्टावुदयो ध्रुवः अत्र नंगाश्चतुर्विंशतिः, तत्राहि-हास्यरतियुगले अरतिशोकयुगले च प्रत्येकमेकैको नंगः प्रा. प्यते, इति हौ त्रिनिर्गुणितौ, जाताः षट्, ते च प्रत्येकं क्रोधादिषु चतुषु प्राप्यते इति षट्, ॥ 15 ॥ Page #175 -------------------------------------------------------------------------- ________________ पंचसं नाग्। टीका 125 ॥ का चतुन्निर्गुणिता जाता चतुर्विंशतिः, तस्मिन्नेव सप्तके नये वा जुगुप्सायां वा अनंतानुबंधिनि वा प्रक्षिप्ते अष्टानामुदयः, अत्र त्रयाणामादौ प्रत्येकमेकैका चतुर्विशतिः प्राप्यते, इति ति. सश्चतुर्विंशतयः, ननु मिथ्यादृष्टरवश्यमनंतानुबंधिनामुदयः सन्नवति, तत्कयमिह मिथ्याहष्टिः सप्तोदये अष्टोदये वा कस्मिंश्चिदनंतानुबंध्युदयरहितः प्राप्यते ? उच्यते इह सम्यग्दृष्टिना सता केनचित्प्रथमतोऽनतानुबंधिनो विसंयोजिताः, एतावतैव च स विश्रांतो, न मिथ्यात्वादिक्षयाय नद्युक्तवान्, तथाविधसामध्यनावात्. ततः कालांतरे मिथ्यात्वं गतः सन् मिथ्यात्वप्रत्ययतो नूयोऽपि अनंतानुबंधिनो बधाति, ततो बंधावलिका यावन्नाद्याप्यतिक्रामति तावजुदयो न नवति. बंधावलिकायां त्वतिक्रांतायां नवेदपि. ननु कथं बंधावलिकातिक्रमेऽप्युदयः संनवति ? यतोऽवाधाकालये सत्युदयः, अबाधाकालश्चानंतानुबंधिनां जघन्यतातर्मुहूर्तमुत्कर्षतश्चत्वारि वर्षसहस्राणीति. नैष दोषः, यतो बंधसमयादारभ्य तेषां तावत्सना नवति, सत्तायां च सत्यां बंधकालं यावत्पतद्ग्रहता, पतद्ग्रहतायां च सत्यां शेषसमानजातीयप्रकृतिदलिकसंक्रांतिः, संक्रांतं च पतद्ग्रहप्रकृतिरूपतया परिणमते. ततः सं ॥ 1253 ॥ Page #176 -------------------------------------------------------------------------- ________________ ROIN कमावलिकायामतिकांतायामुदयः, ततो बंधावलिकायामतीतायामुदयोऽनिधीयमानो न वि-- नाग 4 रुध्यते, तथा तस्मिन्नेव सप्तके नयजुगुप्सयोरथवा जयानंतानुबंधिनोर्यघा जुगुप्सानंतानुबंटीका धिनोः प्रदिप्तयोर्नवानामुदयः, तत्राप्येकैकस्मिन् विकल्पे प्रागुक्तक्रमण नंगकानां चतुर्विंश12एगाभातिः प्राप्यते इति तिस्रश्चतुर्विशतयः, तथा तस्मिन्नेव सप्तके जयजुगुप्सानंतानुबंधिषु प्रदिप्ते षु दशानामुदयः, अत्रैकैव नंगकानां चतुर्विंशतिः, सर्वसंख्यया मिथ्यादृष्टावष्टौ चतुर्विशतयः सासणमीसे सगाइतिणुदया' सासादने मिश्रे च प्रत्येक सप्तादयो नवपर्यंतास्त्रय नदया नवंति. तद्यथा-सप्त अष्टौ नव. तत्रानंतानुबंध्यप्रत्याख्यानावरणसंज्वलनक्रोधादिनामन्यत- मे चत्वारः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, योर्युगलयोरन्यतरद्युगलमिति स त. एतासां सप्तानां प्रकृतीनामुदयः सासादने ध्रुवः, अत्र प्रागुक्तक्रमेण नंगकानामेका चतु.) विशतिः, तथा तस्मिन्नेव सप्तके नये वा जुगुप्सायां वा प्रक्षिप्तायामष्टानामुदयः, अत्र हे च- 25 तुर्विशती नंगकानां, नयजुगुप्सयोस्तु युगपत्प्रदिप्तयोर्नवानामुदयः, अत्र चैका नंगकानां च-तुर्विंशतिः, सर्वसंख्यया तासादने चतस्रश्चतुर्विंशतयः. Page #177 -------------------------------------------------------------------------- ________________ पंचसं टीका 1255 ॥ तथा सम्यग्मिथ्यादृष्टौ अनंतानुबंधिवजस्त्रयोऽन्यतमे क्रोधादयः, त्रयाणां वेदानामन्यतमो वेदः, योर्युगलयोरन्यतरद्युगलं सम्यग्मिथ्यात्वं चेति सप्तानां प्रकृतीनामुदयो ध्रुवः, प्र त्र प्रागुक्तक्रमेण जंगकानामेका चतुर्विंशतिः अस्मिन्नेव सप्तके नये वा जुगुप्सायां वा प्रहितायामष्टानामुदयः, अत्र हे चतुर्विंशती जंगकानां, जयजुगुप्सयोस्तु युगपत्प्रप्तियोर्नवानामुदयः, अत्र चैका चतुर्विंशतिजैगकानां, सर्वसंख्यया सम्यग्मिथ्यादृष्टौ चतस्रश्चतुर्विंशतयः तथा अविरतादीनां प्रविरतसम्यग्दृष्ट्यादीनां यथासंख्यं षडादिपूर्वाः प्रत्येकं चत्वार नदया जवंति तत्राविरतसम्यग्दृष्टौ षमादयश्चत्वार नदयाः, तद्यथा - बटू सप्त अष्टौ नव. तत्रीपशमिकसम्यग्दृष्टेः कायिकसम्यग्दृष्टेर्वा अविरतसम्यग्दृष्टेरनंतानुबंधिवजस्त्रयोऽन्यतमे क्रोधादिकाः, त्त्रयाणां वेदानामन्यतमो वेदः, इयोर्युगलयोरन्यतरयुगलमिति षसामुदयो ध्रुवः. अत्रापि प्रागिव जंगकानामेका चतुर्विंशतिः, श्रस्मिन्नेव षटूके नये वा जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते सप्तानामुदयः अत्र जयादिषु प्रत्येकमेकैका चतुर्विंशतिः प्राप्यते इति चतस्रश्चतुर्विंशतयः. नाग 4 ॥ 1255 ॥ Page #178 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1256 / तस्मिन्नेव के जयजुगुप्सयोर्जय वेदकसम्यक्त्वयोर्जुगुप्सावेदकसम्यक्त्वयोर्वा प्रक्षिप्तयोरष्टानामुदयः. अत्राप्येकैकस्मिन् विकल्पे रंगकानां चतुर्विंशतिः प्राप्यते इति तिस्रश्चतुर्विंशतयः, जयजुगुप्सावेदकसम्यक्त्वेषु युगपत्प्रक्षिप्तेषु नवानामुदयः अत्र चैका जंगकानां चतुर्विंशतिः, सर्वसंख्यया अविरतसम्यग्दृष्टावष्टौ चतुर्विंशतयः, देशविरते पंचादयश्चत्वार नदयास्तद्यथा--पंच षट् सप्ताष्टौ तत्रौपशमिकसम्यग्दृष्टेः कायिकसम्यग्दृष्टेर्वा देशविरतस्य प्रत्याख्यानावरणसंज्वलनक्रोधादीनामन्यतमौ द्दौ क्रोधादिकौ, त्रयाणां वेदानामन्यतमो वेदः, च्योर्युगलयोरन्यतरयुगल मिति पंच, एतासां पंचानां प्रकृतीनामुदयो देश विरतेध्रुवः, अत्र प्रागुक्तक्रमेण अंगकानामेका चतुर्विंशतिः, 'जय जुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन प्रक्षिप्ते सामुदयः अत्र जयादिनिस्त्रयो विकल्पाः, एकैकस्मिंश्व विकल्पे जंगकानां चतुर्विंशतिरिति तिस्रश्चतुर्विंशतयः, तथा तस्मिन्नेव पंचके जयजुगुप्सयोरथवा जयवेदकसम्यक्त्वयोर्यद्वा जुगुप्सावेदकसम्यक्त्वयोः प्रक्षिप्तयोः सप्तानामुदयः अत्रापि तिस्रश्चतुर्विंशतयो जंगकानां. जयजुगुप्सावेदकसम्यक्त्वेषु पुनर्युगपत्प्रक्षिप्तेषु अष्टानामुदयः अत्र चैका च भाग 4 ॥ 1256 ॥ Page #179 -------------------------------------------------------------------------- ________________ चसं नाग 4 टीका तुर्विशतिर्नेगकानां. सर्वसंख्यया देशविरतेरष्टौ चतुर्विंशतयः, प्रमत्तसंयते चतुरादयश्चत्वार नदयास्तद्यथा चतस्रः, पंच, षट् , सप्त. तत्र प्रमत्तसंयतस्यौपशमिकसम्यग्दृष्टेः कायिकसम्यग्दृष्टेर्वा संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, योयुगलयोरन्यतरद्युगलमिति चतस्रः, एतासां चतसृणां प्रकृतीनामुदयः प्रमत्तसंयते ध्रुवः. अत्रैका नंगकानां चतुर्विंशतिः, अस्मिन्नेव चतुष्के नये वा जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते पंचानामुदयः, अत्र नंगकानां तिस्रश्चतुर्विंशतयः, तथा तस्मिन्नेव चतुष्के जयजुप्सयोर्वा नयवे. दकसम्यक्त्वयोर्वा जुगुप्सावेदकसम्यक्त्वयोर्वा प्रक्षिप्तयोः षस्लामुदयः, अत्रापि तिस्रश्चतुर्विंशतयो नंगकानां. नयजुगुप्सावेदकसम्यक्त्वेषु तु युगपत्प्रदिप्तेषु सप्तानामुदयः, अत्र नंगकानामेका चतुर्विशतिः, सर्वसंख्यया प्रमत्तेऽष्टौ चतुर्विंशतयः. एवमेवाप्रमनसंयतेऽपि चतुरादयश्चत्वार नदया अष्टौ चतुर्विंशतयः. अपूर्वकरणे चतुरादयस्त्रय नदयास्तद्यथा-चतस्रः पंच षट् . तत्रापूर्वकरणस्यौपशमिकसम्यग्दृष्टेः कायिकस ॥ 15 ॥ 158 Page #180 -------------------------------------------------------------------------- ________________ चसं नाग 4 का 25मा म्यग्दृष्टेर्वा चतुर्णा संज्वलनानामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, यो- युगलयोरन्यतरद्युगल मिति चतसृणामुदयः, अत्रैका नंगकानां चतुर्विंशतिः अस्मिन्नेव चतुके नये वा जुगुप्सायां वा प्रक्षिप्तायां पंचानामुदयः, अत्र हे चतुर्विशती, जयजुगुप्सयोस्तु प्रक्षिप्तयोः षप्मामुदयः. अत्र चैका चतुर्विशतिर्नेगकानां, सर्वसंख्ययाऽपूर्वकरणे चतस्रश्चतु. विशतयः, इहाप्रमत्तोदया अपूर्वकरणोदयाश्च प्रमत्तोदयापेक्षया गुणस्थानकन्नेदमात्रेणैव नि. नाः, न परमार्थतः, इति प्रमत्तोदयग्रहणेनैव ते गृहीता दृष्टव्याः. अत एवाग्रेऽप्रमत्तोदयापूर्वकरणोदयन्नाविन्यश्चतुर्विंशतयो न पृथग्गणयिष्यंते. ॥ 25 ॥ संप्रति दशोदयादिषु यावत्यश्च. तुर्विंशतयो नवंति, तावतीनिर्दिदिक्षुराह ॥ मूलम् ॥-दसगाश्सु चनवीसा । एकाधिकारदससगचनकं ॥ एका य न्व्स्या। सठाई एवमुदयाणं । / 26 ॥ व्याख्या-दशोदयादिषु चतुरुदयपर्यतेषूदयेषु यथासंख्यं नंग- कानां चतुर्विंशतिरेका, षट्, एकादश, दश, सप्त, चतस्रः, एका चेति नवंति. तत्र दशके एका चतुर्विंशतिमिथ्यादृष्टी, न चोदये. षट् , तत्र तिस्रो मिथ्यादृष्टी, सासादने मिश्रे अविर ॥ 25 ॥ Page #181 -------------------------------------------------------------------------- ________________ पंचसं0 टीका । 125 ॥ तौ चैकैका, अष्टोदये एकादश, तद्यथा - तिस्रो मिध्यादृष्टौ हे सासादने, हे मिश्र, तिस्रोषरसम्यग्दृष्टौ एका देशविरते. सप्तोदये दश, तद्यथा - मिथ्यादृष्टिसासादन मिश्रप्रमत्तसंयतेष्वेकैका, अविरतसम्यग्दृष्टौ देशविरते च तिस्रस्तिस्रः, पटू नदये सप्त तद्यथा - प्रविरतसम्यग्दृष्टावेका, देशविरते प्रमते च तिसूस्तिसूः, पंचकोदये चतसूः, तत्र देशविरतस्यैका, प्रमत्तस्य तिसूः, चतुष्कोदये एका, साच प्रमत्तस्य इति सर्वसंख्यया चत्वारिंशच्चतुर्विंशतयः ततश्चत्वारिंशच्चतुर्विंशत्या गुण्यते, जातानि नृदयविकल्पानां नवशतानि षष्ट्यधिकानि ॥ तथा ॥ मूलम् ॥ - बारसचनरोतिदुएक्क । गान पंचाई बंधगे नदया ॥ अब्बंधगेवि एक्को । तेसीया नवसया एवं ॥ 27 ॥ व्याख्या - पंचादिषु वैवस्थानेषु यथासंख्यं द्वादश चत्वारस्त्रयो एकश्चेत्युदय विकल्पा जवंति तथाहि -- पंचविधबंधकाले योः प्रकृत्योरुदयः, तद्यथाचतुर्णी संज्वलनानामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, अत्र विनिर्वेदैश्चतुर्भिः संज्वलनैर्द्वादश जंगाः चतुर्विधबंधे त्वेककोदयः, तथाहि - चतुर्विधो बंधो भवति, पुरुष वेदबंध व्यवच्छेदे सति पुरुषवेदस्य च बंधोदयौ युगपच्यवविद्येते ततश्चतुर्विधबंधकाले ए भाग 4 1125 / Page #182 -------------------------------------------------------------------------- ________________ पंच जाग । टीका 126NA ककोदय एव. स च चतुर्णा संज्वलनानामन्यतमः, अत्र च चत्वारो नंगाः, यतः कोऽपि सं- ज्वलनक्रोधेनोदयप्राप्तेन श्रेणिं प्रतिपद्यते. कोऽपि संज्वलनमानेन, कोऽपि संज्वलनमायया, कोऽपि संज्वलनलोनेनेति चत्वारो नंगाः. संज्वलनक्रोधबंधव्यवच्छेदे त्रिविधो बंधः, तत्राप्येकविध नदयः, नवरं संज्वलनक्रोधवर्जानां त्रयाणामन्यतम इति वक्तव्यः. अत्र त्रयो नंगाः, संज्वलनमानबंधव्यवच्छेदे विविधो बंधः, अत्राप्येकविध नदयः, केवलमेष संज्वलनमायालोनयोरन्यतरो दृष्टव्यः. अत्र हौ नंगी, संज्वलनमायाबंधव्यवजेदे एकविधो बंधः, तत्राप्युदय e. कविधः, स च संज्वलनलोनोदयरूपोऽवगंतव्यः, अत्रैक एव नंगः, इह यद्यपि पंचादिषु बंधस्थानेषु संज्वलनानामुदयमधिकृत्य न विशेषः, तथापि बंधस्थानापेक्षया नेदोऽस्तीति नं गाः पृथग् गण्यंते. प्रमत्ताप्रमत्तापूर्वकरणानां तु बंधस्थानापेक्षयापि न नेदः, सर्वेषामपि ननवबंधकत्वात्. अतस्तेषां नंगाः पार्थक्येन न गएचंतेस्म. तथा प्रबंधकेऽपि सूमसंपराय एक- कोदयः, सर्वसंख्यया नदयविकल्पा इमे त्रयोविंशतिः, एते च पूर्वोदयविकल्पेषु प्रदिप्यंते. जातानि नवशतानि व्यशीत्यधिकानि. ॥ 27 ॥ अत्रैव मतांतरमाद 16 / Page #183 -------------------------------------------------------------------------- ________________ // 26 // पंचसं ॥ मूलम् ॥-cnbNdhgevi बारस । गोदए जाण तेहिं बूटहिं । बंधगन्नेएवं । पंचूनाग 4 सहस्समुदयाणं ॥ 20 ॥ व्याख्या-इह केचिदाचार्याश्चतुर्विधबंधस्याप्याद्यविनागे वेदोटीका दयमिचंति. ततश्चतुर्विधबंधकेऽपि तन्मतेन हिकोदयन्नंगान त्रिनिर्वे दैश्चतुर्तिः संज्वलनैदि श जानीहि ? ते च बंधकन्नेदेन निनाः, तथाहि-पाश्चात्याः पंचविधबंधकसत्काः, इमे च 14 चतुर्विधबंधकसत्काः, तत एवं बंधकनेदेन निन्नस्तरेतैदिशनि गैः पूर्वोदयविकल्पेषु मध्ये प्रदिप्तरुदयानामुदयविकल्पानां पंचोनं सहस्रं नवति. नवशतानि पंचनवत्यधिकानि नवंतीत्यर्थः. यदा पुनर्बंधकन्नेदेन लंगानां नेदो न विवक्ष्यते; तथा ये पंचविधबंधे ये च चतुर्विधबंधे कोदयन्नंगास्ते एकरूपा एवेति हादशैव सर्वसंख्यया हिकोदयनंगाः. तथा ये एककोदयनंगास्तेऽपि बंधस्थानन्नेदेऽप्येकरूपा एवेति परमार्थतश्चत्वारः, तत एतेषु षोमशनंगेषु पूवोदय विकल्पेषु षष्ट्यधिकेषु नवशतप्रमाणेषु मध्ये प्रक्षिप्तेषु षट्सप्तत्यधिकानि नवशतान्युद- ॥ 1361 यविकल्पानां नवंति ॥ 20 ॥ तथा चाद ॥ मूलम् ॥-बारसदुगोदएहिं । हंगा चनरो य संपराएहिं ॥ सेसा तेच्चिय नंगा । न Page #184 -------------------------------------------------------------------------- ________________ नाग 4 टीका पंच व सयगवत्तरा एवं ॥ 2 ॥ व्याख्या-अत्र षष्ट्यर्थे तृतीया, ततोऽयमर्थः-झादशनंगा 1. कोदययोः, चत्वारः संपरायाणां संज्वलनानां शेषा नदयविकल्पास्त एव पूर्वोक्ताः षष्ट्यधि कनवशतप्रमाणाः, तत एवं सर्वसंख्यया उदयविकल्पानां नव शतानि षट्सप्तत्यधिकानि ॥ 126शा ॥ ए ॥ संप्रत्यमूनेव मोहनीयोदयान गुणस्थानकेषु चिंतयन्नाद ॥ मूलम् ॥-मिलाइ अपमत्त-तयाण अध्ठ होति नदयाणं ॥ चनवीसान सासाण । मीसापुवाण चनचनरो ॥ 30 ॥ चनवीसगुणा एए। बायरसुदुमाण सत्तरस अन्ने ॥ स सुवि मोहुद्या। पन्नष्ठा बारससयान ॥ 31 ॥ व्याख्या-नदयानामुदयविकल्पानां चतुर्विंशतयो मिथ्यादृष्ट्यादीनामप्रमत्तांतानां मिथ्यादृष्टयविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामष्टाव टौ नवंति सासादनमिश्रापूर्वकरणेषु तु चतुस्रश्चतस्रः, एताश्च सर्वा अपि प्रागेव समपंचनासविता इति नेदानी नूयो नाव्यते. एताश्च सर्वसंख्यया पिंचाशत्. सा च चतुर्विंशत्या गु- एयते, ततो जातानि हादशशतानि अष्टचत्वारिंशदधिकानि. अन्ये च बादरसूक्ष्मयोः सप्तद नंगाः, तग्राहि-अनंतरगायोक्तप्रकारेणानिवृत्तिबादरसंपराये पंचविधादौ सर्वसंख्यया षो ॥ 16 ॥ Page #185 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं टीका 1563 ॥ मश, एकस्तु नंगी बंधानावे सूक्ष्मसंपराये. ततः सर्वेष्वपि गुणस्थानकेषु सर्वसंख्यया मो- हनीयस्योदयाः पंचषष्टयधिकानि हादश शतानि. एते एव च नंगा नदीरणायामपि दृष्टव्याः ॥ 30 ॥ 31 ॥ तथा चाद ॥ मूलम् ॥-न्द्य्विग्प्पा जे जे । नदीरणा एव होति तेन ॥ अंतमुहुत्तियनदया । * समयादारननंगाय ॥ 32 ॥ व्याख्या-ये ये नदयविकल्पाः स्वरूपतो बंधस्थानन्नेदतो गु स्थानन्दतश्च प्रागुक्तास्ते ते सर्वेऽप्युदीरणायामप्यवगंतव्याः, नदयोदीरणयोः सहन्नावित्वात्. यद्यपि च वेदत्रयसंज्वलनानां पर्यंतावलिकायामुदीरणा न नवति, किंतु केवल एवोदयः, तथापि पर्यंतावलिको मुक्त्वा शेषकालमुदीरणा लन्यते, इति नंगसंख्या न व्याहन्यते. एते चैकोदयादयो दशोदयपर्यंता उदयाः, तदंतर्गता नंगाश्च सर्वेऽपि समयादारन्यांतौंदूर्तिका अवगंतव्याः, जघन्यत एकसामयिकाः, नत्कर्षतश्चातौहूर्तिका इत्यर्थः, तथाहि-चतुरुद- यादिषु दशोदयपर्यं तेष्ववश्यमन्यतमो वेदोऽन्यतरच युगलं विद्यते, वेदयुगलयोश्च मध्ये अन्यतरदवश्यं मुदू दारतः परावर्त ते. ta'ktaM मूलटीकायां-युगलेन वेदेन वा अवश्यं मुहू ॥ 26 ॥ Page #186 -------------------------------------------------------------------------- ________________ पंचसं टीका ।1264॥ दारतः परावर्त्तितव्यमिति तत उत्कर्षतः सर्वेऽप्युदया गंगाश्वांत मौहूर्तिका इति दकोदयैकोदयाञ्चातमैऔहूर्त्तिकाः सुप्रतीता एव एकसामयिकता कथमिति चेदुच्यते - -- यदा विवहिते नृदयसमयं वर्त्तित्वा द्वितीये गुणस्थानांतरे गच्छेत्तदावश्यं बंधस्थानभेदाद् गुणस्थानक - दात्स्वरूपतो वा निन्नमुदयांतरं जगांतरं वा यातीति सर्वेऽप्युदया जंगाश्च जघन्यत एकसामयिकाः ॥ 32 ॥ संप्रति कस्य कर्मण नदयः कुत्र गुणस्थानके व्यवद्विद्यते ? इत्येतनिरूपयति 1 ॥ मूलम् ॥ - मित्तं प्रणमीसं । चनरो चनरो कसाय वा कम्मं ॥ गइ अपुचे बक्कं । वेयकसाया परे तनु लोहो ॥ 33 ॥ व्याख्या - मिथ्यात्वं मिथ्यादृष्टावुदयमधिकृत्य तिष्ठति, तत्र भवति, उत्तरत्र न भवतीत्यर्थः अनंतानुबंधिनः सासादने, मिश्र सम्यग्मिथ्यात्वं मिश्रे, तथा चत्वारोऽप्रत्याख्यानसंज्ञाः कषायाः क्रोधादयोविरतसम्यग्दृष्टौ चत्वारः प्रत्याख्यानावरणसंज्ञाः कषाया देशविरते वा ' सम्मति ' एतेष्वाविरतादिषु प्रप्रमत्तसंयतपर्यंतेषु सम्यक्त्वं वा तिष्ठति, सम्यक्त्वमुदयमधिकृत्य जजनीयमित्यर्थः, कदाचिद्भवति कदाचिन्नेति त भाग 4 ॥ 1264 ॥ Page #187 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1265 ॥ चौपशमिकसम्यग्दृष्टीनां कायिकसम्यग्दृष्टीनां वा न भवति, शेषाणां तु जवति तथा अपूकरणे हास्यरतिश्ररतिशोकमय जुगुप्सारूपं पट्कमुदयमधिकृत्य तिष्ठति, परतो न यातीत्यथे. तथा परे अनिवृत्तिबादरसंपराये त्रयो वेदाः, संज्वलनक्रोधमानमायारूपास्त्रयः कषायास्तिष्टति ततः सूक्ष्मसंपराये लोनः संज्वलनलोजस्तिष्टति, तत्र भवति परतो न भवतीत्यर्थः तदेवमुक्तानि मोहनीयस्य सप्रपंचमुदयस्थानानि ॥ 33 ॥ संप्रति सत्तास्थानान्याह - ॥ मूलम् ॥ - shrgsttgbkkg| चनतिगडुग एक्क गादियावीसा ॥ तेरसबारेक्कारस । संते पंचाई जा एक्कं ॥ 34 ॥ व्याख्या - विंशतिरष्टक सप्तकषट्कचतुस्त्रिद्दिकैकाधिका, तथा त्रयोदश द्वादश एकादश, संते इति जावप्रधानो निर्देशः, ततः सत्तायां स्थानानि भवंति तथा पंचादि यावदेकं इदमुक्तं जवति -- मोहनीयस्य सत्तास्थानानि पंचदश, तद्यथा-- श्रष्टाविंशतिः, सप्तविंशतिः, षडूविंशतिः, चतुर्विंशतिः, त्रयोविंशतिः, द्वाविंशतिः एकविंशतिः, त्रयोदश, द्वादश, एकादश, पंच, चतस्रः, तिस्रः, हे एका चेति ॥ 34 ॥ संप्रत्येषामेव सत्तास्थानानां गुणस्थानकेषु व्यवच्छेदमाद 158 नाग 4 |1265 Page #188 -------------------------------------------------------------------------- ________________ पंचसं नाग 4 टीका टाका 1266 / ॥मूल्म् ॥-अन्न्मिछ्मीस्स्म्मान्न् । अविरता अपमतजा खवगा ॥ समयं अध्क- साए । नपुंसपछी कमा बकं ॥ 35 / / पुवेयं कोहाई । नियट्टि नासेश् सुदुमनणुलोन्नं ॥ (साई गाया ) व्याख्या-अविरतादयो यावदप्रमत्ता अप्रमत्नपर्यवसाना अनंतानुबंधिमिथ्यात्वमिश्रसम्यक्त्वानां कपका नवंति. ततो ये कपकास्तेष्वविरतादिषु सप्तकं कियत्कालं प्राप्यते, परतः सर्वश्रा न नवतीति. तथा अनिवृनिबादरसंपरायः प्रथमतः समकमेककालमष्टौ kaSAyAna'pratyAkhyAnapratyAkhyAnAvaraNasaMjJAna विनाशयति. ततो नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यादिषट्कं, ततः पुरुषवेदं, ततः क्रमेण क्रोधमानमायारूपान् त्रीन् त्रीन संज्वलनान वि। नाशयति. सूक्ष्मसंपरायस्तनुलोन्नं किट्टीकृतलोनं विमाशयति. ___एतेन चतुर्विंशत्यादीनि हादशसत्तास्थानानि दृष्टव्यानि, त्रीणि चाग्रे व्याख्यास्यति तथाप्यसंमोहाथै सर्वाण्यपि नाव्यंते. तत्र सर्वप्रकृतिसमुदायोऽष्टाविंशतिः, ततः सम्यक्त्वे नु- चलिते सप्तविंशतिः, ततोऽपि सम्यग्मिथ्यात्वे नहलिते षड्विंशतिः, अनादिमिथ्यादृष्टेर्वा पम्विंशतिअष्टाविंशतिसत्कर्मणोऽनंतानुबंधिचतुष्टयकये चतुर्विंशतिः, ततोऽष्टसु अप्रत्याख्यान ॥ 266) Page #189 -------------------------------------------------------------------------- ________________ पंचसं टीका 126 मायाय प्रत्याख्यानावरणसंज्ञेषु कपितेषु कषायेषु त्रयोदश, ततो नपुंसकवेदे कपिते हादश, ततः नाग 4 स्त्रीवेदे पिते एकादश, ततः षट्सु नोकषायेषु कीणेषु पंच, ततोऽपि पुरुषवेदे कीणे चत-5 तस्रः, ततोऽपि संज्वलनक्रोधे कीणे तिस्रः, ततः संज्वलनमाने कीणे , ततोऽपि संज्वलनमायायां वीणायामेको लोन इति. / / 35 ॥ संप्रति गुणस्थानेषु सत्तास्थानानि चिंतयत्राह ॥ मूलम् ॥-तिन्नेग्तिप्न्न्च्न्सु । तेक्कारस चनतिसंताणि ॥ ( गाथाई) व्याख्यामिथ्यादृष्टिगुणस्थानके त्रीणि सनास्थानानि, तद्यथा-अष्टाविंशतिः, सप्तविंशतिः, षविंशतिश्च, सासादनसम्यग्दृष्टिगुणस्थाने एकं सत्तास्थानं अष्टाविंशतिः, सम्यग्मिथ्यादृष्टिगुणस्थानके त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः, सप्तविंशतिश्चतुर्विंशतिश्च. तथा चतुघु गुणस्थानकेषु अविरतदेशविरतप्रमत्ताप्रमत्तलकणेषु प्रत्येक पंच सत्तास्थानानि नवंति, त। द्यथा-अष्टाविंशतिः, चतुर्विंशतिः, त्रयोविंशतिः, हाविंशतिः, एकविंशतिश्च. अपूर्वकरणे त्री- 126 ॥ णि सत्तास्थानानि, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिः. अनिवृत्तिवादरसंपराये e. कादशसत्तास्थानानि, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिस्त्रयोदश हादश एकादश Page #190 -------------------------------------------------------------------------- ________________ पंचसं टीका 1268 / पंच चतस्रस्तिस्रो हे एका च. सूक्ष्मसंपराये चत्वारि सत्तास्थानानि तद्यथा - अष्टाविंशति. श्चतुर्विंशतिरेकविंशतिरेका च नृपशांतमोहगुणस्थानके त्रीणि सत्तास्थानानि तद्यथा-- अ ष्टाविंशतिश्चतुर्विंशतिरेकविंशतिश्व एतानि सर्वाण्यपि संवेधचिंतायां नावयिष्यते इति नेद जाव्यंते ॥ 36 ॥ संप्रति बडूविंशत्यादीनां सत्तास्थानानां प्रागनुक्तानां संभवमाद ॥ मूलम् ॥ - वीसलाइ मिछे । नवललाएव सम्ममीसाएं ॥ चनवीसाणवी जोए । जावो जूनवि मिठान ॥ 37 ॥ व्याख्या - पडूविंशतिः सत्तास्थानमनादिमिथ्यादृष्टेः प्राप्यते अथवा अष्टाविंशतिसत्कर्मणः सम्यक्त्वसम्यग्मिथ्यात्वयोरुहलने सति सम्यक्त्वं चोहल्य यावदद्यापि सम्यग्मिथ्यात्वं नोइलयति तावत्सप्तविंशतिः प्राप्यते, अनंतानुबंधिनां विसंयोजने कृते चतुर्विंशतिः, विसंयोजना कृपला. ननु यदि अनंतानुबंधिनो विसंयोजितास्ततस्ते: पामसद्भूतानां कथं नूयोऽपि सत्ताप्रादुर्भाव नृच्यते ? मिथ्यात्वात् तथा चाद - ' जावो नूवि मिठान ' ॥ 37 ॥ संप्रति यो यस्या मोहनीयप्रकृतेरुद्दल कस्तस्यास्तमाद ॥ मूलम् ॥ - सम्ममी साणं मित्रो । सम्मो पढमास दोइ नवलगो ॥ बंधावलियान - भाग 4 ॥ 126 ॥ Page #191 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 126॥ प्पिं । नदन संकेतदलिपस्स ॥ 30 ॥ व्याख्या सम्यक्त्वसम्यग्मिथ्यात्वयोरुहलको मिथ्यादृष्टिः, प्रथमानां कषायाणामनंतानुबंधिनामुलकः सम्यग्दृष्टिरविरतसम्यग्दृष्ट्यादिः तेषामनंतानुबंधिनामुद्दलितानां भूयोऽपि मिथ्यात्वप्रत्ययतो बानां बंधावलिकायामतीतायां बंधप्रथमसमये यत्प्रकृत्युत्तरदलिकं संक्रांतं, तत्संक्रमावलिकातिक्रांतं भवतीति तस्य संक्रांतस्योदयो जवति एतच्च प्रागेव ज्ञावितं तदेवमुक्तानि सप्रपंचं सत्तास्थानानि ॥ 38 ॥ संप्रति बंधोदयसत्तास्थानानां परस्परं संवेधमाद ॥ मूलम् ॥ -बावीसं बंधते । मिले सत्तोदयंमि अडवीसा ॥ संतं बसत्तवीसा य । दोति सेसेसु नदसु ॥ 35 ॥ व्याख्या-- - द्वाविंशतिं बघति मिथ्यादृष्टौ सप्तोदये श्रष्टाविंशतिरेकं सत्तास्थानं जवति नेतरे, कश्वमेतदवसीयते ? इति चेडुच्यते - इह यतः सप्तोदयो - तानुबंध्युदयरहितो जवति, अनंतानुबंध्युदयरहितश्च मिध्यादृष्टिरवश्यमष्टाविंशतिसत्कर्मा. तथाहि -- येन पूर्व सम्यग्दृष्टिना सता अनंतानुबंधिन नहलितास्ततः कालांतरे परिणामवशतो मिथ्यात्वं गतेन भूयोऽपि मिथ्यात्वप्रत्ययेन ते बहुमारज्यंते, स एव मिथ्यादृष्टिर्बंधा भाग 4 / 1265 Page #192 -------------------------------------------------------------------------- ________________ पंच saM0 टीका । 1270 ॥ वलिकामात्रं कालं यावत् अनंतानुबंध्युदयरहितः प्राप्यते, नान्यः, स चाष्टाविंशतिसत्कर्मेति, सप्तोदये सत्तास्थानमष्टाविंशतिरेव शेषेषु तूदयेष्वष्टनवदशकरूपेषु षडूविंशतिः, सप्तविंशतिः, चशब्दादष्टाविंशतिवेति त्रीणि त्रीणि सत्तास्थानानि भवंति तथाहि दोहा, अनंतानुबंध्युदयर हितोऽनंतानुबंध्युदयसदितश्व तत्र योऽनंतानुबंध्युदयरहितस्तत्र प्रागुक्तयुक्तेरष्टाविंशतिरेव सत्तास्थानं अनंतानुबंध्युदयसदिते तु त्रीण्यपि सत्तास्थानानि तत्र यावन्नाद्यापि सम्यक्त्वमुद्दलयति तावदष्टाविंशतिः, सम्यक्त्वे नलिने सप्तविंशतिः, सम्यग्मिथ्यात्वेऽप्युलिते षड्विंशतिः, अनादिमिथ्यादृष्टेर्वा षडूविंशतिः एवं नवोदोऽपि दृष्टव्यः, दशोदयस्त्वनंतानुबंध्युदयसहित एवं जवतीति तत्रापि त्रीणि सत्तास्थानानिनावनीयानि. सासादने त्वेकविंशतिबंध के त्रिष्वपि सत्ताष्टनवकरूपेषूदयेष्वष्टाविंशतिरेवैकं सत्तास्थानं, तथाहि - सासादनत्वमौपशमिकसम्यक्त्वात्प्रच्यवमानस्योपजायते, सम्यक्त्वगुणेन च तेन मिथ्यात्वं द्विधा कृतं तद्यथा - सम्यक्त्वं सम्यग्मिथ्यात्वं चेति, ततो दर्शनत्रिकस्यापि सत्कर्मतया प्राप्यमाणत्वात् सासादने त्रिष्वष्टाविंशतिरवैकं सत्तास्थानं, एतच्च भाग ॥ 1270 ] Page #193 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 12271 ॥ सुगमत्वादाचार्येण नोक्तं ॥ 37 ॥ ॥ मूलम् ॥ - सत्तर सबंध गेलो -दयंमि संत इगञ्चनवीसा ॥ संगतिवसाय सह - गोदएलियर गवीला ॥ 40 ॥ व्याख्या - सप्तदशबंधके पहुदये सत्तास्थानमेकविंशतिरष्टाविंशतिश्वतुर्विंशतिश्च सप्तोदये अष्टोदये च सप्तविंशतिस्त्रयोविंशतिद्वाविंशतिः, चशब्दादष्टाविंशतिचतुर्विंशत्येकविंशतयश्च नेतरस्मिन नवक्रोदये एकविंशतिरिति इयमत्र जावना - सप्तदशबंधो घ्यानां तद्यथा-- सम्यग्मिथ्यादृष्टीनामविरतसम्यग्दष्टीनां च तत्र सम्यग्मिथ्यादृष्टीनां त्रीएयुदयस्थानानि, तद्यथा - सप्त अष्टौ नव प्रविरतम्यग्दृष्टीनां चत्वारि तद्यथा-- बटू सप्त अष्टौ नव तत्र षडुदयोऽविरतानामौपशमिकसम्यदृष्टीनां कायिकसम्यग्दृष्टीनां वा प्राप्यते तत्रौपशमिकसम्यग्दृष्टीनां द्वे सत्तास्थाने, तद्यथाश्रष्टाविंशतिश्चतुर्विंशतिश्च तत्राष्टाविंशतिः प्रथमसम्यक्त्वोत्पादकाले, उपशमणिप्रतिपा तूपशांतानं तानुबंधिनामष्टाविंशतिः, नछलितानंतानुबंधिनां चतुर्विंशतिः, कायिकसम्यग्दृष्टी - नां त्वेकविंशतिरेव. कायिकं हि सम्यक्त्वं, सप्तककये जंतुरेकविंशतिसत्कर्मेति सप्तोदये मि. भाग 4 112711 Page #194 -------------------------------------------------------------------------- ________________ जाग' टीका दृष्टीनां वीण सत्तास्थानानि. तद्यथा-अष्टाविंशतिः सप्तविंशतिश्चतुर्विशतिश्च. तत्र यो- 'ष्टाविंशतिसत्कर्मा सन् सम्यग्मिथ्यात्वं प्रतिपद्यते तस्याष्टाविंशतिः, येन पुनर्मिथ्यादृष्टिना सता प्रथमं सम्यक्त्वमुदलितं, सम्यग्मिथ्यात्वं च नाद्याप्युलयितुमारच्यते, अत्रांतरे प्रि॥127217 गामवशन मिथ्यात्वारा णामवशेन मिथ्यात्वाहिनिवृत्त्य सम्यग्मिथ्यात्वं प्रतिपद्यते, तस्य सप्तविंशतिः, यः पुनः पू. वै सम्यग्दृष्टिः सन् अनंतानुबंधिनो विसंयोज्य पश्चात्परिणामवातः सम्यग्मिथ्यात्वं प्रतिप. द्यते तस्य चतुर्विंशतिः, सा चतसृष्वपि गतिषु प्राप्यते, यतश्चतुर्गतिका अपि तम्यग्दृष्टयो'. नंतानुबंधिनो विसंयोजयंति. अनंतानुबंधिविसंयोजनानंतरं च केचित्परिणामवातः सम्यग्मिथ्यात्वमपि प्रतिपद्यते. ततश्चतसृष्वपि गतिषु सम्यग्मिथ्यादृष्टीनां चतुर्विंशतिः संन्नवति. अविरतसम्यग्दृष्टीनां तु स तोदये पंच सनास्थानानि, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिविंशतिरेकविंशतिश्च में तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा. चतुर्विंशतिरप्युत्नयेषां, नवर मनंतानुबंधिविसंयोजनानंतरं सावगंतव्या. त्रयोविंशतिविंशतिश्च वेदकसम्यग्दृष्टीनामेव. त ॥ 17 ॥ Page #195 -------------------------------------------------------------------------- ________________ नाग 5 टीका पंचसं श्राहि-कश्चिन्मनुष्यो वर्षाष्टकस्योपरि वर्तमानो वेदकसम्यग्दृष्टिः सन् कपणायान्युद्यतः, तस्यानंतानुबंधिषु मिथ्यात्वे च पिते वयोविंशतिः, तस्यैव च सम्यग्मिथ्यात्वे कपिते हा विंशतिः, स च धाविंशतिसत्कर्मा सम्यक्त्वं रुपयन तच्चरमग्रासे वर्तमानः kshcitpuurvbjhaayu|1273क्ः कालमपि करोति, कालं च कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते. यमुक्तं 'एध्वगोयमणुस्लो । निध्वगो चनसुवि गईसु' ततो हाविंशतिश्चतसृष्वपि गतिषु प्राप्यते. एकविंशतिः कायिकसम्यग्दृष्टीनां, एवमष्टोदयेऽपि मिश्रदृष्टीनामविरतसम्यग्दृष्टीनां चोक्तरूपाणामन्यूनातिरिक्तानि सत्तास्थानानि नावनीयानि. एवं नवोदयेऽपि, नवरं नवोदयोविरतानां वेदकसम्यग्दृष्टीनामेव संन्नवतीति कृत्वा तत्र चत्वारि सत्तास्थानानि वाच्यानि. तद्यथाअष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिविंशतिश्च. एतानि च प्रागिवानुगंतव्यानि ॥ 40 ॥ . ॥ मूलम् ॥-देसासु चरिमुदए । गवीसावजिया सत्ताई ॥ सेसेसु होति पंचवि । तिसुवि अपुवंमि संततिगं !! 41 ॥ व्याख्या देशविरतादिषु देशविरतप्रमत्नाप्रमत्तेषु चरमोदये एकविंशतिवर्जितानि शेषाणि चत्वारि सत्तास्थानानि प्रागुक्तानि नवंति. शेषेषु तूद ॥ 17 ॥ Page #196 -------------------------------------------------------------------------- ________________ न नाग 5 टीका येषु प्रथमवर्जेष्विति शेषः पंचापि, अपूर्वकरणोदयेषु तु विष्वपि त्रीणि त्रीणि सत्तास्थाना- नि नवंतीति गाश्रादरार्थः. नावनात्वियं-देशविरतानां त्रयोदशबंधकानां चत्वार्युदयस्थानानि, तद्यथा-पंच षट् सप्त अष्ट. तत्र देशविरताधिआ , तिर्यंचो मनुष्याश्च. तत्र ये तिर्यंचस्तेषां चतुर्वप्युदयेषु हे हे सत्तास्थाने, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिश्च. तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा, तत्रौपशमिकसम्यग्दृष्टीनां प्रथमसम्यक्त्वोत्पा: दकाले. तथाहि-तदानीमंतरकरणाझायां वर्तमान औपशमिकसम्यग्दृष्टिः कश्चिदेशविरति. मपि प्रतिपद्यते, कश्चिन्मनुष्यः पुनः सर्वविरतिमपि. तदुक्तं शतकबृहच्चूअउ~ - नवसमसम्मदिठी अंतरकरणे गिन को देसविरपि लहर, कोइ पमत्तापमत्तन्नापि सासायणो पुण न किंपि लहनि ' वेदकसम्यग्दृष्टीनां त्वष्टाविंशतिः, चतुर्विंशतिरनंतानुबंधिषु विसंयोजिते. पु वेदकसम्यग्दृष्टीनामवगंतव्या. शेषाणि तु त्रयोविंशत्यादीनि सत्तास्थानानि तिरश्चां न न- वति. तानि हि कायिकसम्यक्त्वमुत्पादयतः प्राप्यंते, न च तिर्ययः कायिकसम्यक्त्वमुत्पादयंति, किंतु मनुष्या एव. 274 Page #197 -------------------------------------------------------------------------- ________________ पंचसं नाग 4 टीका 12e। अथ मनुष्यः कायिकसम्यक्त्वमुत्पाद्य यदा तिर्यतत्पद्यते, तदा तिरश्चोऽप्येकविंशतिः प्राप्यते एव. तत्कथमुच्यते शेषाणि त्रयोविंशत्यादीनि सर्वाण्यपि न संनवंतीति ? तदयुक्तं, यतः कायिकसम्यग्दृष्टिस्तिर्यक्षु न संख्येयवर्षायुष्केषु मध्ये समुत्पद्यते, किंत्वसंख्येयवर्षायुकेष्वेव, न च तत्र देश विरते सत्तास्थानानि चिंत्यमानानि वर्तते, तत एकविंशतिरपि तिर्य: क्षु देशविरतेषु न प्राप्यते. तदुक्तं सप्ततिकाचू -' एगवीसा तिरिरकेसु संजयासंजएसु न नववज, कहं नन्न संखेन्जवासानएसु तिरिकेसु खाश्गसम्मदिठी न नववजय, असंखिऊवासानएसु नववक्रेता, तस्स देसविरई नबित्ति' ये तु मनुष्या देशविरतास्तेषां पंचकोदये त्रीणि सत्तास्थानानि, एकविंशतिचतुर्विंशत्यष्टाविंशतिरूपाणि, षट्कोदये सप्तोदये च प्रत्येक पंचापि सत्तास्थानानि, अष्टकोदये चैकविंशतिवर्जानि शेषाणि चत्वारि स्थानानि नवंति. तानि चाविरतसम्यग्दृष्टयुक्तन्नावनानुसारेण नावनीयानि, एवं प्रमत्तेऽप्रमने च नवबंधके प्र. त्येकं चतुष्कोदये त्रीणि त्रीणि सत्तास्थानानि. तद्यथा-अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिश्व. पंचकोदये षट्कोदये प्रत्येक पंचपंच सत्तास्थानानि. तद्यथा-अष्टाविंशतिश्चतुर्विंशतिस्त्र 12 ॥ Page #198 -------------------------------------------------------------------------- ________________ न टीका 127 योविंशतिविंशतिरेकविंशतिश्च. एतान्येवैकविंशतिवर्जानि शेषाणि चत्वारि. सप्तोइये एता- नाग 4 नि च सर्वाएयपि प्रागुक्तनावनानुसारेण नावनीयानि. अपूर्वकरणस्य तु नवबंधकस्य त्रीएयु-1 दयस्थानानि, तद्यथा-चत्वारि पंच षट्. एतेषु च त्रिष्वपि नदयेषु प्रत्येकं त्रीणि त्रीणि स. तास्थानानि, तद्यथा-अष्टाविंशतिश्चतुर्विशतिरेकविंशतिश्च. अपूर्वकरणो हि वेदकसम्यग्दृष्टि न नवति, किंत्वौपशमिकसम्यग्दृष्टिः दायिकसम्यग्दृष्टिआ. तत्रौपशमिकसम्यग्दृष्टीनामष्टाविं शतिचतुर्विशती, ते च प्रागिव नावनीये. कायिकसम्यग्दृष्टेस्त्वेकविंशतिरिति. ॥ 1 ॥ मूलम् ॥-pNcaashbNdhgesu / गठचनवीसबंधगेकं च ॥ तेरसबारेकारस । हवंति पबंधिखवगस्त ॥ 5 ॥ व्याख्या-पंचादिबंधकेषु पेचचतुस्विक्ष्येकबंधकेषु, नपलक्षणमेतत्, अबंधके च सूक्ष्मसंपराये पशांतमोहे च प्रत्येकं वीणि त्रीणि सत्तास्थानानि. तद्यथा- ) 'गठचनवीसत्ति' एकविंशतिश्चतुर्विंशतिरष्टाविंशतिश्च. तत्रैकविंशतिः कोणसप्तकस्य, अष्टा- 76॥ विंशतिरुपशांतसप्तकस्य, चतुर्विंशतिरुइलितानंतानुबंधिनो यथासंन्नवं विकोदये एकोदये अनुदये चोपशमश्रेण्यां नवंति. अबंधके च सूक्ष्मसंपराये कपके एकप्रकृत्यात्मकं चतुथै स Page #199 -------------------------------------------------------------------------- ________________ पंचसं नाग 4 का 1277 तास्थानं नवति. तथा पंचविधबंधकस्यानिवृत्तिबादरसंपरायस्य कपकस्य प्रागुक्ताया एकविं- शतेरष्टसु कषायेषु कीणेषु त्रयोदशकं सत्तास्थानं, ततो नपुंसकवेदे पिते हादशकं, ततः - स्त्रीवेदे पिते एकादशकमित्येतान्यन्यानि त्रीणि सत्तास्थानानि, वाणि च प्रागुक्तानि, सर्व संख्यया पंचविधबंधकस्य षट् सत्तास्थानानि. तथा इह कश्चिनपुंसकवेदेन कपकश्रेणी प्रतिपत्रः, स च स्त्रीवेदनपुंसकवेदौ युगपत्कृपयति, स्त्रीवेदनपुंसकवेदयसमकालमेव च पुरुषवेदस्य बंधो व्यवविद्यते. तदनंतरं च पुरुषवेदहास्यादिषट्के युगपदपयति. यदि पुनः स्त्रीवेदे. न कपकगि प्रतिपन्नस्ततः स प्रश्रमतो नपुंसकवेदं रूपयति, ततोतर्मुहूर्तेन स्त्रीवेदं, स्त्रीवेदक्षयसमकालमेव च पुरुषवेदबंधव्यववेदः, तदनंतरं पुरुषवेदहास्यादिषट्के युगपत्तपयति, यावच्च उन्नयत्रापि ते न कोयंते, तावचतुर्विधबंधकस्य वेदोदयरहितस्यैकोदये वर्तमानस्य e. कादशकं सत्तास्थानमवाप्यते. पुरुषवेदहास्यादिषट्कयोस्तु युगपदीयोश्चतुःप्रकृत्यात्मकं. e- वं च स्त्रीवेदेन नपुंसकवेदेन वा कपकश्रेणिं प्रतिपत्रस्य पंचप्रकृत्यात्मकं सत्तास्थानं नावाप्यते. यस्तु पुरुषवेदेन कपकश्रेणिं प्रतिपद्यते, तस्य षट्नोकषायदयसमकालं पुरुषवेदस्य वं . क्षणा Page #200 -------------------------------------------------------------------------- ________________ पंचसं टीका 1278 ॥ व्यवच्छेदो जवति. ततस्तस्य चतुर्विधबंधकाले एकादशप्रकृत्यात्मकं सत्तास्थानं न प्राप्यते किंतु पंचप्रकृत्यात्मकं, 6 च प्रागुक्ते चतुष्कैकादशकरूपे, त्रीणि चोपशमश्रेणिमधिकृत्य प्रागुक्तानि ततः सर्वसंख्या चतुर्विधबंधकस्य पटू सत्तास्थानानि तथा संज्वलनक्रोधस्य प्रथमस्थितावावलिकाशेषायां बंधोदयोदीरणा युगपच्यवविद्यते व्यवह्निन्नासु तु तासु बंधस्त्रिविधो भवति संज्वलनक्रोधस्य च तदानीं प्रयमस्थितिगतमावलिकामात्रं समयध्यानावलिकाधिकबधं च दलिकं मुक्त्वा अन्यत्सर्व क्षीणं तदपि च सत् समययोनावलिकाहिकमात्रेण कालेन कयमुपयास्यति, यावच्च न याति तावञ्चतस्रः प्रकृतयस्त्रिविधबंधे सत्यः, की तु तस्मिन् ति स्रः, तदेवं त्रिविधबंधस्यैते हे सत्तास्थाने, त्रीणि च प्रागुक्तान्युपशमश्रेणिमधिकृत्य प्राप्येते. सर्व संख्यया त्रिविधबंधकस्य पंच सत्तास्थानानि तथा संज्वलनमानस्य प्रथमस्थितावावलिकामात्रशेषायां बंधोदयोदीरणा युगपद् व्यवच्छिद्यंते व्यवछिन्नासु तु तासु बंधो द्विविधो नवति संज्वलनमानस्य तदानीं प्रथमस्थितिगतमावलिकामात्रं समयध्यानावलिकाहिकब भाग 4 ॥ 1278 ॥ Page #201 -------------------------------------------------------------------------- ________________ पंचसं टीका 127॥ च दलिकं मुक्त्वा अन्यत्सर्वं क्षीणं; तदपि च सत् समययोनावलिकामात्रेण कालेन कयमापश्यतो यावच्च नापयाति तावत्तिस्रः सत्यः, कीले च तस्मिन् दे, तदेवं द्विविधबंधकस्य 6 सत्तास्थाने, त्रीणि चोपशमश्रेणिमधिकृत्य प्रागुक्तानि सर्वसंख्यया पंच, तथा संज्वलनमायायाः प्रश्रमस्थितौ श्रावलिकाशेषायामुदयोदीरणाबंधा युगपच्यवच्छेदमायति व्यवचिन्नेषु तेषु एकविध बंध जवति, संज्वलनमायायाश्च तदानीं प्रथमस्थितिगतमावलिकामात्रं समययोनावलिकाधिकबं च सदस्ति, अन्यत्समस्तं कीणं, तदपि च सत् समययोनावलिकाविकेन कालेन कयमुपगमिष्यति. यावच्च न कयमुपयाति तावद् द्वे सती, क्षीणे तु तस्मिन्नेका. तदेवमेकविधबंधकस्येमे हे सत्तास्थाने, त्रीणि चोपशमश्रेणिमधिकृत्य प्रागुक्तानी सर्व संख्यया पंच ॥ 42 ॥ एतदेवाद-- ॥ मूलम् ॥ -एगाहिया य बंधा । चनबंधगमाइयाल संतसा ॥ बंधोदयास विरमे । जं सत्तं छुदै अन्नव ॥ 43 ॥ व्याख्या - चतुर्बंध कादीनां चतुर्बंधकत्रिक बंधकधिकबंधकैकबंधकानां यप्रासंख्यं चतुष्कं त्रिकं विकं एककं च सत्तास्थानं तावद्विद्यते एव, किंतु बंधाघापेक्षया ए नाग ध ॥ 1279 Page #202 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 128NA काधिकाश्च सत्तांशाः सत्तारूपा अंशा जवंति तद्यथा-- चतुर्विधबंधकानां पंचप्रकृत्यात्मिका, त्रिविधबंधकानां चतुः प्रकृत्यात्मिका सत्तेत्यादिबंधोदयोदीरणासत्ताश्च कर्मणोंशा इति व्यवहियंते, ततः सत्तांशा इत्युक्तं कथं बंधादेकाधिकाः सत्तांशाः संज्ञवंतीत्यत आह-' बंघेत्या दि ' बंधोदययोर्विरमे यत् यस्मात्कारणात्सत् विद्यमानं तत् अन्यत्र छुनति प्रक्षिपति, यथा पुरुषवेदस्य बंधोदयव्यवच्छेदे तस्य यत्सत्तच्चतुर्विधबंधकः सन् संज्वलनक्रोधे प्रक्षिपति, संज्वनक्रोधस्यापि बंधोदयव्यवच्छेदे तस्य यत्सत्तत्रिविधबंधकः सन् संज्वलनमाने प्रतिपतीत्यादि. यावच्च न निःशेषं प्रक्षिपति, तावत्सत्, ततश्चतुर्विधबंधकादीनां बंधादेकप्रकृत्यधिकाश्च सत्तांशाः संज्जर्वति, तदेवं रूपकश्रेणिमधिकृत्य चतुर्विधबंध कादीनामिमे हे सत्तास्थाने. स्त्रीवेदेन नपुंसकवेदेन वा रूपकश्रेणिं प्रतिपन्नस्य चतुर्विधबंधकस्य एकादशकं प्रागुक्तयुक्तेर्लब्धं, सर्वेपामपि चोपशमश्रेणिमधिकृत्य प्रागुक्तानि प्रत्येकं त्रीणि त्रीणि ततः सर्वसंख्यया चतुर्विधबंधकस्य पटू, शेषाणां तु प्रत्येकं पंचसत्तास्थानानि ॥ 43 ॥ संप्रत्येतेषामेव सत्तास्थाना. नामवस्थानकालमाद भाग 4 ॥ 1280 ॥ Page #203 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 1281 ॥ 1 ॥ मूलम् ॥ - सत्तावीसे पल्ला - संखंसो पोगल बच्ची से ॥ बे बावडी अरु चन । वीसगवसे न तेत्तीसा ॥ 44 ॥ तमुहुत्तान विज्ञ । तमेव इन विसेससंताणं ॥ होइ प्रणासंतं । अणाइसंतं चनवीसा ॥ 45 ॥ व्याख्या - सप्तविंशतिसत्तास्थानस्याजघन्योत्कर्षमवस्थानकालः पब्योपमासंख्येयनागः, तथादि - अष्टाविंशतिसत्कर्मणो मिथ्यादृष्टेः सम्यक्त्वे छलिते सति सप्तविंशतिसत्तास्थानमवाप्यते, तदनंतरं च कश्विद्यावन्नाद्यापि सम्यग्मिथ्यात्वमुद्दलयितुमारभते, तावत्सम्यग्मिथ्यात्वमपि गच्छति, तदुक्तं मूलटीकायां छलनाया अप्रा रंजे तस्य सम्यग्मिथ्यात्वोदयो जवतीति, स च सम्यग्मिथ्यात्वोदय प्रांत मौहूर्तिकः, ततः सम्य मिथ्यादृष्टेरप्यंतर्मुहूर्त्तकालं यावत्सप्तविंशतिसत्तास्थानं प्राप्यते, अंतर्मुहुर्त्तानंतरं चासावप्यवश्यं मिथ्यात्वं गच्छति, मिथ्यात्वं च गतः सन् सम्यग्मिथ्यात्व मुद्दलयितुमारभते. पल्योपमासंख्येनागमात्रेण च कालेन निःशेषमुद्दलयति यावच्च न निःशेषमुद्दलयति तावत्स दित्यजघन्योत्कर्षे सप्तविंशतिसत्तास्थानस्य पल्योपमासंख्येयज्जागः कालः, सम्यग्मिथ्यात्वे चोइलिते सति षडूविंशतिसत्तास्थानं, तस्य चावस्थानमुत्कर्षतः पुनलपरावर्त्तार्दो देशोनः, ततः परमवश्य मौपशमि 161 भाग 4 11281 Page #204 -------------------------------------------------------------------------- ________________ पंचसं टीका 11290911 कं सम्यक्त्वं करणत्रयेणासादयंति तथा च सत्यष्टाविंशतिसत्कर्मा नूयोऽपि जवति, जघन्य तः पुनः षड्विंशतिसत्तास्थानमंतर्मुहूर्त, तथा अष्टाविंशतिचतुर्विंशतिसत्तास्थानयोरुत्कर्षतोऽस्थानकालो पट्षष्टी सागरोपमालां तथाहि अष्टाविंशतिसत्कर्मणो वेदकसम्यक्त्वसादितस्यैका षट्षष्टिः सागरोपमालां, ततांतर्मुहूर्त्त सम्यग्मिथ्यात्वे, ततो भूयोऽपि सम्यक्त्वसहितस्यैका षट्षष्टिः सागरोपमाणां तततर्मुहू सम्यग्मिथ्यात्वे, ततो भूयोऽपि सम्यक्त्वसहितस्यैका षट्षष्टिः सागरोपमालां, ततः परमवाअरेए वा प्रतिपद्यते, मिथ्यात्वं वा तद्यदि रूपकश्रेणिं तर्हि तस्य मिथ्यात्वादियादष्टाविंशतिसत्तास्थानमपैति, अपांतरालवर्त्ति चांतर्मुहूर्त्त सम्यग्मिथ्यात्वसत्कं स्तोकत्वान विवक्षितं ततः क्षपकश्रेणिं प्रतिपद्यमानानपेट्याष्टाविंशतिसत्तास्थानस्यावस्थान कालो हे षट्षष्टी सागरोपमालां. यस्तु मिध्यात्वं प्रतिपद्यते स पब्योपमासंख्येयनागमात्रेण कालेन सम्यक्त्वं निःशेषमुलयति यावञ्च न निःशेषमुद्दलयति तावत्तत्सदिति तस्य पल्योपमासंख्येनागमात्राधिके द्वे षट्षष्टी सागरोपमालामष्टाविंशतिसत्तास्थानस्यावस्थान कालः, भाग 4 ॥ 1282 ॥ Page #205 -------------------------------------------------------------------------- ________________ पंचसं जाग4 टीका 12 एवं चतुर्विंशतिसनास्थानस्यापि नावनीयं. नवरं योऽपि सागरोपमहिषट्पष्टयनंतरं मिथ्यात्वं प्रतिपद्यते, तस्यापि प्रश्रमसमये एवानंतानुबंधिसनवाच्चतुर्विंशतिसतास्थानमपगवतीति । परिपूर्णे हे षट्पष्टी सागरोपमाणां चतुर्विशतिसत्तास्थानस्यावस्थानकालो जघन्यतः पुनः अप्यांतौर्तिके. तथाहि अष्टाविंशतिसत्कर्मा वेदकसम्यक्त्वोदये प्राप्तः सन् तस्मिन्नेव वक्ष्यमाणसप्तकपणमा रनते, कपणं च कुर्वन्नाद्यापि अनंतानुबंधिनः पयति, तावदष्टाविंशतिरेव सत्तास्थानं, अनंतानुबंधिषु तु कपितेषु चतुर्विंशतिः, सापि तावत् यावनाद्यापि मिथ्यात्वं कृपयति. मिथ्यात्वे तु कपिते त्रयोविंशतिः, तत एवं हे अपि चतुर्विशत्यष्टाविंशती जघन्यतातर्मुहूर्नप्रमाणे, ए कविंशतिसत्तास्थानस्योत्कर्षतोऽवस्थानकालस्त्रयस्त्रिंशत्सागरोपमाणिं, तुशब्दात्किंचित्समधिया कानि वेदितव्यानि. तथाहि-मनुष्यत्नवे सप्तकदयं कृत्वा सर्वार्थसिडिविमाने देवो जातः, तत्र च त्रयस्त्रिंशत्सागरोपमाण्यनुनूय पुनरपीह मनुष्यन्नवे आयातः, ततो यावत्राद्यापि कपकश्रेणिमारजते तावत्तस्यैकविंशतिरेव सत्तास्थानं, जघन्यतः पुनरेकविंशतिसत्तास्थानस्या 273 Page #206 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 1284॥ वस्थानांत मौहूर्त्तिकं तच्च सप्तक यानंतरं क्षपकश्रेणिमारोहतो दृष्टव्यं 'अंतमुहुत्तान इत्यादि ' सप्तविंशतिवर्जानां शेषाणामुक्तानां सत्तास्थानानां जघन्यतः स्थितिरंतर्मुहूर्तप्रमाणा, सा च प्रागेव जाविता. अवशेषाणां च सत्तास्थानानामुज्ञयतो जघन्यन नृत्कर्षतश्च तदेवांतर्मु हूर्तमवगंतव्यं तच्च सुप्रतीतमेव तथा अनादिमिथ्यादृष्टीनां षडूविंशतिसत्तास्थानमनव्यानधिकृत्यानाद्यपर्यवसानं, नव्यानधिकृत्यानादिसपर्यवसानं तदेवं कृता सत्तास्थानानां कालप्ररूपणा, तत्करणाच्च समाप्तं मोहनीयं ॥ 44 ॥ 45 ॥ संप्रति नामकर्मणो बंधादिस्था नानि वक्तव्यानि यानिः प्रकृतिभिः सहिता नामकर्मणो बह्वयः प्रकृतयो बंधमुदयं वा गांति, ता निर्दिदिक्षुराह ॥ मूलम् ॥ - श्रप्पज्जनगजाई । पज्जत्तगईहिं पेरिया बहुसो ॥ बंधं नदयं चनवैति । सेसपगई न नामस्स ॥ 46 ॥ व्याख्या - अपर्याप्तकजातिपर्याप्त कगतिनामकर्मनिः प्रेरिता इव प्रेरिता नामकर्मणो बहुश इति प्रार्थत्वात् बह्वयः शेषाः प्रकृतयो, यहा बहुश इति अनेकवारं शेषाः प्रकृतयो बंधमुदयं वा नृपयति तथादि - अपर्याप्त कनानि बध्यमाने उदयप्रा जाग ॥ 1284 ] Page #207 -------------------------------------------------------------------------- ________________ पंचसं ' ॥ 13 वा मनुष्यगतिप्रायोग्यास्तिर्यग्गतिप्रायोग्याश्च नामकर्मणो बढ्यः प्रकृतयो बंधमुदयं वा ग- नाग्। ति, जातिनाम्नि चैकेश्यिआदिरूपे बादरसूहमादयः, पर्याप्तकनानि च यश-कीर्त्यादयः, देवादिदिगतौ च वैक्रियधिकादय इति ॥ 46 ॥ संप्रत्युदयवक्तव्यतामाह ॥ मूलम् ॥-न्द्याप्त्तान्नुद्न् । पएसन अणुवसंतपगईणं ॥ अन्नुनागोद्य्निचो-द्या। / सेलाण नायवो ॥ 47 ॥ व्याख्या-उदयप्राप्तानामबाधाकालकयेणोदयलमयप्राप्तानामुदयो नवति, स च धिआ, प्रदेशतो अनुनागतश्चेत्यर्थः. तत्रानुदयवतीनां प्रकृतीनामबाधाकालये सति दलिकं प्रतिसमयमुदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रमय्य यदनुन्नवति स प्रदेशोदयः, स चानुपशांतानां प्रकृतीनामवसेयः, नपशांतानां तु न नवति, अनुनागोदयः कविहिपाकोदयः, स च नित्योदयानां ध्रुवोदयानां प्रकृतीनां सर्वदैव प्रवर्तते, शेषाणां तु नजनीयः, कदाचिन्नवति कदाचिन्नेति, यस्तु प्रयोगोदय नदीरणापरनामा स विपाकोदये एव प्र- 125 / वर्तमाने प्रवर्नते, नान्यथेति न पृथगुक्तः ॥ 4 ॥ संप्रति याः प्रकृतयो देवगत्या सह बंधमुदयं वा गति ताः प्रतिपादयति Page #208 -------------------------------------------------------------------------- ________________ पंच ॥ मूलम् ॥-adhiraasuncnrNsN / प्र्घाय्ग्ण्त्साइधुव्ब्ण्धी॥ अजसपणिं दिविनवा- जाग हारगसुलखगश्सुरगश्या ॥ 40 ॥ व्याख्या-अस्थिरमशुनं, समचतुरस्र, पराघातहिकं टीका पराघातोच्छ्वासरूपं, सादिदशकं, ध्रुवबंधिन्यो vrnngNdhrssprshtaijskaarmnnaagurulghunirmaa||17|| गोपघातरूपा नवसंख्याः, अयशःकीर्तिः, पंचेंक्ष्यिजातिक्रियधिकमाहारकधिकं, शुन्ना वि. | हायोगतिर्देवानुपूर्वी चानुक्तापि सन्यते, एता ज्ञात्रिंशत्प्रकृतयः सुरगतिगाः सुरगत्या सह बधमुदयं वा गचंतीत्यर्थः. यदा पुनस्तीर्घकरनामापि बधाति, तदा बंधे तीर्थकरनामसदितास्त्रयस्त्रिंशत्प्रकृतयो वेदितव्याः ॥ ॥ ॥ मूलम् ॥-बंध तिब्निमित्ता। मणुनरलदुरिसहदेवजोगा य ॥ नो सुहुमतिगेणजसं । नो अजस श्रिरासुन्नादारे ॥ 4 ॥ ॥ व्याख्या-यदा देवगतौ स्थितः सन् तीर्थ्क्र्नाम्। बनाति, तदा तीर्थकरनिमित्नास्तीर्थकरसहिताः, मनुष्यक्षिकं मनुष्यगतिमनुष्यानुपूर्वीरूपं, ॥ 26 ॥ भ औदारिकमौदारिकांगोपांगरूपं वजर्षननाराचमित्येताः पंचप्रकृतीर्देवछिकवैक्रियादारकधिकर दिताः शेषाः सप्तविंशतिप्रकृती देवगतिप्रायोग्या बनाति. सर्वसंख्यया क्षत्रिंशत्प्रकृतीनाती Page #209 -------------------------------------------------------------------------- ________________ पंचसं नाग : टीका 12 ॥ त्यः, तथा 'नो सुहुमेत्यादि ' न सूक्ष्मविकेण सूक्ष्मसाधारणापर्याप्तकरूपेण सह यशः- कीनि बध्नाति, नाप्युदयेनानुन्नवति, नाप्याहारकहिके बध्यमाने नदयप्राप्ते वा अयशाकीर्त्यस्थिराशुनरूपास्तिस्रः प्रकृतयो बंधमुदयं वा गर्छति ॥ 4 ॥ संप्रति बंधमधिकृत्य नरकगतिसहचराः प्रकृतीरुपदिशति ॥मूल्म् ॥-अप्पऊत्तगबंध । दूसरपरघायसासपातं ॥ तस अपऊनाखगई । वेनवं नरयगश्हेक ॥ 50 ॥ व्याख्या-अपर्याप्तकमायोग्यानां वक्ष्यमाणानां हाविंशतिप्रकृतीनां बंधोऽपर्याप्तकबंधः, प्राकृतत्वात्सूत्रे नपुंसकनिर्देशः, उत्तरत्र वैक्रियग्रहणादपर्याप्तकबंधे औदारिकं वदयते, तदिह न ग्राह्य. पर्याप्तकग्रहणादपर्याप्तं च. तथा :स्वरपराघातोच्छ्वासपर्यातकनामानि, वसनामानि त्रसनाम अप्रशस्तविहायोगतिक्रियहिकं चेत्येता अष्टाविंशतिप्रकृतयो बंधमधिकृत्य नरकगतिदेतवो नरकगत्या सह ब्ण्ध्मायाण्तीत्य्र्थ्ः॥ 50 ॥ संप्रत्यपर्या- प्तकवंधमेवाह ॥ मूलम् ॥-huNmoraalN धुवबंधिणी । अभिराइदूसरविणं ॥ गाणुपुधिजाई । बा 1277 ॥ Page #210 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1288 ॥ यरपत्तेयपज्जत्ते ॥ 51 ॥ व्याख्या - हुंमसंस्थान मौदारिकशरीरं नाम ध्रुवबंधिन्यो वर्णगंधरस्पर्शागुरुलघुतै जनकार्मणोपघातनिर्माणाख्या अस्थिरादयः, दुःस्वरविहीनाः, अस्थिराशुदुर्भगानादेयायशःकीर्त्तिरूपाः पंचप्रकृतय इत्यर्थः तथा अन्यतरा गतिरन्यतरानुपूर्वी मनुप्यधिकं तिर्यगूहिकं चेत्यर्थः, अन्यतरा जातिर्बादरप्रत्येकापर्याप्तनामानि एता द्वाविंशतिप्रकृतयोऽपर्याप्त कबंधसंज्ञाः, पर्याप्तकनाम्ना सदैतासां बंधे नदये वा संजवात्. ॥ 51 ॥ ॥ मूलम् ॥--बंध सुडुमं साहा - रणं च यावरतसंगछेव ॥ ( गाथाई) व्याख्याइह पूर्वोक्ता अपर्याप्तकबंधसंज्ञाः प्रकृतीर्बधन् यदा एकैंडियप्रायोग्या बध्नाति तदा अन्या - पि स्थावर सूक्ष्मसाधारणरूपास्तिस्रः प्रकृतयो बंधयोग्या जवंति अथ सप्रायोग्या बध्नाति, तदा नाम औदारिकांगोपांग सेवार्त्तसंहननमित्येतास्तिस्रः प्रकृतयोऽन्या बंधयोग्या श्रवसेयाः, तदेव पर्याप्त केंदियप्रायोग्या अपर्याप्तकप्रायोग्यश्च प्रकृतयः प्रत्येकं पंचविंशतिः पंचविंशतिरिति ॥ 51 ॥ ॥ मूलम् ॥ -- पत्ते न सथिर - सुनजससासुकोयपरघायं ॥ 52 ॥ ( गाथाई) व्या भाग 4 ॥ 1288 ॥ Page #211 -------------------------------------------------------------------------- ________________ पंचसं नाग 4 टीका 12 ख्या-पर्याप्ते पर्याप्तकनामकर्मणि बध्यमाने पूर्वोक्ताः पंचविंशतिसंख्याः प्रकृतीरपर्याप्तर- हिताः स्थिरशुन्नयशःकीर्षुब्वासोद्योतपराघातैः सह बध्नाति. इयमत्र नावना-यदा प.. र्याप्तकनामबंधश्चित्यते, तदा पूर्वोक्तानां पंचविंशतिप्रकृतीनां मध्ये अपर्याप्तकस्थाने पर्याप्त प्रक्षिप्यते, तस्मिंश्च प्रक्षिप्ते सति पश्चादेता गायोक्ताः षट् प्रकृतयः प्रक्षिप्यंते. ततो जाता एकस्त्रिंशत्. एषा च पर्याप्तस्थावरैकेंशियप्रायोग्ये पर्याप्तत्रसप्रायोग्ये च बंधे प्रत्येकं संजवतो वेदितव्या. ॥ 5 ॥ ॥ मूलम् ॥-आयाव्ण् एगिदिय । अपसबविहदूसरं च विगलेसु ॥ पंचेंदिएसु स्रा। खगई संघयणगणा ॥ 53 ॥ व्याख्या-इह यदा खरबादरपर्याप्तैश्यिप्रायोग्यं बधाति, तदा हात्रिंशत्तममातपनामापि दृष्टव्यं. यदा तु पर्याप्तविकश्यिप्रायोग्यं बनाति, तदा अप्रशस्तविहायोगति दुःस्वरनाम च बध्नातीति पर्याप्तविकलेंश्यिप्रायोग्यत्रयस्त्रिंशत्प्रकृतयः संनवंति. यदा तु पर्याप्तकतिर्यकपंचेंशियमनुष्यप्रायोग्यबंधारं नस्तदा सुस्वरसुत्नगादेयानि, प्रशस्तविहायोगतिः, अंतिमवर्जानि पंच संस्थानानि, अंतिमवर्जानि पंच संहननानि, अंति ॥ 12 ॥ 162 Page #212 -------------------------------------------------------------------------- ________________ जाग मे च संस्थानसंहनने प्रागेव प्रक्षिप्ते, इत्यंतिमवर्जानीत्युच्यते. एताश्चतुर्दशप्रकृतयोऽन्या a- " पि संनवतीति सप्तचत्वारिंशत्प्रकृतयोऽवगंतव्याः, तदेवं पर्याप्तापर्याप्तस्थावरत्रसप्रायोग्यटोका र बंधे यावत्यः प्रकृतयः संन्नति तावत्यः प्ररूपिताः ॥ 53 / / संप्रति यति बंधस्थानानि ना. 12एगा मकर्मणः सर्वात्मना संन्नति तति प्ररूपयति ॥ मूलम् ॥-तेवीसा पणवीसा । व्व्वीसा अध्वीसगुणतीसा ॥ तीसेगतीसएगे । बंधगणाई नाम ॥ 55 ॥ व्याख्या-त्रयोविंशतिः, पंचविंशतिः, षड्विंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत्, एका, इत्येतानि नानोऽष्टौ बंधस्थानानि ॥ 55 ॥ संप्रत्येतेषां बंधस्थानानां मध्ये यति बंधस्थानानि यस्यां गतौ वर्तमानो बनाति, तस्यां गतौ ता. नि प्ररूपयति2 ॥ मूलम् ॥-म्न्नुय्गीए सव्वे । तिरियगईए उ आश्मा बंधा ॥ नरएगुतीसतीसा । पंचवीसाय देवेसु ॥ 55 ॥ व्याख्या-मनुजगतौ वर्तमानस्य सर्वेऽपि नाम्नो बंधाः संन्नति. इदमुक्तं नवति-मनुजगतौ वर्तमानो जीवः सर्वाएयपि नामकर्मणो बंधस्थानानि य ॥13e। Page #213 -------------------------------------------------------------------------- ________________ नाग 4 टीका पंचसं प्रासंन बनाति. तग्राहि-मनुष्यः सर्वास्वपि गतित्पद्यते, तत्रैकेंहियेषु मध्ये नत्पद्यमा- नस्त्रयोविंशति पंचविंशति पमूविंशतिं वा बनाति. विकलेंहियेषूत्पद्यमानः पंचविंशतिमेकोन त्रिंशतं त्रिशतं वा बनाति. नरकेषूत्पद्यमानोऽष्टाविंशतिं. देवगतावुत्पद्यमानोऽष्टाविंशतिमेको 121 ॥ नत्रिंशतं त्रिंशतमेकत्रिंशतं च वध्नाति. रुपक श्रेण्यामुपशमश्रेण्यां च वर्तमान एकामिति. तथा तिर्यग्गतौ वर्तमान श्राद्यानि षट् बंधस्थानानि त्रयोविंशतिपंचविंशतिषड्विंशत्यष्टाविंश त्येकोनविंशत्रिंशद्रूपाणि यथासंन्न बध्नाति, तिरश्चोऽपि चतसृष्वपि गतिषु गमनसंचवात्. I यस्तु देवगतिप्रायोग्य एकत्रिंशद्वंधः स तीर्थकराहारकबंधसहित एकविधश्च श्रेणिगतस्येति तौ तिरश्चो न संन्नवतः. तथा नरके नरकगतौ वर्तमान एकोनत्रिंशतं त्रिंशतं वा बनाति, यतोऽवश्यं नारकः प. प र्याप्तेषु तिर्यक्षु मनुष्येषु वा मध्ये समुत्पद्यते, तेषु च प्रायोग्य एकोनत्रिंशधः, यस्तु नार- कस्तीर्थकरो नविष्यति श्रेणिकवत, स मनुष्यगतिप्रायोग्यं बनन त्रिंशतं बध्नाति. तथा देवेषु मध्ये स्थितो वर्तमान इत्यर्थः, पंचविंशतिं षड्विंशति, च शब्दादेकोनत्रिंशतं त्रिंशतं 121 ॥ Page #214 -------------------------------------------------------------------------- ________________ जाग । न वा बध्नाति. तत्र पंचविंशतिं पृथिव्यंबुवनस्पतित्पद्यमानो बध्नाति, एकोनविंशत्रिंशद्वंध- नावना च नारकवदवसेया. तदेवं नानो बंधस्थानानां बंधका नक्ताः ॥ 55 ॥ संप्रति कस्याटीका का - गतेः प्रायोग्यं बध्नतः कतिबंधस्थानानि प्रायोग्यानि न्व्ण्तीत्येत्न्निरूप्य्ति12e॥ ॥ मूलम् ॥-अम्वीस्न्र्य्जोग्गा । अमवीसाईसुराण चत्तारि ॥ तिगपणबीसेगें-दि याणतिरिमणुयबंधतिगं ॥ 56 ॥ व्याख्या-अष्टाविंशतिर्नरकयोग्या, नरकगतिप्रायोग्यं ब ध्नत एकमेवाष्टाविंशतिरूपबंधस्थानमित्यर्थः. तथा सुराणां देवानां प्रायोग्यं बध्नतोऽष्टाविंश1. त्यादीनि चत्वारि बंधस्थानानि, तद्यथा-अष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच. एकेंशिया NAM प्रायोग्यं बध्नतस्त्रीणि बंधस्थानानि, तद्यथा-त्रयोविंशतिः पंचविंशतिः षड्विंशतिश्च. हीडियादिमनुष्यगतिगमनयोग्य बनतो बंधत्रिकं, तद्यथा-पंचविंशतिरेकोनत्रिंशत्रिंशच्च.एतानि सर्वाण्यपि बंधस्थानानि सूत्रकृदेवाग्रे नावयिष्यतीति नेह नाव्यंते. ॥ 56 ॥ संप्रति गुणस्थानकेषु बंधस्थानानि चिंतयन्नाद ॥ मूलम् ॥-मिल्मि सासणाईसु । तिअध्वीसाइ नामबंधान ॥ tinni dotidodo / ||12eshaa Page #215 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 1253 / / चनपण सेसेसु जसबंधो ॥ 57 ॥ व्याख्या - इह पदानां यथासंख्येन योजना, सा चैवंमिथ्यादृष्टौ त्रयोविंशत्यादयः षटू नामबंधाः, तद्यथा - त्रयोविंशतिः पंचविंशतिः विंशतिरष्टाविंशतिरे कोनविंशत्रिंशत् सासादनादिषु सासादनमिश्राविरतसम्यग्दृष्टिदेशविरतप्रमताप्रमत्तापूर्वकरणेषु यथासंख्यं त्रियादयो नामबंधास्तत्र सासादने त्रीणि बंधस्थानानि, तद्यथा - अष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् तत्र तिरश्वो मनुष्यस्य वा सासादनस्य देवगतिप्रायोग्यं बघ्नतोऽष्टाविंशतिः, देवस्य नारकस्य वा सासादनस्य तिर्यग्मनुष्यप्रायोग्यं बध्नत एकोनत्रिंशत्, तिर्यक्प्रायोग्यं बध्नतस्त्रिंशत् सम्यरिमथ्यादृष्टौ हे बंधस्थाने, तद्यथा--- ष्टाविंशतिरेकोनविंशच्च तत्र तिरवो मनुष्यस्य वा देवगतिप्रायोग्यं बघ्नतोऽष्टाविंशतिः, देवस्य नारकस्य वा मनुष्यगतिप्रायोग्यं बध्नत एकोनविंशत् अविरतसम्यग्दृष्टौ त्रीणि बंधस्थानानि, तद्यथा - अष्टाविंशतिरेकोनत्रिंशत्रिंशत् तत्र तिर्यग्मनुष्याणां देवगतिप्रायोग्यं बघ्नतामष्टाविंशतिः, मनुष्याणां देवगतिप्रायोग्यं बध्नतामेकोनत्रिंशत्. देवनारकाणां मनुष्यगतिप्रायोग्यं ब - भाग 4 ॥ 1253 ॥ Page #216 -------------------------------------------------------------------------- ________________ जाग 4 ॥ 12 ॥ नतामेकोनविंशत् त्रिंशच. देशविरते प्रमने च हे बंधस्थाने, तद्यथा-अष्टाविंशतिरेको- नत्रिंशत्. एते च अपि देवगतिप्रायोग्यं बनतो वेदितव्ये. तत्रापि देशविरतस्य तिरश्चोऽटीका ष्टाविंशतिरेव, मनुष्यस्य तु हे अपि. नत्वाहारकछिकबंधः संयमप्रत्ययः 'सम्मनगुणनिमि तं । तियरं संजमेण आहारं' इति वचनात्, संयमश्च प्रमत्तसंयतेऽपि विद्यते, ततस्तत्राहारकहिकस्यापि बंधसंन्नवात्रिंशदपि बंधस्थानं कस्मान नवति ? तदयुक्तं, प्रमत्तसंयतसंयमस्य मंदत्वेनाहारकठिकबंधहेतुत्वान्नावात. सुविशिष्टो हि संयम आहारकक्षिकंबंधदेतुर्न चासौ प्रमत्तसंयते विद्यते इति तत्र त्रिंशद्वंधस्थानाऽन्नावः. अप्रमने अष्टाविंगत्यादीनि चत्वारि बंधस्थानानि, तद्यथा अष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् एकविंशच. अपूर्वकरणे अष्टाविंशत्यादीनि पंच बंध. का स्थानानि, तत्र चत्वारि पूर्वोक्तान्येव, पंचमं तु यशःकीर्तिरूपैकप्रकृत्यात्मकमिति. शेषयोः पुनरनिवृत्निबादरसूक्ष्मसंपराययोर्यशःकी रेवैकस्या बंधः, न शेषनामप्रकृतीनामतिशुत्वात. तदेवं गुणस्थानेष्वपि बंधस्थानान्युक्तानि ॥ 57 ॥ संप्रत्येकेंशियादीनां प्रायोग्यानि यानि ॥1e। Page #217 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 295 ॥ त्रयोविंशत्यादीनि स्थानानि प्रागुक्तानि तानि जावयितव्यानि तत्र प्रथमतस्त्रयोविंशतिं जावयति ॥ मूलम् ॥ - तग्यणुपुवि जाई । यावर माश्य दूसर विदू ॥ धुवबंधिहुंरुविग्गह । तेवीसा पजावरए ॥ 58 ॥ व्याख्या - 36 तबब्देन तिर्यचः परामृश्यंते, स्थावरादिशब्दसान्निध्यात् ततश्च ततिस्तिर्यग्गतिः, तदानुपूर्वी तिर्यगानुपूर्वी, एर्केडियजातिः, स्थावरादयो दुःस्वरविहीनाः स्थावर सूक्ष्मापर्याप्तसाधारला स्थिराशुनदुर्भगानादेयायशः कीर्त्तिरूपा नामधुवज्रंधिन्यस्तैजसकार्मणवर्णादिचतुष्टयोपघाता गुरुलघु निर्माणाख्या दुमसंस्थानं विग्रह इति अपर्याप्तकादिपदप्रत्यासत्ते रौदारिकशरीरं गृह्यत इत्येषा त्रयोविंशतिरपर्याप्तस्थावरे अपर्याप्त कैकेंयिस्य प्रायोग्या दृष्टव्या. इदापर्याप्तकैकैदियप्रायोग्याः प्राकू पंचविंशतिप्रकृतयः संभवत उपात्ताः, ततो बादरप्रत्येकरूपे इए प्रकृती अद्याप्युद्धरिते तिष्ठतः, ते च सूक्ष्मसाधारणयोः प्रतिपक्षभूते, ततो विकल्पेनास्यामेव त्रयोविंशतौ प्रक्षिप्यते तथा च सत्यत्र नंगाश्चत्वारस्तद्यथा - बादरनाम्नि बध्यमाने एका त्रयोविंशतिः प्रत्येकनाम्ना सह प्राप्यते, द्वितीया साधा 2 नाग ध । 1255 Page #218 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 1296 ॥ रणनाना, एवं सूक्ष्मनाम्नापि बध्यमानेन हे त्रयोविंशती इति तदेवमुक्तमपर्याप्त कै कै दियमा योग्यं बंधस्थानं ॥ 58 ॥ संप्रति पर्याप्त कैकेंद्रियप्रायोग्यं वक्तव्यं, तत्र च काचित्प्रकृतिरपनेतव्या, काचिच्च प्रक्षेप्तव्या, एवमुत्तरेष्वपि बंधस्थानेषु ततः सामान्येन प्रकृतिव्यत्यासे युक्तिमाद ॥ मूलम् ॥ - पगईं वच्चासो । दोइ गई इंदिया या सङ्घ ( गाथाई) व्याख्या -प्रकृतीनां पूर्वोक्तानां प्रकृतीनां मध्ये स्वयमेव काश्चित्प्रकृतयोऽपनेतव्याः, काश्विच्च प्रप्तव्याः, या देवगतिं नरकगतिं वा समाश्रित्य स्थावरादिचतुष्कमपनेतव्यं, त्रसादिचतुष्कं च प्रदेपणीयं हींशियादित्वमाश्रित्य स्थावर सूक्ष्मसाधारणानां स्थाने वसबादरप्रत्येकानि प्रक्षेप्तव्यानि. वैक्रियमादारकं वाघिकृत्यौदारिकस्य स्थाने वैक्रियमादारकं वेति, संप्रति तु पर्याप्त कैकेंदियप्रायोग्यबंधस्थाने चिंत्यमाने अपर्याप्तकमपनीय पर्याप्तकं प्रप्तव्यं, शेषं तदेव, तथा चाद्॥ मूलम् ॥ - सपराघाऊ सासा । पणुवी सबधीससाया वा ॥ 5 ॥ ( गाथाई) व्या ख्या- सैव प्रागुक्ता त्रयोविंशतिः सपराघातोच्छ्वासा पंचविंशतिर्भवति सा च पर्याप्त कै नाम 8 ॥ 1276 Page #219 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं टीका ॥ 11 ॥ केश्यिप्रायोग्यं बनतो मिथ्यादृष्टेरवगंतव्या. इह पर्याप्तकैकेंशियप्रायोग्याः प्रागातपेन सह हा- त्रिंशत्प्रकृतयः संन्नवन नपानाः, तत्र च पंचविंशतिबंधे आतपमुद्योतं वा न संनवति. नच्वासपराघाते च सूत्रकृतैव स्वयमेव प्रक्षिप्ते, ततः स्थिरशुन्नयश कीर्तिरूपास्तिस्रः प्रकृतयोऽत्राप्युःहरितास्तिष्टंति. ताश्चास्थिराशुनायशःकीर्तीनां प्रतिपदनूताः, ततो विकल्पेन तासामेव स्थाने प्रदेप्तव्याः, तथा च सत्येवमन्जिलापः-तिर्यग्गतिस्तिर्यगानुपूर्वी, एकेंश्यिजातिः, औदारिकतैजसकार्मणानि, हुंमसंस्थान, वर्णादिचतुष्टयं, अगुरुलघु, नपघातनाम, पराघातनाः म, नच्छ्वासनाम, स्थावरनाम, बादरसूदमयोरेकतरं, पर्याप्तं, प्रत्येकसाधारणयोरेकतरं, स्थिः - रास्थिरयोरेकतरं, शुनाशुनयोरेकतरं, यशःकीर्त्ययशःकीयो रेकतरा, उनगमनादेयं निर्मा मिति. अत्र नंगा विंशतिः, तत्र बादरपर्याप्तकप्रत्येकस्थिरशुन्नेषु बध्यमानेषु यशाकीर्त्या सह एकः, हितीयोऽयशःकीर्त्या, एतौ च औ नंगौ शुनपदेन लब्धौ, एवमशुनपदेनापि हौ नंगौ लन्येते. ततो जाताश्चत्वारः, एते चत्वारः स्थिरपदेन लब्धाः, एवमस्थिरपदेनापि चवारो लन्यते. ततो जाता अष्टौ. ॥ 1297 Page #220 -------------------------------------------------------------------------- ________________ नाग 1 टीका वति. 'नो सुहुमतिगणजल * एते च बादरपर्याप्तप्रत्येकैः सह लब्धाः , यदा तु प्रत्येकपदस्थाने साधारणं गम्यते, त- दा स्थिरास्थिरशुनाशुलायशःकीर्तिपदैश्चत्वारः, यतः साधारणेन सह यशःकीर्निबंधो न न वति. 'नो सुहुमतिगेणजसं ' इति वचनात्. ततस्तदाश्रिता विकल्पा न प्राप्यते. सूक्ष्मप1एनासर्याप्तनानोश्च बध्यमानयोः प्रत्येकसाधारणस्थिरास्थिरशुनाशुलायशःकीर्तिनिरष्टौ, सूक्ष्मेना पि सह यशःकोर्निबधानावादत्रापि तदाश्रिता विकल्पा न प्राप्यते. तदेवं सर्वसंख्यया पंच. विंशतिबंधे विंशतिर्नेगा. सैव पंचविंशतिरातपसहिता षड्विंशतिवति. नवरमिहातपस्थाने विकल्पेनोद्योतमपि प्रवेप्तव्यं. पर्याप्तकैकेंश्यिप्रायोग्यबंधे द्योतस्यापि बंधसंन्नवातू. अत्र नंगाः षोडश, ते चातपोद्योतस्श्रिरास्थिरशुनाशुन्जयशःकीर्त्ययशःकीर्तिपदैरवसेयाः, पातपो. द्योताज्यां च सह सूक्ष्मसाधारणयोबधो न नवति, ततस्तदाश्रिता विकल्पा नोपजायते, त. देवमेकेंश्यिप्रायोग्यबंधस्थानत्रये सर्वसंख्यया चत्वारिंशनंगाः ॥ 55 ॥ संप्रति हीडियप्रायो- ग्यबंधस्थानप्रतिपादनार्थमाद ॥ मूलम् ॥-tggshyaa दुर्वासा । संघयणतसंगतिरियपणुवीसा ॥ दूसरपरघानस्सा एज Page #221 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं स । खगश्गुणतीसतीसमुज्जोवा । / 60 ॥ व्याख्या-तत्यादयस्तियग्गत्यादयो धाविंशति- प्रकृतयः पूर्वोक्ता एव, किमुक्तं नवति ? ' तग्गयणुपुचि जाई पावरमाईय' इत्यादिना त्रयोटीका विंशतिः प्रागुक्ता, सैव स्थावरनामवर्जिता क्षाविंशतिरिदावगंतव्या. केवलं स्यावरनामापनय1एनादवैयमिह सूक्ष्मसाधारणयोः स्थाने बादरप्रत्येकनानी प्रदेप्तव्ये. ततः संहननं सेवा - ख्यं, सनाम, औदारिकांगोपांगनाम चेत्येतास्तिस्रः प्रकृतयोऽन्याः प्रक्षिप्यंते. ततस्तिरश्चो झींश्यिस्य प्रायोग्या पंचविंशतिनवति. सा चैवमनिलापनीया-तिर्यग्गतिस्तिर्यगानुपूर्वी झींश्यिजातिरौदारिकतैजसकार्मणानि हुंमसंस्थान सेवार्तसंहननं औदारिकांगोपांग वर्णादिचतुष्टयं अगुरुलघु नपघातनाम सनाम बादरनामापर्याप्तकनाम प्रत्येकनामास्थिरमशुग्नं दुलगमनादेयमयशःकीर्तिनिर्माणमिति, एषा चापर्याप्तकहींश्यिप्रायोग्यं बध्नतो मिथ्यादृष्टरवसे. याअत्र प्रतिपक्षनूता परावर्त्तमाना प्रकृतिरेकापि न बंधमायातीत्येक एव नंगः, एषैव पं. चविंशतिर्दुःस्वरपराधातोच्छ्वासाशुन्नविहायोगतियुक्ता एकोनविंशजवति. एषा च पर्याप्तहीयिप्रायोग्यं बध्नतो मिथ्यादृष्टेः प्रत्येया. अत एवापर्याप्तकस्थाने पर्याप्तकं प्रक्षिप्यते, पर्या पए Page #222 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 130 ॥ तकबंधे च स्थिरशुनयशः कीर्तयोऽपि बंधमायांति, ततस्ता अपि अस्थिराशुनायशःकीर्त्ति स्थाने विकल्पेन प्रप्तव्याः. ततश्चैवमनिलापः-तिर्यग्गतितिर्यगानुपूर्यौ, छींडियजातिः, तैजसकार्मणे, हुंडसंस्थानं, सेवार्त्तसंहननं, श्रदारिकमौदा रिकांगोपांगं, वर्णादिचतुष्टयमगुरुलघु, पराघातमुच्छ्वासनाम, अप्रशस्त विदा योगतिस्वसनाम, बादरनाम, पर्याप्तनाम, प्रत्येकं स्थिरा स्थिरयोरेकतरं, शुभाशुभयोरेकतरं, दुःस्वरं, दुर्भगमनादेयं, यशः कीर्त्त्य यशः कीर्त्योरेकतरा, निर्माणमिति अत्र स्थिरास्थिरयोरेकतरं, शुजाशुनयशः कीर्त्ययशः कीर्त्तिपदैरष्टौ जंगाः सैवैकोनत्रिंशत् उद्योत सहिता त्रिंशदपि त एवाष्टौ गाः, एवं सर्वसंख्यया सप्तदश. 'एवं त्रीडियप्रायोग्यं चतुरिंडियप्रायोग्यं च बनतो मिथ्यादृटेस्त्रीणि त्रीणि बंधस्थानानि सतंगानि वाच्यानि नवरं त्रीडियालां त्रीदिजातिरनिलपनीया, चतुरिंशियाणां चतुरिंश्यिजातिः, जंगाश्व प्रत्येकं सप्तदश तिर्यक्पंचें प्रायोग्यमपि बनतस्त्रीणि बंधस्थानानि तद्यथा - पंचविंशतिरेकोनत्रिंशत् त्रिंशत्. तत्र पंचविंशतिदियप्रायोग्यं बनत इव वेदितव्या नवरं हींडियजातिस्थाने पंचेंप्रिय भाग 4 ॥ 1300 ॥ Page #223 -------------------------------------------------------------------------- ________________ पंचसं टीका । 1301 ॥ गतयः, जातिरवसेया. सैव पंचविंशतिः पराघातोच्छ्वासदुःस्वराप्रशस्तविदायोगतितिः सबैकोनत्रिंशत्रवति सा च पर्याप्त कतिर्यकू पंचेंदियप्रायोग्यं बनतो वेदितव्या पर्याप्त तिर्यकूपं चें दियप्रायोग्यबंधारंजे च ' पंचेंदिय सुसराई ' इत्यादिवचनप्रामाण्यात् सुस्वर सुनगादेयप्रशस्त विदायो. आद्यानि पंचस्थानानि, प्रायानी च पंच संहननानीत्येताश्चतुर्दश प्रकृतयोऽन्या अपि श्रित्य संज्ञति ताश्च दुःस्वरादीनां प्रतिपक्षभूताः अतो विकल्पेन दुःस्वरदुर्भगानावेयानां स्थाने सुस्वर सुनगादेयप्रकृतयोऽप्रशस्त विहायोग तिस्थाने, प्रशस्त विहायोग tihu~ma संस्थानस्य स्थाने, विकल्पेन पंचसंस्थानानि सेवार्त्तसंदननस्य स्थाने पंच संदनानि प्रक्षेप्तव्यानि. ततश्चैवमजिलाप:- तिर्यग्गतितिर्यगानुपूव्य, पंचेंडियजातिः, श्रदारिकमौदा रिकांगोपांगं, तैजसकार्मणे, पसां संस्थानानामेकतमत्संस्थानं, षस्सां संहननानामेकतमत्संहननं, वर्णादिचतुष्टयमगुरुलघु, पराघातोच्छ्वासनाम, प्रशस्ताप्रशस्तयोरेकतरा विहायोगतिः, त्रसनाम, बादरनाम, पर्याप्तनाम, प्रत्येकं, स्थिरास्थिरयोरेकतरं, शुभाशुनयोरेकतरं, सुनगदुर्भगयोरेकतरं, सुस्वरःस्वरयेओरेकतरं, श्रादेयानादेययेओरेकतरं यशः कीर्त्त्य यशःकी त्यों रेकतरा, निर्माण " नाग 8 ॥ / 1301 / / Page #224 -------------------------------------------------------------------------- ________________ मिति. अत्र षड्नः संस्थानः, षडूतिः संहननैः, प्रशस्ताप्रशस्तविहायोगतियां, स्थिरास्थि- जाग 4 ट्राच्यां, शुन्नाशुनाच्यां, सुनगपुनगाभ्यां, सुस्वरकुःस्वरान्यां, आदेयानादेयान्यां, यश-की-4 टीका कर्त्ययशाकीर्तिच्यां नंगा अष्टाधिकषट्चत्वारिंशतसंख्या नवंति. सैवैकोनत्रिंशदुद्योतसहिता 130 त्रिंशत्रवति. अत्रापि नंगाः प्रागिवाष्टाधिकानि षट्चत्वारिंशतानि. सर्वसंख्यया तिर्यपंचें यिप्रायोग्यबंधस्थानेषु नंगा हानवतिशतानि सप्तदशाधिकानि. ( e17 ) सर्वस्यां तिर्यग्गतौ सर्वसंख्यया नंगास्त्रिनवतिशतानि अष्टाधिकानि ( e37 ) तदेवं व्याख्यातानि तिर्यग्गतिप्रायोग्यानि बंधस्थानानि ॥ 60 ॥ संप्रति मनुष्यगतिप्रायोग्याणि बंधस्थानान्याह ॥ मूलम् ॥-तिरिब्ण्धा मणुयाणं । तिबगरंतीसमंति श्नेन ॥ (गाई)व्याख्याय एव पंचेंश्यिजातितिरश्चां प्राग्बंधा नक्तास्त एव मनुष्याणामपि दृष्टव्याः, यद्यपि च प्राक् तिर्यंचः सामान्येनैकेंझियादय नक्तास्तथापि मनुष्याणां पंचेंश्यित्वादिह 'तरिबंधा' इत्युक्ते- ॥ 30 ॥ 'पि तिर्यपंचेंश्यिबंधा इति दृष्टव्यं. तथा तिर्यग्गतितिर्यगानुपूर्वीस्थाने मनुष्यगतिमनुष्यानुपूठ्यौं वक्तव्ये. शेषं तथैव, नवरमिह त्रिंशधस्थाने त्रिंशनमं तीर्थकरनाम वक्तव्यमिति Page #225 -------------------------------------------------------------------------- ________________ पंचसं0 नेदः, तत्र पंचविंशतिबंधस्थाने प्रागिवैको नंगः, एकोनत्रिंशधस्थाने अष्टाधिकानि षट्च- नाग : त्वारिंशवतानि. सैवैकोनत्रिंशतीर्थकरनामसहिता त्रिंशन्नवति. नवरमस्यां संस्थानं समचतुर-1 टीका * स्रमेव, संहननं वजर्षननाराचमेव, विहायोगतिः प्रशस्तैव वक्तव्या, shesssNsthaansNhnnvidaa|130|| योगतीनां तीर्थकरनाम्ना सह बंधासंन्नवात. एवं चानिलपनीया मनुष्यगतिर्मनुष्यानुपूर्वी पंचेंशियजातिरौदारिकशरीरमौदारिकांगोपांगं, तैजसकार्मणे, समचतुरस्र संस्थानं, वजर्षननाराचसंहननं, वर्णादिचतुष्टयमगुरुलघु पराघातमुपघातमुच्छ्वासनाम, प्रशस्तविहायोगतिस्त्रसनाम, बादरनाम, पर्याप्तकनाम, प्रत्येकं स्थिरास्थिरयोरेक-: तरं, शुनाशुन्नयोरेकतरं, सुनगं, सुस्वरं, आदेयं, यशःकीर्त्ययशःकोयो रेकतरा, tIrthakaranA.E म, निर्माणमिति. एतां च त्रिंशतं देवा नारका वा अविरतसम्यग्दृष्टयो मनुष्यगतिप्रायोग्य बधंतो बभ्रंति. अत्र च स्थिरास्थिरशुनाशुनयशःकीर्त्ययश-कीर्तिपदैरष्टौ नंगाः. सर्वसंख्यया 130 ॥ मनुष्यगतिप्रायोग्यबंधस्थानेषु षट्चत्वारिंशतानि सप्तदशाधिकानि (4617 ) ॥ संप्रति नरकगतिप्रायोग्यमष्टाविंशतिरूपं बंधस्थानमाद Page #226 -------------------------------------------------------------------------- ________________ पैचसं0 टीका ॥ 1304 ॥ ॥ मूलम् ॥ - संघयगूणुगे तीसा । अमवीसा नारए एक्का ॥ ( गाथा I ) ॥ 61 ॥ व्याख्या-नारके नरकगतौ प्रायोग्या एकैवाष्टाविंशतिः, सा च यैव हरियाणां प्राकू एकोत्रिंशक्त, सैव संदननवर्जिता दृष्टव्या. एषा च ' अपज्जत्तबंधं दूसरपराधाए ' इत्यादिना प्रागेवोक्ता. तथापीद स्थानाशून्यार्थं भूयोऽपि लिख्यते नरकगतिर्नरकानुपूर्वी पंचेंयिजातिवैक्रियं वैक्रियांगोपांगं तैजसकार्मणे हुंडसंस्थानं वर्णादिचतुष्टयमगुरुलघु नृपघातं पराघातमुच्वासनाम प्रशस्त विहायोगतिः सनाम बादरनाम पर्याप्तकनाम प्रत्येकनाम अस्थिरमशुनं दुर्भगं दुःस्वरमनादेयमयशःकीर्त्तिर्निर्माणमिति अत्र सर्वाण्यशुभान्येव कर्माणीत्येक एव जंगः ॥ 6 ॥ संप्रति देवगतिप्रायोग्यानि बंधस्थानान्याद ॥ मूलम् ॥ तिङगरादारगदोति-संजुन बंधो नारयसुराणं ॥ ( गाथाई ) व्याख्याय एव नरकाणां प्रायोग्योऽष्टाविंशतिप्रकृत्यात्मको बंधः प्रागुक्तः, स एव शुभप्रकृतिविशेषितो देवानां प्रायोग्यो जवति अस्थिराशुज्ञायशः कीर्त्तयोऽपि च देवगत्या सद बंधमायांति, ताश्व स्थिरशुनयशः कीर्तीनां प्रतिपक्षभूताः, तत एतासां स्थाने विकल्पेन प्रक्षेपणीयाः, एवं जाग ॥ 1304 ॥ Page #227 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 305 ॥ चानिलापः - देवगतिर्देवानुपूर्वी, पंचेंशियजातिर्वैक्रियं वैक्रियांगोपांग, तैजसकार्मणे, समचतुरस्त्रं संस्थानं, वर्णादिचतुष्टयं, अगुरुलघु, पराघातमुपघातमुच्छ्वासनाम, प्रशस्तविहायोगतिस्वसनाम, बादरनाम, पर्याप्तकनाम, प्रत्येकनाम, स्थिरास्थिरयेओरेकतरं, शुनाशुनयेओरेकतरं, सुजगं, सुस्वरमादेयं यशःकीयशःकी त्योंरेकतरा, निर्माणमिति एषा च मिथ्यादृष्टिसासादनमिश्राविरतसम्यग्दृष्टिदेशविरतानां देवगतिप्रायोग्यं बनतामवसेया. अत्र स्थिरास्थिरशुनाशुनयशः कीर्त्ययशः कीर्त्तिपदैरष्टौ नंगाः. एषैवाष्टाविंशतिस्तीर्थ करसहिता एकोनत्रिंशन्नवति अत्रापि त एवाष्टौ जंगाः नवरमेनां देवगतिप्रायोग्यां बनतोऽविरतसम्यग्दृष्ट्यादयो बति, त्रिंशत्पुनरियं - देवगतिर्देवानुपूर्वी, पंचेंदिजातिर्वै क्रियं वैक्रियांगोपांगं, आहारकमाहारकांगोपांगं, तैजसकार्मणे, समचतुरस्रसंस्थानं, वर्णादिचतुष्टयं, अगुरुलघु, नृपघातं, पराघातं नच्वूवासनाम, प्रशस्त विहायोगतिस्त्रसनाम, बादरनाम, पर्याप्तकनाम, प्रत्येकनाम, शुभनाम, स्थिरनाम, सुनगनाम, सुस्वरनाम, आदेयनाम, यशःकीर्त्तिनिर्माणमिति एषा च देवगतिप्रायोग्यं बनतोऽप्रमत्तसंयतस्यापूर्व 164 नाग 4 ॥ 1305 ॥ Page #228 -------------------------------------------------------------------------- ________________ पंचसं टीका । 1306 / / करणस्य वा वेदितव्या. सर्वाण्यपि कर्माणि शुभान्येवेति एक एव जंगः अक्षरयोजना त्वियं - ' नारयसुराणंति' यैव नारकालामष्टाविंशतिरुक्ता, सैव शुजपदविशेषिता सुराणामपि सैव चाष्टाविंशतिस्तीर्थकरसहिता एकोनत्रिंशत्, आहारकधिकसहिता त्रिंशत्, केवलमत्र पदानि सर्वापिशुनान्येव तानि च तथैव प्राक् दर्शितानि तीर्थकराहारकाहार कांगोपांगरूपानिस्तु तिसृनिः प्रकृतिभिर्युक्ता एकत्रिंशत् सापि त्रिंशदिवैकांतशुभपदा दृष्टव्या. अत्राप्येक एव नंगः, तदेवं सर्वसंख्यया देवगतिप्रायोग्येषु बंधस्थानेष्वष्टादशगाः ॥ ॥ मूलम् ॥ - श्रनिट्टी सुहुमाणं । जसकित्तीएस इगबंधो ॥ 62 ॥ ( गाथाई) व्याख्या-- अनिवृत्तिबादर सूक्ष्मसंपराययोर्यशःकीर्त्तिरे का बंधमायाति, न शेषशः प्रकृतयः, स एकविधो बंधः ॥ 62 ॥ संप्रति नामप्रकृतीनां गुणस्थानकेषु बंधव्यवश्वेदमाह ॥ मूलम् ॥ --सादारणाइमिठो । सुहुमायवथावरं नरयडुगं । इगिविगलिंदियजाई । हुंममपऊनबेवहं ॥ 63 ॥ व्याख्या - साधारणादीनां त्रयोदशप्रकृतीनां मिथ्यादृष्टय एव बंध भाग 4 ॥ 1306 ॥ Page #229 -------------------------------------------------------------------------- ________________ पंचसं टीका 130 ॥ काः, न सास्वादनादयः, तेन साधारणादीनां मिथ्यादृष्टिगुणस्थानके बंधव्यवच्छेदः, अक्षरयो नाग 4 जना त्वियं-मिथ्यादृष्टिर्बभ्राति साधारणादि, आदिशब्दलच्याः प्रकृतीः साक्षादर्शयति-5 सूक्ष्मं आतपं स्थावरं सनरकहिकं एकक्षित्रिचतुरिडियजाती: हुंडसंस्थानमपर्याप्तं सेवार्नसंहननमिति. ॥ 6 ॥ ॥ मूलम् ॥-सासायणो पसन्ला । विहायगौसरदूनगुङोतं ॥ अणपऊं तिरियदुगं । मनिमसंघयणसंगणा ॥ 65 ॥ व्याख्या-सासादनः सासादनपर्यवसाना अप्रशस्तविहायोगतिस्वरफुलगोद्योतानादेयतिरिकायंतवर्जसंहननसंस्थानरूपाः पंचदश बभ्रंति, शेषास्तु सम्यग्मिण्यादृष्ट्यादयो न बधंति ॥ 34 ॥ ॥ मूलम् ॥-मीसो सम्मो नराल-दुवयमणुवयासंघयणं ॥ बंध देसो विरन अभिरासुलाजसपुवाणि ॥ 65 ॥ व्याख्या-मिश्रोऽविरतसम्यग्दृष्टिश्च औदारिककिं, म- ॥ 30 ॥ नुष्यहिकं, आदिम संहननं वजर्षन्ननाराचरूपमित्येताः पंच प्रकृतीबंधाति. किमुक्तं भवति? मिथ्यादृष्टयादयोऽविरतसम्यग्दृष्टिपर्यंताः पंचप्रकृतीबंध्नंति, परे तु न बध्नंतीति, देशविरतः Page #230 -------------------------------------------------------------------------- ________________ नागप पंचसं प्रमनश्चास्थिराशुन्नायशःपूर्वाणि बनाति, नाप्रमत्नादिः, अवापीय नावना-मिथ्यादृष्टयाद 7 / यः प्रमनपर्यवसाना अस्थिराशुनायशःकी बभ्रंति, न शेषा अयशःपूर्वाणीति. अयशःश ब्दः पूर्व यस्य कर्मणस्तदयशःपूर्वमयशःकीर्तिरित्यर्थः ॥ 5 ॥ 130 ॥ // मूलम् ॥-अप्म्त्तो सनियट्टी । सुरगवेनव जुगलधुवबंधी ॥ प्र्घाय्सास्ख्गी। तसाश्चनरंसपंचेंदी ॥ 66 ॥ व्याख्या-अप्रमत्तः सनिवृत्तिः अपूर्वकरणसहितोऽप्रमनोऽपू. र्वकरणश्चेत्यर्य:. सुरछिकवैक्रिययुगलतैजसकामणवर्णादिचतुष्टयागुरुलघूपघातनिर्माणरूपनव. ध्रुवबंधिपराघातोच्छ्वासप्रशस्तविहायोगतित्रसादिदशकसमचतुरस्रसंस्थानपंचेंघियजातिरूपा अष्टाविंशनिसंख्याः प्रकृतीनंति, न परे अनिवृत्निवाद्र्स्ण्प्रायाद्य्ः॥66॥ |मूल्म्॥ विरए आहारुदन |ब्ण्धो पुण जा नियहि अप्म्त्ता॥ तिस्स अविरयान । जा सुहमो ताव कित्तीए ॥ 6 ॥ व्याख्या-विरते प्रमत्ते अप्रमने च आहारकहिकस्योदयो न वति, बंधः पुनरप्रमत्नादारभ्य यावदपूर्वकरणास्तावजवति. शेषेषु तु गुणस्थानकेषु न नवति. तीर्थकरनाम्नः पुनरविरतसम्यग्दृष्टेरारच्य यावदपूर्वकरणमध्यन्नागस्तावबंधः, नदयः पुनः स ॥ 30 ॥ Page #231 -------------------------------------------------------------------------- ________________ पंचसं नाग 4 टीका 130 ॥ योगिकेवलिन्य योगिकेवलिनि च. यशःकीर्नेः पुनर्मिथ्यादृष्टेरारच्य यावत्सूक्ष्मसंपरायस्ताव- बंधः, तदेवमुक्तो नानो बंधः ॥ 67 ॥ संप्रति नदये यवक्तव्यं तदाद--- ॥ मूलम् ॥-नजोव पायवायं । नदन पुत्विंपि दो पहावि । साससरेहितो । सुहुमतिनुज्जोयणायावं ॥ 6 ॥ व्याख्या-एकेश्यिआनधिकृत्योब्वासाद्, हीश्यिआदीनधिकृत्योब्बासस्वराज्यां पूर्व, पश्चादुद्योतातपयोर्यायोग्यमुदयो नवति, तयैवाने नावयिष्यते. तथा सूक्ष्मत्रिकस्य सूक्ष्मापर्याप्तसाधारणरूपस्योद्योतस्य चोदयेन सह मात्प्मुद्य्माग्व्ति.॥ ॥ मूलम् ॥-न्जावेगायाव्ण् । सुहुमतिगेणं न बनए उन्नयं । नकोयजसाणुदए । जय साहारणस्सुदन ॥ 6 ॥ व्याख्या-नुद्योतेन सहातपं तु न बध्यते, नापि सूक्ष्मत्रिके सूदमापर्याप्तसाधारणरूपेण सह नन्नयमातपोद्योतरूपं, तदेवमुक्तो बंधविषयेऽपवादः. सां. प्रतमुदयविषये तमन्निधित्सुराह-'नोयेत्यादि ' नद्योतयशसोरुदयो जायते, साधारण- स्योदयो न तु जायते, किमुक्तं नवति ? साधारणोदयेऽप्युद्योतयशाकीयोरुदयो न्व्तीति.॥ ॥ मूलम् ॥-दुन्गीन्न्ण् नदए । बायरपको विनवए पवणो ॥ देवगईए नदन । उन्नग ॥ 13 Page #232 -------------------------------------------------------------------------- ________________ नाग 4 पंच अणाएऊ नदएवि ॥ 70 ॥ व्याख्या-दुर्नगादीनां दुर्लगानादेयायशःकी नामुदये पवनो 7. बादरः पर्याप्तो विकुरुते वैक्रियशरीरमारनते. बादरपर्याप्तग्रहणे पर्याप्तापर्याप्तसूक्ष्मापर्याप्त टीका बादरव्युदासः, तेषां हि वैक्रियलब्धिरेव न विद्यते, तदुक्तं प्रज्ञापनाचूर्णी-'तिएहं रासी 11णावेवियलाही चेव नति, बायरपऊत्ताणंपि संखऊ इमे नागे तस्सत्ति' तथा दुभंगानादेययो रुदयेऽपि देवगतेरुदयो नवति, पुर्नगानादेययोरुदयेन देवगतरुदयो न विरुध्यते इत्यर्थः. अपिशब्दस्य बहुलार्थत्वादादारकहिकस्योदयो उनगानादेयायशःकीयुदयेन सह न नवति. अस्थिराशुलान्यां च सह नवति, ततो ध्रुवोदयत्वादित्यवसेयं ॥ 70 ॥ ॥ मूलम् ॥-सूस्र्न्द्न् विगलाण । हो विरग्याण देसविरयाणं ॥ नजोवुदन जाय15वेनवादारगाए ॥ 31 ॥ व्याख्या-विकलानां विकलेंशियाणां सुस्वरोदयो नवति. su4. म्वरोदयस्तेषां न विरुध्यते इति जावः. तथा मनुष्याणां देशविरतानां सर्वविरतानां वा यथा- योगं वैक्रियाहारककरणाक्षायां वर्नमानानामुद्योतोदयो नवति, न शेषाणां ॥ 31 ॥ तदेवमुदयविषये संनवचिंतामाधाय सांप्रतमुदयस्थानान्याह ॥ 11 ॥ Page #233 -------------------------------------------------------------------------- ________________ पंचसं टीका 1311 / / ॥ मूलम् ॥ - श्रमनव वीसिगवीसा । चनवीसे गहिय जाव इगतीसा ॥ चनगइएसु बारस । उदयठालाई नामस्त ॥ 72 ॥ व्याख्या - चतुर्गतिकेषु प्राणिषु द्वादश नाम्न नदस्थानानि किमुक्तं जवति ? चतुर्गतिकान् प्राणिनोऽधिकृत्य सर्वसंख्यया नानो द्वादशोदयस्थानानि जवंति, तद्यथा - अष्टौ नव विंशतिरेकविंशतिश्वतुर्विंशतिः, एषैवैकाधिकैकाधिका यावदेकत्रिंशत्, पंचविंशतिः षडूविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशदेकत्रिंशचेत्यर्थः ॥ 72 ॥ एतान्येवोदयस्थानानि गतिषु चिंतयन्नाह - ॥ मूलम् ॥ - मणुएसु चनवीसा । वीसमनववजियान तिरिएसु । इगपलसगठनववीस । नारए सुरे सती साते ॥ 13 ॥ व्याख्या - मनुष्येषु चतुर्विंशतिवर्जाः शेषा एकादशाप्युदयाः संभवति, चतुर्विंशतिस्तु न संभवति, तस्या एकैदियेष्वेव संजवात् तथा विंशत्यष्टनववर्जिताः, शेषा नवोदयास्तिर्यक्षु संजवंति विंशत्यष्टनवोदयानां तु तेष्वसंज्ञवः, यतो न वाटोदयादयोगिकेवलिनि प्राप्यते, विंशत्युदयस्तु केवलिसमुद्रातावस्थायामिति तथा नारके नरकगतौ पंचनदयाः, तद्यथा - एकविंशतिः, पंचविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, ए नाग स ॥ 1311 / / Page #234 -------------------------------------------------------------------------- ________________ जाग 4 न कोनत्रिंशच. एते एव पंचनदयाः सुरेषु सुरगतौ सत्रिंशतस्त्रिंशत्सहिताः संतः षट् वेदित- व्याः. / / 73 / / संप्रति गुणस्थानकेषूदयस्थानानि चिंतयनादटीका ॥ मूलम् ॥-ग्वीसाई मिठे । सगठवीसाए सासणे हीणा ॥ चनवीसूणासमोस । शामपंचवीसाए जोगिम्मि ॥ 4 ॥ पणवीसाई देने । बीसूणा पमत्त पुण पंच ॥ गुणतीसाई मिस्से । तीसुगतीसान अपमने ॥ 5 ॥ अष्ठो नबो अजोगिस्स । वीसन केवलीसमुग्घाए ॥ गवीसो पुण नदन । ननंतरे सजीवाणं ॥ 76 ॥ व्याख्या-मिथ्यादृष्टावकविंशत्यादयो नव नदया नवंति, तद्यथा-एकविंशतिः, चतुर्विंशतिः, पंचविंशतिः, पविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत, एकत्रिंशच. मिथ्यादृष्टेः सर्वजीवयोनिषु संन्नवाहिंशत्यष्टनवोदया न संन्नवंति. तेषां केवलिसमुद्रातावस्थायां नावात्. एते एव नवोदयाः सप्तविंशत्यष्टाविंशतिन्यां दीनाः संनवंति. तत्रैकविंशत्युदयो नवांतरे, चतुर्विशत्युदयः पर्याप्तप्रत्येकबादरैकेंशियस्य जन्मप्रश्रमसमये, पम्विंशति झ्यिआदिषूत्पद्यमानस्य, पंचविंशतिरुनग्वैक्रियकरणप्रश्रमकाले, एकोनत्रिंशत्पर्याप्तनारकाणां, त्रिंशत्पर्याप्तमनुष्यदेवानां, एक ॥ 12 ॥ Page #235 -------------------------------------------------------------------------- ________________ पंचसं टीका त्रिंशत्पंचेंख्यितिरश्चामुद्योतवेदकानां, यौ तु सप्तविंशत्यष्टाविंशत्युदयौ, तौ न संजवतः, यत- नाग ' स्तौ किंचिदूनापर्याप्ताबस्थायां नवतः, तदानीं च सासादनत्वं न प्राप्यते. त एवैकविंशत्या दयो नवोदयाश्चतुर्विज्ञात्यूनाः शेषा अष्टौ नदया अविरतसम्यग्दृष्टौ नवंति, अविरतसम्यग्दृष्टेश्चतसृष्वपि गतिषु पर्याप्तावस्थायां वा प्राप्यमाणत्वात्. चतुर्विंशत्युदयस्तु तस्य न संनवति, एकेंश्येइष्वेव चतुर्विंशत्युदयस्य प्राप्यमाणत्वात, एकेश्यिआणां चाविरतसम्यग्दृष्टित्वान्नावात्. तश्रा एते एवाष्टौ पंचविंशत्या मनाः शेषाः सप्तोदयाः सयोगिकेवलिनि नवंति. अष्टमस्त्वेकविंशत्युदयोऽग्रेनमिष्यते. तत्रैकविंशतिषड्विंशतिसप्तविंशत्युदयाः समुद्धातावस्थायां, अटाविंशतिनवविंशत्युदयौ योगनिरोझवस्थायां, triMzau~dayaH सामान्यकेवलिनः स्वन्नावस्थस्य र तार्थकृतो वा कृतवाग्निरोधस्य, एकत्रिंशदयस्तीर्थकरस्य. तथा पंचविंशत्यादयः सप्तोदयाः षड्विंशत्यूनाः षट् देशविरते नवंति. तत्र पंचविंश. तिसप्तविंशत्यष्टाविंशतिनवविंशत्युदया नत्तरवैक्रियं कुर्वतो वेदितव्याः. त्रिंशत्रुदयस्तिर्यग्मनुव्ययोः पर्याप्तयोः, एकत्रिंशौदय द्योतमनुन्नवतस्तिरश्च इति. तथा प्रमत्ते प्रमनसंयते पं. 195 म 134 Page #236 -------------------------------------------------------------------------- ________________ पंच टीका ॥ 11 ॥ चविंशत्यादयः षविंशतिहीनाः शेषाः क्रमेण पंच नदया नवंति. तत्र पंचविंशतिसप्तविंश- नाग । त्यष्टाविंशतिनवविंशत्युदया वैक्रियमादारकं वा कुर्वतः संयतस्य वेदितव्याः, त्रिंशौदयस्तु । सामान्यसंयतस्य, यस्त्वेकत्रिंशत्रुदयः स तिरश्चामेव नवतीति न संयतस्य प्राप्यते. तथा e. कोनत्रिंशदादयस्त्रय नदयाः सम्यग्मिथ्यादृष्टौ नवंति, तत्रैकोनत्रिंशनारकाणां, त्रिंशद्देवमनुव्यतिरश्चां, एकत्रिंशतिरश्चां. तथा अप्रमने नदयस्याने, तद्यथा-एकोनविंशत्पूर्वैव वैक्रिये आदारके वा व्यवस्थितेवेदितव्या, त्रिंशत्सामान्यमनुष्ये, तुशब्दस्य बहुलार्थत्वादपूर्वकर-- गानिवृत्तिबादरसूक्ष्मसंपगयोपशांतमोहनीलमोहेश्वपि त्रिंशदेकमुदयस्थानमित्यवगंतव्यं, तथा अयोगिकेवलिनोऽष्टकोदयो नवोदयो वा, तंत्राष्टकोदयः सामान्यायोगिकेवलिनः, नवोदयस्तीयकरायोगिकेवलिनः, विंशत्युदयः केवलिसमुद्राते, एकविंशत्युदयः पुनस्तीर्थकरस्य समुद्घाते, संसारिणां तु सर्वेषामप्येकविंशतिकोदयो नवांतरे नवांतरसंक्रमणकाले ॥ ॥ 31 ॥ ॥ 7 // 5 // 16 // संप्रत्येकेंहियेषूदयस्थानानि चिंतयन्नाद ॥ मूलम् ॥-चनवीसाश्चनरो । नदया एगिदिएसु तिरिमणुए ॥ अडवीसाइबीसा । Page #237 -------------------------------------------------------------------------- ________________ नाग 4 टीका ॥ 1315 ॥ पंचसं एकेक्कूणा विनवने ॥ 7 ॥ व्याख्या-एकेंझ्यिआणां चतुर्विशत्यादयश्चतुर्विंशतिपंचविंशति- षड्विंशतिसप्तविंशतिरूपाश्चत्वार नदया नवंति. पंचमस्त्वेकविंशत्युदयः 'एगवीसो पुण नदन । नवंतरे सवजीवाणं ' इतिवचनासिदः, एवं दीडियादिष्वप्येकविंशत्युदयोऽनुक्तोऽपि . टव्यः. तश्रा झींश्यिआदिषु तिर्यक्षु मनुष्यषु च यथासंन्न अष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशापाश्चत्वार नदया नवंति. पंचमस्त्वेकविंशतिरूपः, तथा वैक्रियमाहारकं च कुर्वतां यासंनवं तिर्यग्मनुष्याणां त एव षडूविंशत्यादयः पंच नदया एकैकप्रकृत्या संहननसंझया हीनाः पंच नुदयाः पंचविंशतिसप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशपा वेदितव्याः. चशब्दादेकेश्यिआ. लामपि वायुकायिकानां वैक्रियं कुर्वतां चतुर्विंशतिपंचविंशतिषड्विंशतिरूपास्त्रय नदया दृष्टव्याः ॥ 77 ॥ संप्रत्येकेंझ्यिआणामेवोदयान नावयति ॥ मूलम् ॥-gshyaannupuvijaaii / पावरफुल्लगाई तिनिधुवनदया ॥ एगिदियश्गवीसा । भसेसाणवि पगश्वचासो ॥ 70 ॥ व्याख्या-गतिस्तिर्यग्गतिरानुपूर्वी तिर्यगानुपूर्वी, एकेश्यि जातिः, स्थावरत्रिकं स्थावरसूक्ष्मापर्याप्तरूपं, दुभंगादित्रिकं उगानादेयायशःकीर्निरूपं, ध्रु. ॥ 1315 ॥ Page #238 -------------------------------------------------------------------------- ________________ जाग 1 न वोदयास्तैजसकार्मणवर्णादिचतुष्टयागुरुलघुनिर्माणस्थिरास्थिरशुनाशुन्नरूपा बादश, सर्वसं. ख्यया एकविंशतिरेकेंझ्यिआणां नवति. एषा चापांतरालगतौ वर्तमानानां वेदितव्या. अपांतटीका राले च बादरपर्याप्तयश की नामप्युदयः संनवति. ततस्ता अप्यस्यामेकविंशनौ विकल्पेन ॥ 31 ॥ प्रदेप्तव्याः. तया च सत्यत्र नंगाः पंच, तद्यथा-बादरसूक्ष्मान्यां प्रत्येकं पर्याप्तापर्याप्ता. ज्यामयशःकीर्त्या सह चत्वारः, बादरपर्याप्तयश कीर्तिन्निः सदकः, सूक्ष्मापर्याप्ताभ्यां सह यशःकीरुदयो न नवतीति तदाश्रिता विकल्पा न नवंति. शेषाणामपि हींश्यिआदीनामपातरालगतौ वर्नमानानामेवैकविंशतिरवगंतव्या. केवलं तां तां गति हश्यिआदित्वं च परिन्नाव्य गतिजात्यादिप्रकृतीनां व्यत्यासो विपर्यासः स्वयमेव करणीयः, स च तत्रैव करिष्यते ॥ 3 ॥ ॥ मूलम् ॥--सा प्राणुपुविहीणा । अपज्जएगिदितिरियमणुयाणं ॥ पने नवघायसरी. या र । हुमसदिया चवीसा ॥ 7 ॥ ॥ व्याख्या-सा प्रागुक्ता एकविंशतिरानुपूर्वीरहिता विंश- तिर्भवति, एषा पर्याप्तानामेडियहींशियादितिर्यङ्मनुष्याणां ध्रुवा, ततः प्रत्येकोपघातौदारिकशरीग्र्युमसंस्थानसहिता चतुर्विंशतिर्नवति, सा च शरीरस्थस्य नवति. अस्यां च चतुर्वि ॥ 316 / Page #239 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 1317 ॥ शतौ साधारणस्याप्युदयः संभवति ततस्तदपि प्रत्येकस्थाने विकल्पेन प्रक्षेप्तव्यं तथा च सत्यत्र जंगा दा, तद्यथा--- बादरपर्याप्तस्य प्रत्येकसाधारण यठाः कीर्त्ययशःकीर्त्तिपदैश्चत्वारः, अपर्याप्तबादरस्य प्रत्येक साधारणान्यामयशःकीय सह हौ, सूक्ष्मस्य पर्याप्तापर्याप्तप्रत्ये कसाधारणैरयशःकीर्त्त्या सह चत्वार इति dar3A तथा बादरवायुकायिकस्य वैक्रियं कुर्वत - दारिकस्थाने वैक्रियं वक्तव्यं ततश्च तस्यापि चतुर्विंशतिरुदये प्राप्यते, केवलमिह बादरपर्या प्रत्येकशः कीर्त्तिपदैरेक एव जंगः, तेजस्कायिकवायुकायिकयोर्यशःकीर्त्तिसाधारणयोरुदयो न जवति, ततस्तदाश्रिता विकल्पा न प्राप्यंते ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रक्षिप्ते पंचविंशतिः, सा च पर्याप्तकस्यैवेत्य पर्याप्त कमपसार्यते. अत्र गंगाः पटू, तद्यथाबादरस्य प्रत्येक साधारणयशः कीर्त्त्य यशःकीर्त्तिपदैश्चत्वारः, सूक्ष्मस्य प्रत्येक साधारणान्यामशः सह हौ, तथा बादरवायुकायिकस्य वैक्रियं कुर्वतः शरीरपर्याप्त्या पर्याप्तस्य प राघाते प्रक्षिप्ते पंचविंशतिः अत्र च प्राग्वदेक एव जंगः, सर्वसंख्यया पंचविंशतौ सप्त जं* गाः, ततः प्राणापानपर्यादया पर्याप्तस्योच्छूवासे प्रक्षिप्ते मूविंशतिः, अत्रापि जंगाः प्रागिव भाग 4 ॥1317 Page #240 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 131 ॥ . अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वास अनुदिते श्रातपोद्योतयोरन्यतरस्मिन्नुदिते - विंशतिर्भवति अत्रापि नंगाः षटू, तद्यथा - बादरस्योद्योतेन सहितस्य प्रत्येकसाधारणयशकीर्त्त्ययशःकीर्त्तिपदैश्चत्वारः, आतपसहितस्य च प्रत्येकयाः कीर्त्त्ययशःकीर्त्तिपदे, बादरवाकायिकस्य वैक्रियं कुर्वतः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते प्रागुक्ता पंचविंशतिः षडूविंशतिर्भवति तत्र च प्राग्वदेक एव जंगः तैजस्कायिक वायुकायिकयोरातपाद्योतयशःकीर्त्तीनामुदयाज्ञावात्तदाश्रिता विकल्पा न जवंति सर्वसंख्यया षड्विंशतौ त्रयोदशगाः तथा प्राणापानपर्याप्त्या पर्याप्तस्य नृच्छूवाससहितायां पविंशतौ, श्रातपोद्योतयोरन्यतरस्मिन्नुदिते सति सप्तविंशतिर्भवति अत्रजंगाः पटू, ये प्रागातपोद्योतान्यतरसहितायां - विंशतौ प्रतिपादिताः, सर्वसंख्यया एकैप्रियाणां गंगा द्विचत्वारिंशत् ॥ 79 ॥ यथोक्तान्येव पंचविंशत्यादीन्युदयस्थानानि सूत्रकृदाद - ॥ मूलम् ॥ - परघायसास प्रायव-जुत्ता पण बक्कसत्तवीसासा ॥ ( गाथाई) व्याख्या-सा च चतुर्विंशतिः पराघातेन सहिता पंचविंशतिर्भवति, सैव च पंचविंशतिरुच्छू नाग 28 | 1318 / Page #241 -------------------------------------------------------------------------- ________________ पंचसं टीका 131 / / वासेन सहिता षड्विंशतिः, सैव बभूविंशतिरातपेन सहिता सप्तविंशतिर्भवति, श्रातपग्रहणमुपलक्षणं, तेनोद्योतेन सहिता षडूविंशतिः सप्तविंशतिर्भवति, संप्रति हींडियाला मुदयस्यानान्युच्यते--- शियाणामुदयस्थानानि पटू, तद्यथा ---- एकविंशतिः, बडूविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत्, तत्र यैव प्राक् एर्केडियाला मेकविंशतिरुक्का, सैव कतिपय प्रकृतिव्यत्यासेन ईडियालामपि दृष्टव्या. सा चैवं तिर्यग्गतिस्तिर्यगानुपूर्वी, हडिय - जातिस्त्रनाम, बादरनाम, पर्याप्तापर्याप्तयोरेकतरं, दुर्जगमनादेयं, यमःकी यशःकी त्यों रेकतरा, तैजसकार्मणागुरुलघु स्थिरा स्थिरशुभाशुभवर्णरसगंधस्पर्श निर्माणानीति एषा चैकविंशतिरपांतरालगतौ प्राप्यते. अत्र नंगास्त्रयस्तद्यथा - अपर्याप्त कस्यायशःकी सदैकः, प तकस्य यशःकीयशः कीर्त्तित्र्यां सह द्वाविति ततः शरीरस्थस्य एषैव एकविंशतिरानुपूर्वीरहिता प्रत्येकोपघातौदा रिकशरीरखंड संस्थानसहिता चतुर्विंशतिर्भवति सा च प्रागेव प्रतिपादिता, ततः सैव सेवार्चसंहननौदा रिकांगोपांगसहिता षड्विंशतिः ॥ तथा चाद॥ मूलम् ॥ -- संघयणांगजुत्ता । चनवीसबवीलमणुतिरिए ॥ 80 ॥ ( गाथा I) व्या भाग 4 ॥ 131 ॥ Page #242 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 132 ॥ ख्या-- लैव प्रागुक्ता चतुर्विंशतिरन्यतमेन संहननेन श्रदारिकांगोपांगेन च युक्ता षडूविंशनिर्मनुष्याणां तिरवां च हींदियादीनां जवति. अस्यां च हींदियाणां षडूविंशतौ नंगास्त्रयः, ते च प्रागिव दृष्टव्याः ततः शरीरपर्याप्त्या पर्याप्तस्य पराघातविदायोगत्योः प्रक्षिप्तयोरष्टाविंशतिर्भवति ॥ 80 ॥ ॥ मूलम् ॥ - पराधायखगइ - जुत्ता अडवीसा ॥ व्याख्या - सैत्र षडूविंशतिः पराघातेन अन्यतरया च विहायोगत्या युक्ता तिर्यग्मनुष्याणां श्रष्टाविंशतिर्भवति. अस्यां च vIr3इयालामष्टाविंशती हौ जंगौ, तौ च यशः कीर्त्ययशःकीर्त्तित्र्यां दृष्टव्यौ ततः प्राणापानपर्यात्या पर्याप्तस्य च्वासे हिते एकोनत्रिंशत् ॥ तथा चाह ॥ मूलम् ॥ - गुलतीसासासेणं ॥ व्याख्या - अत्रापि तावेव हो जंगौ, अथवा शरीपर्याप्तत्या पर्याप्तस्य नच्छ्वासेऽनुदिते उद्योतनानि तूदिते एकोनत्रिंशत् श्रत्रापि प्रागिव हौ जंग, सर्वसंख्या एकोनत्रिंशति चत्वारो जंगाः ततो जात्रापर्याप्त्या पर्याप्तस्योच्छ्वाससदितायामेकोनत्रिंशति सुस्वरदुःस्वरयोरेकतरस्मिन् प्रक्षिप्ते त्रिंशभवति ॥ तथा चाद-- जाग ॥ 1320 ॥ Page #243 -------------------------------------------------------------------------- ________________ नाग्। पंचसं ॥मूल्म् ॥-तीसा सरेण ॥ व्याख्या-अत्र सुस्वरस्वरयशकीर्त्ययश कीर्तिपदै- K श्चत्वारो नंगाः, अश्रवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरे अनुदिते नद्योतनानि तूदिते त्रिंटीका शनवति. अत्र यश-कीर्तियां नंगौ, सर्वे त्रिंशति षट् नंगाः, ततो नाषापर्याप्त्या प्र्या॥13॥ प्तस्य स्वरसहितायां त्रिंशति नद्योतनाम्नि प्रक्षिप्ते एकत्रिंशन्नति. ॥ तथा चाह ॥ मूलम् ॥-suuuovtitirimnnuyshgtiisaa // 1 // व्याख्या-तिर्यक्षु सैव त्रिंशभात नद्योतसहिता एकत्रिंशत्रवति, मनुजे तु सतीर्था तीर्थकरसहिता एकत्रिंशत्. तत्र तिर्यक्. प्रायोग्यायामेकविंशति सुस्वरःस्वरयशःकीर्त्ययाःकीर्तिनिश्चत्वारो नंगाः, सर्वसंख्यया हींप्रियाणां क्षाविंशतिनंगाः, एवं त्रीशियाणां चतुरिंक्ष्यिआणां च प्रत्येकं षट् षट् नदयस्थानानि नावनीयानि. नवरं हीडियजातिस्थाने वीडियाणां वीडियजातिः, चतुरिंडियाणां चतुरिंडिय जातिरनिलपितव्या. प्रत्येकं च नंगा क्षाविंशतिविंशतिरितिसर्वसंख्यया विकलेंडियाणां नं- # गाः षट्षष्टिः. संप्रति प्राकृततिर्यपंचेंडियाणामुदयस्थानानि नाव्यते-प्राकृततिर्यपंचेंशि याणामुदयस्थानानि षट् , तद्यथा-एकविंशतिः, पस्विंशतिः, अष्टाविंशतिः, एकोनविंशत्, ॥ 13 ॥ Page #244 -------------------------------------------------------------------------- ________________ नाग 1 पंचविंशत, एकविंशत्. एतानि सर्वाएयपि सूत्रकृता 'तिरिमणुएनि ' वदता सामान्यत उक्ता- नि, तथापि शिष्याऽसम्मोहाथै विशेषतो नाव्यतेटीका का तिर्यग्गतिस्तिर्यगानुपूर्वी, पंचेंघियजातिः, वसनाम, बादरनाम, पर्याप्तापर्याप्तयोरेकत135शार, सुन्नग' गयोरेकतरं, आदेयानादेययोरेकतरं, यशाकीर्त्ययशःकीयो रेकतरा, तैजसका मणागुरुलघुस्थिरास्थिरशुनाशुननिर्माणवर्णादिचतुष्टयानीत्येकविंशतिः, एषा चापांतरालगतौ वर्तमानस्य तिर्यपंचेंशियस्य वेदितव्या. अत्र नंगा नव, तत्र पर्याप्तकनामोदये वर्नमानस्य सुजगनगाच्यामादेयानादेयान्यां यशःकीर्त्ययश कीनियां चाष्टौ नंगाः. अपर्याप्त. कनामोदयवर्तमानस्य तु पुर्तगानादेयायशकीर्तिनिरेकः, अपरे पुनराहुः-सुनगादेये युगपदयमायातो उगानादेये च, ततः पर्याप्तकस्य सुन्नगादेययुगलदुर्लगानादेययुगलान्यां य. शकीर्त्ययशकीर्तिच्यां चत्वारो नंगाः, अपर्याप्तकस्य त्वेक इति सर्वसंख्यया पंच. एवमु- तरत्रापि मतांतरेण नंगवैषम्यं स्वधिया परिनावनीय. ततः शरीरस्थस्यानुपूर्वीमपनीय औदारिकमौदारिकांगोपांग, षस्मां संस्थानानामेकतमत्संस्थानं, परमां संहननानामेकतमत्सहन ॥ 1322 ॥ Page #245 -------------------------------------------------------------------------- ________________ नमुपघातं प्रत्येकमिति षट्कं प्रक्षिप्यते, ततो जाता षडूविंशतिः, अत्र जंगानां दे शते एकोननवत्यधिके, तत्र पर्याप्तकस्य पनिः संस्थानैः षद्भिः संहननैः सुन्नगर्भगायामादेयानादेयाच्यां यशःकीर्त्त्ययशःकीर्त्तिभ्यां च दे शते जंगानामष्टाशीत्यधिके, अपर्याप्तकस्य हुण्रु॥1323॥ संस्थान सेवार्त्तदुर्जगानादेयायशः कीर्त्तिनिरेक इति तस्यामेव षड्विंशतौ शरीरपर्याप्त्या पर्यातस्य, पराघातप्रशस्ताप्रशस्त विहायोग त्यन्यतर विहायोगतौ च प्रक्षिप्तायामष्टाविंशतिः, तत्र प्राकू पर्याप्तानां दे शते जंगानामष्टाशीत्यधिके नक्ते, ते अत्र विहायोगतिहिकेन गुणिते अवगंतव्ये. तथा च सत्यत्र जंगानां पंचशतानि षट्सप्तत्यधिकानि जवंति ततः प्राणापानपर्याप्त्या पर्याप्तस्य च्वासे क्षिप्ते एकोनत्रिंशत् अत्रापि जंगाः प्रागिव पंचशतानि षटूसप्तत्यधिकानि. पंचसं टीका वा शरीरपर्याया पर्याप्तस्य उच्वासे अनुदित उद्योतनाम्नि तूदिते एकोनत्रिंशनवति अत्रापि जंगा: पंचशतानि षट्सप्तत्यधिकानि सर्वसंख्यया जंगानामेकोनत्रिंशति पिंचाशदधिकानि एकादशशतानि ततो भाषापर्याप्त्या पर्याप्तस्य सुस्वरःस्वरयोरप्यन्यतर भाग 4 ॥ 1323| Page #246 -------------------------------------------------------------------------- ________________ जाग । टाका 13श्या स्मिन् प्रक्षिप्ते त्रिंशन्नवति. अत्र यान्युच्छ्वासेन पंचशतानि षट्सप्तत्यधिकानि नक्तानि, ता- न्येव स्वरचिकेन गुण्यंते. ततो जातानि द्विपंचाशदधिकान्येकादशशतानि. अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरे अनुदिते नद्योतनाम्नि तूदिते त्रिंशन्नवति. अत्रापि नंगानां पंचशतानि षट्सप्तत्यधिकानि, सर्वसंख्यया त्रिंशति नंगानां सप्तदशशतान्यष्टाविंशत्यधिकानि. ततः स्वररहितायां त्रिंशति नद्योतनाम्नि प्रक्षिप्ते एकत्रिंशत्रवति, तत्र ये प्राक् स्वररहितायां त्रिंशति नंगा पिंचाशदधिकैकादशशतसंख्या उक्तास्त एवात्रापि दृस्स्त्त्व्याः॥ 1 ॥ सं. प्रति तिर्यकपंचेंक्ष्यिआणां वैक्रिय कुर्वतामुदयस्थानानि वक्तव्यानि, तत्र सामान्यतः समानसं. ख्यत्वात्तिरश्चां मनुष्याणां च यथायोगं वैक्रियाहारककारिणामुदयस्थानान्याह ॥ मूलम् ॥--तिरिन्द्य्वीसाई । संघयण विवजियान ते चेव ॥ नदया नरतिरियाणं । विनविगाहारगजईणं ॥ ॥ व्याख्या-य एव तिरश्चामुदयाः षड्विंशत्यष्टाविंशत्येकोन- त्रिंशत्रिंशदेकत्रिंशपा नक्तास्त एव संहननवर्जिता नत्तरवैक्रियशरीरिणां नरतिरश्चामाहारकशरीरिणां च यतीनां वेदितव्याः, अतिसंक्षिप्तमिदमुक्तमिति विशेषतो नाव्यते-तत्र म. 1324 ॥ Page #247 -------------------------------------------------------------------------- ________________ पंचसं0 नुष्याणां वैक्रियशरीरिणामाहारकशरीरिणां चाग्रे नावयिष्यते. संप्रति तिरश्चामुनरवैक्रिय नाग 4 1. कुर्वतामुदयस्थानानि पंच, तद्यथा-पंचविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिं-5 टीका शत्, विंशत्. तत्र वैक्रिय, वैक्रियांगोपांगं, समचतुरस्रं, नपघातं, प्रत्येकं, तिर्यग्गतिः, pNceN॥13॥ यिजातिः, वसबादरपर्याप्तनामानि, सुन्नगनगयोरेकतरं, प्रादेयानादेययोरेकतरं, यश-की ya'yazaHkIyo रेकतरा, तैजसकार्मणमगुरुलघुस्थिरास्थिरशुनाशुन्नवर्णादिचतुष्टयं निर्माणमिति पंचविंशतिः. अत्र सुन्नगौगाच्यामादेयानादेयान्यां यशाकीर्त्ययश कीनियां चाटौ नंगाः. ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते. प्रशस्तविहायोगतौ च क्षिप्तायां सप्तविंशतिः. अत्रापि प्रागिवाष्टो नंगाः. ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छ्वासनानि प्रक्षिप्ते अष्टाविंशतिनवति. अत्रापि प्रागिवाष्टौ नंगाः. अथवा शरीरपर्याप्त्या पर्याप्तस्य नुच्छ्वासे अनुदिते नद्योतनानि तूदिते अष्टाविंशतिः ॥ 1325 ॥ नवति. अत्रापि प्रागिवाष्टौ नंगाः. सर्वसंख्यया अष्टाविंशतौ नंगाः षोमश. ततो नाषापर्या. :प्त्या पर्याप्तस्य उच्छ्वाससहितायामष्टाविंशतौ सुस्वरे क्षिप्ते एकोनत्रिंशत्रवति. अत्रापि प्रा Page #248 -------------------------------------------------------------------------- ________________ टीका ॥ 13 ॥ गिवाष्टो नंगा. अथवा प्राणापानपर्याप्न्या पर्याप्तस्य स्वरे अनुदिते उद्योतनानि तूदिते एको- जाग । नत्रिंशन्नवति. अत्रापि प्रागिवाष्टौ नंगाः, सर्वसंख्यया एकोनविंशति नंगाः षोडश. ततः सु-15 स्वरसहितायामेकोनविंशति नद्योते क्षिप्ते त्रिंशन्नवति. अत्रापि प्रागिवाष्टौ नंगाः. सर्वसंख्या या वैक्रिय कुर्वतां तिरश्चां नंगाः षट्पंचाशत्. सर्वेषां तिर्यकपंचेंक्ष्यिआणां सर्वसंख्यया एको नपंचाशचतानि षिष्ट्यधिकानि नंगानामवसेयानि. संप्रति मनुष्याणामुदयस्थानानि वक्तव्यानि, तानि च सूत्रकृता तिर्यपंचेंशियोदयैः सहैव सामान्यत नक्तानि, ततो विशेषतो नाव्यते-तत्र सामान्यमनुष्याणामुदयस्थानानि पंच, तद्यथा__एकविंशतिः, षविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत, त्रिंशत्. तत्रैकविंशतिः षड्विंशतिरष्टाविंशतिश्च तिर्यपंचेंईयवदविशेषेण वेदितव्या. नवरं तिर्यग्गतितिर्यगानुपूर्योः स्थाने मनुष्यगतिमनुष्यानुपूव्यौ~ वेदितव्ये. एकोनविंशत्रिंशदपि तथैव वक्तव्या. केवलमुद्योतरहिता ॥ 1326 ॥ वैक्रियसयतान् मुक्त्वा शेषमनुष्याणामुद्योतोदयानावात्. तत एकोनविंशति नंगानां पंचश. तानि षट्सप्तत्यधिकानि, त्रिंशत्येकादशशतानि पिंचागदधिकानि वेदितव्यानि. सर्वसंख्य. Page #249 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं या प्राकृतमनुष्याणां षड्विंशतिशतानि हिकाधिकानि नंगानां नवंति. वैक्रियमनुष्याणामु- दयस्थानानि पंच, तद्यथा-पंचविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, विंशत्.. तत्र मनुष्यगतिः, पंचेंश्यिजातिः, वैक्रिय, वैक्रियांगोपांगं, समचतुरस्रसंस्थानं, नपघा. ॥132shaatN, त्रसनाम, बादरनाम, पर्याप्तकनाम, प्रत्येकनाम, सुन्नगदुर्लगयोरेकतरं, आदेयानादेययो रेकतरं, यशकीर्त्ययशःकीओरेकतरा, तैजसकार्मणे वर्णादिचतुष्टयमगुरुलघु, स्थिरास्थिरे, शुनाशुने, निर्माणमिति पंचविंशतिः, अत्र सुन्नगदुगाच्यामादेयानादेयाच्यां यशःकीर्त्ययशःकीर्तिन्यां चाष्टौ नंगाः. देशविरतानां सर्वविरतानां च वैक्रिय कुर्वतां सर्वप्रशस्त एव नं- गो वेदितव्यः. ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां सप्तविंशतिः. अत्रापि त एवाष्टो नंगाः. ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते अटाविंशतिः, अत्रापि प्रागिवाष्टो नंगाः, अथवा संयतानामुत्तरवैक्रियं कुर्वतां शरीरपर्याप्त्या पर्याप्तानामुच्चूवासेऽनुदिते उद्योतनाम्नि तूदिते अष्टाविंशतिः, अत्रैक एव नंगः, संयतानां - गानादेयायशःकीटुंदयानावात्. सर्व संख्यया अष्टाविंशतौ नंगा नव. ततो नाषापर्या ॥ 1327 Page #250 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 132 ॥ या पर्याप्तस्योच्छ्वाससहितायामष्टाविंशतौ सुस्वरे क्षिप्ते एकोनत्रिंशत् अत्रापि प्रागिवाटौ नंगाः, अथवा संपतानां स्वरे अनुदिते नद्योतनाम्नि तूदिते एकोनत्रिंशन्नवति अत्रापि प्रागिवैक एव जंगः, सर्वसंख्यया एकोनविंशति जंगा नव, सुस्वरसहितायां एकोनविंशति संयतानामुद्योतनाम्नि प्रक्षिप्ते त्रिंशन्नवति. अत्रापि प्रागिवैक एव जंगः सर्वसंख्यया वैक्रियमनुष्याणां जंगाः पंचविंशत् श्राहारकसंयतानामुदयस्थानानि पंच, तद्यथा - पंचविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत् त्रिंशत् अत्राहारकमाहारकांगोपांगं, समचतुरस्रसंस्थानं, उपघातं, प्रत्येकमिति पंचप्रकृतयो मनुष्यगतिप्रायोग्यायां प्रागुक्तायामेकविंशतौ प्रक्षिप्यं ते मनुष्यानुपूर्वी वापनीयते ततो जाता पंचविंशतिः, केवलमिह पदानि सर्वाण्यपि प्रशस्तान्येव नवंति. आहारकसंयतानां दुर्भगानादेयायशः कीर्त्त्यदयाभावात् तत एक एवात्र जंगः, ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्त विहायोगतौ च प्रक्षिप्तायां सप्तविंशतिः अत्राप्येक एव जंगः, ततः प्राणापानपर्याप्त्या पर्याप्तस्य नच्छूवासे क्षिप्ते अष्टाविंशतिर्भवति अत्रायष्क एव जंगः, भाग 4 ॥ 1328 Page #251 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1132 ॥ वा शरीरपर्याप्त्या पर्याप्तस्य उच्छ्वासे अनुदिते उद्योतनानि तूदिते अष्टाविंशतिः, अत्राप्येक एव जंगः, सर्वसंख्यया अष्टाविंशतौ हौ गौ ततो ज्ञाषापर्याप्त्या पर्याप्तस्य नच्वाससहितायामष्टाविंशतौ सुस्वरे क्षिप्ते एकोनत्रिंशत् अत्राप्येक एव जंगः, अथवा प्रालापानपर्याप्यायर्याप्तस्य स्वरे अनुदिते नद्योतनाम्नि तूदिते एकोनत्रिंशत् अत्राप्येक एव जंगः, सर्व संख्यया एकोनविंशति हौ जंगौ, ततो जाषापर्याप्त्या पर्याप्तस्य स्वरसहितायामेकोनत्रिंशति नद्योते प्रक्षिप्ते त्रिंशन्नवंति अत्राप्येक एव जंगः सर्वसंख्यया आहारकशरीरिणां सप्त जगाः, तदेवमुक्तानि मनुष्याणामुदयस्थानानि ॥ 81 ॥ संप्रति देवानामाह ॥ मूलम् ॥ - देवाणं सवेवि हु । त एव विगलोदया श्रसंघयणा ॥ ( गाथाई) व्याख्या- य एव विकलेंदियाणामुदया एकविंशत्याद्याः षट् प्रागनिहितास्त एव संदननवर्जि ताः सर्वेऽपि देवानां जवंति केवलं देवगतिमधिकृत्य प्रकृतिव्यत्यासः स्वयं परिभावनीयः. तत्र प्रकृतिव्यत्यासेनैकविंशतिरियं - देवगतिदेवानुपूर्यौ, पंचेंशियजातिः, तूलनाम, बादरनाम, पर्याप्तकनाम, सुन्नगर्भगयोरेकतरं, आदेयानादेय येओरेकतरं यशःकी यशःकी त्योंरेक 197 " - भाग 4 ॥ 132 ॥ Page #252 -------------------------------------------------------------------------- ________________ जाग 5 पंच टीका 133 ॥ तरा, तैजसकार्मणमगुरुलघु, स्थिरास्थिरे, शुनाशुन्ने, वर्णादिचतुष्टयं, निर्माण मित्येकविंश- तिः, अत्र सुनगनगादेयानादेयायशःकीर्त्ययश-कीर्तिपदैरष्टौ नंगाः. दुर्नगानादेयायशःकीनामुदयः पिशाचादीनामवगंतव्यः, ततः शरीरस्थस्य वैक्रियं वैक्रियांगोपांगं नपघातं प्रत्येकं समचतुरस्रसंस्थानमिति पंच प्रकृतयः प्रक्षिप्यते. देवानुपूर्वी चापनीयते, ततो नवति पंचविंशतिः, अत्रापि त एवाष्टौ नं. गाः. ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां सप्तविंशतिः, अत्रापि तएवाष्टौ नंगाः, देवानामप्रास्तविहायोगतेरुदयानावात्तदाश्रिता विकल्पा न नवंति. ततः प्राणापानपर्याप्त्या पर्याप्तस्योब्बासे किप्ते अष्टाविंशतिः, अत्रापि त एवाष्टौ नंगा. अग्रवा शरीरपर्याप्त्या पर्याप्तस्य नच्च्नासेऽनुदिते नद्योतनाम्नि तूदिते अष्टाविंशतिः. अत्रापि प्रागिवाष्टौ नंगाः. सर्वसंख्यया अष्टाविंशतौ नंगाः षोमश. ततो नाषापर्याप्त्या पर्याप्तस्य सुस्वरे दिप्ते एकोनविंशत्रवति, अत्राप्यष्टौ नंगाः, दु:स्वरोदयो देवानां न नवतीति तदाश्रिता विकल्पा न नवंति. अथवा प्राणापानपर्याप्त्या pa * ॥ 133 ॥ Sy Page #253 -------------------------------------------------------------------------- ________________ पंचसं टीका । 1331 ॥ तस्य स्वरे अनुदिते द्योतनाम्नि तूदिते एकोनत्रिंशत् उत्तरवक्रियं कुर्वत नद्योतोदयोलच्यते, अत्रापि त एवाष्टौ नंगाः सर्व संख्यया एकोनविंशति जंगाः षोडश ततो जाषापर्यात्या पर्याप्तस्य सुस्वरसहितायामेकोनविंशति नद्योते प्रक्षिप्ते त्रिंशभवति अत्रापि त एवाष्टौ जंगाः, सर्वसंख्यया देवानां चतुःषष्टिगाः, तदेवमुक्तानि देवानामुदयस्थानानि ॥ 81 ॥ संप्रति नैरयिकाणामाद ॥ मूलम् ॥ - संघयणुकोयविव-क्रिया न ते नारएसु पुलो ॥ 82 ॥ ( गाथा I ) व्याख्यात एव विकर्लेडियालामुदया एकविंशत्याद्याः संहननोद्योताभ्यां वर्जिताः पुनर्नारकेषु नारकाणां जवंति. केवलमिहापि नरकगत्यनुसारेण प्रकृतिव्यत्यासः करणीयः तत्रैकविशतिरियं -- नरकगतिर्नरकानुपूर्वी, पंचेंदियजातिः, वसनाम, बादरनाम, पर्याप्तकनाम, 5. गनाम, अनादेयनाम, अयशः कीर्त्तिः, वर्णादिचतुष्टयं अगुरुलघु, स्थिरास्थिरे, शुभाशुने, तैजसकार्मणे, निर्माणमिति, सर्वाण्यपि पदान्यप्रशस्तान्येवेति एक एव जंगः, ततः शरीरस्थस्य वैक्रियं, वैक्रि नाग 4 ॥ 1331 Page #254 -------------------------------------------------------------------------- ________________ पंच saM0 टीका ॥ 233 ॥ यांगोपांगं, हुंरुसंस्थानं, नृपघातं, प्रत्येकमिति पंच प्रकृतयः प्रक्षिप्यते नरकानुपूर्वी चापनीयते, ततः पंचविंशतिर्भवति अत्राप्येक एव जंगः, ततः शरीरपर्याप्तिपर्याप्तस्य पराघाताप्रशतविहायोगत्योः प्रक्षिप्तयोः सप्तविंशतिः अत्राप्येक एव जंगः, ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते अष्टाविंशतिः, अत्राप्येक एव जंगः ततो भाषापर्याप्त्या पर्याप्तस्य दुःस्वरे क्षिप्ते एकोनत्रिंशत् अत्राप्येक एव जंगः, सर्वसंख्यया नैरयिकाणां पंच गंगाः, संप्रति केवलिनामुदयस्थानि वक्तव्यानि तानि च दश, तद्यथा - अष्टौ, नव, विंशतिः, एकविंशतिः, प्रमूविंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशदिति ॥ ॥ 82 ॥ तत्र प्रथमतो अष्टौ नव च प्रतिपादयति ॥ मूलम् ॥ - सबादरपज्जत । सुनगापकपलिंदिमणुयगई ॥ जसकीची तिठयर । अजो गिजि गनव ॥ 83 ॥ व्याख्या -- सबादरपर्याप्तानि, सुन्नगमादेयं, पंचेंयिजातिः, मनुष्यगतिः, यशः कीर्त्तिः इत्येता अष्टौ प्रकृतयः सामान्यायोगिकेवलिनो युगपडुदयपायांति, अत्रैको जंगः यस्तु तीर्थकरोऽयोगिकेवली, तस्य तीर्थकरनामाप्युदयमायातीति ता भाग 4 ॥ 1332 ॥ Page #255 -------------------------------------------------------------------------- ________________ पंच नाग 4 टीका 133 ॥ एवाष्टौ प्रकृतयस्तीर्थकरसहिता नव. अत्राप्येक एव नंगः ॥ 3 ॥ विंशत्येकविंशत्युदयप्रति- पादनार्थमाद ॥ मूलम् ॥--निच्चोद्य्प्गी-जुया चरिमुदया केवलिसमुग्घाए ॥ (गाथाई) व्याख्या-यौ घरमोदयावनंतरोक्तावष्टकनवकरूपौ तौ नित्योदयानिध्रुवोदयानिस्तैजसकार्मणवर्णादिचतुष्टयस्थिरास्थिरशुनाशुनागुरुलघुनिर्माणरूपानि दशनिः प्रकृतिनियुक्तौ यथाक्रमं आवन्यावुदयौ नवतः, तद्यथा-विंशतिश्च, तथाहि-ता एव प्रागुक्ता अष्टौ ध्रुवोदयानिदशन्निः प्रकृतिनियुक्ता विंशतिः, ता एव नव धादशन्निधुंवोदयप्रतिनियुक्ता एकविंशतिः. अत्र च प्रत्येकमेकैको नंगः, एतौ च धावप्युदयौ यथासंख्यमतीर्थकरतीर्थकरकेवलिनोः समुद्रातगतयोः कार्मणकाययोगे वर्तमानयोरवगंतव्यौ. ॥ संप्रति वक्ष्यमाणोदयन्नंगमूचनार्थ सामान्यकेवलिनां यावत्संनविसंस्थानस्वरप्रतिपादनार्थमाह ॥मूल्म् ॥-स्ण्ग्न्नेसु सवेसु । होति उसरावि केवलियो ॥ 4 ॥ (गाथाई ) व्याख्या-इह केवल्युदयस्थानचिंताधिकारे वर्तमाने नूयोऽपि केवलिग्रहणं तत् सामान्यकेव Page #256 -------------------------------------------------------------------------- ________________ पंच सं टीका 1334 ॥ ' लिप्रतिपत्त्य ततोऽयमर्थः - सामान्य केवलिनः सर्वेष्वपि समचतुरस्रादिषु संस्थानेषु नवंति, तथा दुःस्वराः, अपिशब्दात्सुस्वराश्व, तीर्थकृतां तु केवलिनां समचतुरस्रमेवैकं संस्थानं, स्वरोऽपि सुस्वर एवैकः ॥ 4 ॥ संप्रति पविंशतिसप्तविंशत्युदयप्रतिपादनार्थमाह ॥ मूलम् ॥ - पत्ते नवघानराल । डुवयसंवाणपढमसंघयणा ॥ बूढे बसत्तवीसा । पुव्वुत्तासेसया नदया ॥ 85 ॥ व्याख्या - पूर्वोक्तायामेव विंशतौ प्रत्येकमुपघात मौदारिकदिकं, पसां संस्थानानामेकतमत्संस्थानं, प्रथमं वज्रजनाराचसंज्ञं संहननमित्येतासु षट्सु प्रकृतिषु प्रक्षिप्तासु षडूविंशतिर्भवति अत्र च षडूमिः संस्थानैः षङ्गाः तथा पूर्वोक्तायामेवविंशतौ तीर्थकरनामसहितायां प्रत्येकादिषु षट्सु प्रकृतिषु प्रक्षिप्तासु सप्तविंशतिर्भवति अत्र प्रथममेवैकं संस्थानमित्येक एव जंगः एते च षड्विंशतिसप्तविंशती यथासंख्यं तीर्थकरातीर्थकरयोरौदारिककाययोगे वर्त्तमानयोर्वेदितव्ये शेषाश्चाष्टाविंशत्यादय नदयाः पूर्वोक्ता एव ' परघायखगइजुत्ता प्रमवीसेत्यादि ' ग्रंयोक्ता एव दृष्टव्याः, तद्यथा--सैव षमूविंशतिः पराघातान्यतरविहायोगतियुक्ता श्रष्टाविंशतिर्भवति अत्र पनि संस्थानैः प्रशस्ता नाग 4 ॥ 1334 ॥ Page #257 -------------------------------------------------------------------------- ________________ पंचसं टीका । 1335 ॥ प्रशस्तविहायोगतिच्यां च हादश नंगाः. सैवाष्टाविंशतिस्तीर्थकरयुक्ता एकोनविंशत्. अत्र नाग 4 प्रशस्त एवैको नंगः, तीर्थकरस्याशुनसंस्थानाप्रशस्तविहायोगत्युदयानावात्. ___अथवा सैवाष्टाविंशतिरुच्छ्वासेन युक्ता एकोनत्रिंशत्रवति. अत्र प्रागिव भादश नंगाः, सैवाष्टाविंशतिरुच्छ्वासस्वराज्यां युक्ता विंशवति. अत्र षड्निः संस्थानः प्रशस्ताप्रशस्तविहायोगतियां सुस्वरःस्वराभ्यां च नंगाश्चतुर्विंशतिः, अथवा प्रागुक्ता तीर्थकरनामसहिता एकोनत्रिंशपुच्छ्वासयुक्ता त्रिंशत्. अत्र तीर्थकरनाम विद्यते इत्येक एव प्रशस्तो नंगः, सैवानंतरोक्ता स्वरोच्छ्वाससहिता त्रिंशत्. तीर्थकरनामप्रकेपे एकत्रिंशनवति. अत्राप्येक एव नं. गः, तीर्थकरस्य प्रथमसंस्थानसुस्वरप्रशस्तविहायोगतीनामेवोदयनावात्. सर्वसंख्यया सामान्यतीर्थकरसयोग्ययोगिकेवलिप्नंगा षिष्टिः, किंतु ये सामान्यकेवलिनो नंगाः पविंशतौर षट् , अष्टाविंशतौ हादश, एकोनत्रिंशति हादश, विंशति चतुर्विंशतिः, सर्वसंख्यया चतुः 1335 ॥ पंचाशत्, ते सामान्यमनुष्योदयस्थानेष्वपि संनवंतीति न पृथग्गण्यंते. ततः शेषा एवाष्टावुदयत्नंगाः केवलिनां परमार्थतो दृष्टव्याः. तेषां सामान्यमनुष्योदयस्थानेष्वप्राप्यमाणत्वात्. Page #258 -------------------------------------------------------------------------- ________________ पंचसं टीका । / 1336 ॥ ॥ 85 // संप्रत्येतानेव केवलिनामुदयान् यस्यारावस्थायां संभवति तस्यामाद ॥ मूलम् ॥ - तगरे इगत्तीसा । तीसा सामन्नकेवली तु ॥ खीलसरेगुएआतीसा । खीणुस्तासम्म वीसा ॥ 6 ॥ व्याख्या - इद तीर्थकर केवलिन औदारिककाययोगे वर्त्तमानस्यैकत्रिंशन्नवति, सैव वाग्योगे निरुद्धे त्रिंशत्, नच्छ्वासेऽपि च निरुदे एकोनत्रिंशत्, अथवा सामान्य केवलिनामौदारिककाययोगे वर्त्तमानानां त्रिंशत् तथा चाह--' तीसा सामन केवली ' सैव त्रिंशत् स्वरे हीरो वाग्योगे निरुद्धे एकोनत्रिंशन्नवति, सैव चैकोनत्रिंशतू च्वासेऽपि निरुदे अष्टाविंशतिः सर्वोदयस्थानजंगसंख्या सप्तसप्ततिशतान्ये कनवत्यधिकानि तथाहि -- एकेंदियालां द्विचत्वारिंशत्, विकलेंर्3इयाणां षट्षष्टिः, तिर्यक्पंचेंडियालामेकोन पंचाशत् शतानि षमधिकानि. वैक्रियतिर्यकूपंचेंदियाणां षट्पंचाशत्, सामान्यमनुष्याणां षड्विंशतिशतानि व्यधिकानि केवलिनामष्टौ वैक्रियमनुष्याणां पंचत्रिंशत्. प्रा. हारकसंयतानां सप्त, देवानां चतुःषष्टिः, नारकाणां पंच.. ततः सर्वोदयस्थानेषु सर्वसंख्यया नंगाः सप्तसप्ततिशतान्येकनवत्यधिकानि भवंति ॥ 86 ॥ संप्रति नामकर्मण एव प्रकृतीनां भाग 4 ॥ 1336 Page #259 -------------------------------------------------------------------------- ________________ पंचसं जाग 4 टीका 1337 ॥ यत्र गुणस्थानके यासामुदयमधिकृत्य व्यववेदो नवति तत्राह ॥ मूलम् ॥-saahaarnnss milche / suhuma apaUttAyavANudana // सासायणंमि थावर-एगिदियविगलजातीणं ॥ 7 ॥ व्याख्या-इह मिथ्यादृष्टिगुणस्थानके नानाजीवापेक्षया तीर्थकराहारककिर्जितानां शेषाणां सर्वासामपि नामकर्मप्रकृतीनां चतुःषष्टिसंख्यानामुदयः संन्नति. तत्र साधारणस्य सूक्ष्मापर्याप्तातपानां च मिथ्यादृष्टावुदयो व्यवविद्यते. व्यववेदो नाम तत्र नाव नत्तरत्राऽनावः, तेनायमर्थः-नुत्तरत्र साधारणादीनामुदयो न नवतीति. तथा सासादने स्थावरैकेश्यिविकलेंश्यिजातीमामुदयव्यवच्छेदः, इह पूर्वोक्तानां साधारणादीनामुदयासंन्नवात, शेषाणां षष्टिसंख्यानां प्रकृतीनामुदयो वेदितव्यः. सम्यग्मिथ्याष्टौ च स्थावरादीनामपि पंचानां प्रकृतीनामुदयो न नवति, सासादने व्यवच्छेदात. अपि च सम्यग्मिण्यादृष्टिः कालं न करोति 'न सम्ममिलो कुण कालं ' इति वचनातू. कालकर- पानावे चानुपूर्वीणामप्युदयस्तस्य नोपपद्यते. तेन सम्यग्मिथ्यादृष्टावेकपंचाशत्प्रकृतीनामु. दयः ॥ 77 ॥ संप्रत्यविरतसम्यग्दृष्टौ यासां प्रकृतीनामुदयव्यवच्छेदस्ता आह 133 ॥ 198 Page #260 -------------------------------------------------------------------------- ________________ पंचसं टीका 1338 ॥ मूलम् -- सम्मे विधिकस्स । दुनगलाए अजसपुची ॥ विरयाविरए नदन । तिरिगयनकोव पुन्नाणं ॥ 8 ॥ व्याख्या - इदाविरतसम्यग्दृष्टिरपांतरालगतावपि प्राप्यते, ततस्तस्य चतसृणामपि श्रनुपूर्वीणामुदयः संभवति, ततोऽविरतसम्यग्दृष्टौ पंचपंचाशत्प्रकृतीनामुदयः, वैक्रियश्ट्रकस्य देवगतिदेवानुपूर्वीनरकगतिनरकानुपूर्वी वैक्रियवैक्रियांगोपांगस्य दुर्जगानादेयायशःकीर्त्तितिर्यग्मनुष्यानुपूर्वीणां च सर्वसंख्यया एकादशप्रकृतीनामुदयव्यवच्छेदः, तत्रोदय जवति, विरताविरतादौ न भवतीत्यर्थः वैक्रियवैक्रियांगोपांग निषेधस्त्वत्राचार्येण कर्मस्तवानिप्रायेण कृतो वेदितव्यः, न स्वमतेन, स्वयं देशविरतप्रमत्ताप्रमत्तेषु तदुदयाच्युपगमात्. स्वकृतमूश्2अटीकायां तथानंगज्जावनाकरणात् अत्र च वैक्रियषट्काद्युदयव्यवच्छेदे विरताविरते चतुश्चत्वारिंशत्प्रकृतीनामुदयः तथा चाह - ' विरयाविरयेत्यादि ' विरतावर देशविर तिर्यग्गत्युद्यत पूर्वीणां चतुश्चत्वारिंशत्प्रकृतीनामुदयः किमुक्तं जवति ? देशविर तिर्यग्गत्युद्योतनाम्नी नदयमधिकृत्य व्यवद्विद्येते ॥ 88 ॥ ॥ मूलम् ॥ - विरयापमत्तसु । अंततिसंघयलपुचगाणुदन ॥ अपुचकरणमाइसु । 5 भाग 4 ॥ 1338 ॥ Page #261 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 133 ॥ इयतश्याण खीणानं ॥ 8 ॥ व्याख्या - विरते प्रमत्तसंयतरूपेऽप्रमत्तसंयते च तिर्यग्गत्युद्योतयोर्देश विरते व्यवच्छेदात् शेषाणामतिमत्रिसंहननपूर्वाणामर्द्धनाराचकीलिका सेवार्त्तसंदनपूर्वाणां चित्वारिंशत्प्रकृतीनामुदयः, आहारकहिकस्य चोदयो दृष्टव्यः. अत्रापि 'अंततिसंहनन पुचगाणुदन ' इति वदता अंतिमानां त्रयाणां संहननानामिहोदयव्यवच्छेद आदितो दृष्टव्यः श्राहारकदिकमपि श्रेणावुदयतो नावाप्यते इति तस्याप्यत्रोदयव्यवच्छेदः, तेनापूर्वकरादिषूप शांत मोह पर्यवसानेष्वे कोनचत्वारिंशत्प्रकृतीनामुदयोऽवगंतव्यः तथा पूर्वकरणादिषु की मोहादर्वा नृपशांत मोहपर्यवसानेष्वित्यर्थः, द्वितीयतृतीयसंदननयोः रुपननाराचनाराचसंज्ञयोरुदयो नवति, परतो न भवतीत्यर्थः तेन कीलकपाये सयोगिकेवलिनि च शेपाणां सप्तत्रिंशत्प्रकृतीनामेवोदयो जवति, क्वचित्सयोगिकेवलिनि तीर्थकरनाम्नोऽपि ॥ ॥ मूलम् ॥ - नामधुवोदयसूसर । खगइ नरालदुवयपत्तेयं ॥ नयघायतिसं गला । नसमजो गिम्मि पुव्वुत्ता ॥ 50 ॥ व्याख्या - नामधुवोदयाः स्थिरास्थिरशुनाशुनतैजसकादिचतुष्टया गुरुलघु निर्माणरूपा द्वादश प्रकृतयः सुस्वरखगत्यौदारिकत्रयं सुस्वरदुःस्वरम नाग 4 ॥ 1338 Page #262 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥134न्ना शस्त विहाय गत्यौदारिकांगोपांगरूपं प्रत्येकं नृपघातत्रिकं नृपघातपराघातोच्छूवासरूपं, संस्थानानि सर्वाणि वज्रज्ञनाराचमित्येता एकोनत्रिंशत्प्रकृतयः सयोगिकेवलिन्युदयमधिकृत्य प्राव्यंते. परतोऽयोगिकेवलिनि गुणस्थान के न जवंतीत्यर्थः अयोगिकेवलिनि पुनः पूर्वोक्तास्त्र - बादरपर्याप्त सुनगादेयपंचेंश्यिजातिमनुजगतियशःकीर्त्तिरुपा अष्टौ प्रकृतय नदयमधिकृत्य वेदितव्याः, कस्यापि तीर्थकरनाम च तदेवमुदयमधिकृत्य नामप्रकृतयो यत्र गुणस्थानके या व्यवन्विद्यंते, तास्तत्रोक्ताः, तदनिधानाच्चाभिहितः सप्रपंचमुदयः ॥ 90 ॥ संप्रति सत्तास्थानप्ररूपणार्थमाह ॥ मूलम् ॥ - पिं तिगरुणे । श्राहारूणे तदोजयविदू ॥ पढमचनक्कं तस्स न । तेरसमखए नवे बीयं ॥ 51 ॥ सुरदुगवेन विगई । दुगे य नवट्टिए चन्वान ॥ मणुयदुगे य नव । हा नवे संतयं एकं ॥ ए ॥ व्याख्या- - सर्वनामप्रकृतिसमुदायः पिंडः, स च त्रिनवतिप्रमाण इदाधिक्रियते, तथा विवक्षणात् स प्रथमं सत्तास्थानं तस्मिन् पिंडे तीर्थकरामाने द्वितीयं सत्तास्थानं तच्च द्विनवतिप्रकृतिप्रमाणं तथा तस्मिन्नेव पिंडे आहाराने प्रा नाग छ ॥ 1340 Page #263 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 1341 ॥ , दारकशरीरादार कांगोपांगादारकबंधनादारसंघातरूपादारकचतुष्टयदीने तृतीयं सत्तास्थानं ज. वति, तच्चैकोननवतिप्रकृतिप्रमाणं तथा तस्मिन्नेव पिंडे उज्जयविदीने तीर्थकरादारकचतुष्टयरूपोजयविदीने चतुर्थी सत्तास्थानं नवति, तच्चाष्टाशीतिप्रकृतिप्रमाणं. इदं प्रथमं सत्तास्थानचतुष्कं ' तस्सन इत्यादि ' अत्र पंचम्यर्थे षष्टी ततोऽयमर्थः तस्मात्प्रथमचतुष्कात्प्रकृतित्रयोदशके कयमुपगते क्रमेण द्वितीयं सत्तास्थानचतुष्कं भवति, तद्यथा - प्रथममशीतिः, द्वितीयमेकोनाशीतिः, तृतीयं षट्सप्ततिः, चतुर्थी पंचसप्ततिरिति तथा प्रथमचतुष्कसत्काच्चतुर्थात्सत्तास्थानादटाशीतिप्रमाणात्सुरक्षिके देवगतिदेवानुपूर्वी रूपे नछलिते षकशीतिः, एषा च प्रथमध्रुवसं सत्तास्थानं. तथा तस्मादेव चतुर्थादशी तिरूपात्सत्तास्थाना वैक्रिय चतुष्टय देवहिकनरकहिकेषूलितेषु प्रशीतिप्रकृतिप्रमाणं द्वीतीयमध्रुवसं सत्तास्थानं ततो मनुष्य दिके छलितेऽष्टसप्ततिप्रकृतिप्रमाणं तृतीयमध्रुवसंज्ञं. एतानि च त्रीण्यपि सत्तास्थानानि चिरंतन ग्रंथेष्वध्रुवसंज्ञानि व्यवहियं ते तथा नवनव प्रकृत्यात्मकं सत्तास्थानं, अष्टौ प्रष्टप्रकृत्यात्मकं सत्तास्थानं, सर्वसंख्यया द्वादश सत्तास्था जाग ॥ 1341 Page #264 -------------------------------------------------------------------------- ________________ पंच सं टीका ॥ 134 ॥ नानि ननु सर्वसंख्यया त्रयोदश सत्तास्थानानि प्राप्नुवंति तथाहि - प्रथमं चतुष्कं द्वितीयं चतुष्कं ततो ध्रुवसंज्ञत्रिकं नव अष्टौ न चेति तत्कथमुच्यते - ' दुहेत्यादि श्रशीतिप्र कृतिप्रमाणं सत्तास्थानं यद्यपि द्विधा विप्रकारं, तथापि तुल्य संख्यत्वात्तदेकमेव जवति, एकमेव विवक्ष्यते इत्यर्थः, तदेवं द्वादशापि सत्तास्थानानि सप्ततिकानिप्रायेण त्रिनवतिप्रनृतीव्याख्यातानि कर्मप्रकृत्याद्यभिप्रायेण त्वनेनैव प्रकारेण ध्युत्तरशतप्रभृतीनि वेदितव्यानि तद्यथा - च्युत्तरशतप्रकृतिसमुदायः पिंडः, स प्रथमं सत्तास्थानं, तस्मिन् पिने तीर्थकरनामोने द्वितीयं सत्तास्थानं, तद् घ्युत्तरशतप्रमाणं, तस्मिन्नेव पिंके आहाराने आहारकसप्तको ने तृतीयं सत्तास्थानं पवतिः तथा तस्मिन्नेव पिंके तीर्थकराहारक सप्तकरूपोजयोने चतुर्थ सत्तास्थानं पंचनवतिः, इदं प्रथमं सत्तास्थानचतुष्कं एतस्मादेव प्रथमसत्तास्थानचतुष्कात्मकृतित्रयोदशके कयमुपगते क्रमेण द्वितीयं सत्तास्थानचतुष्कं भवति तद्यथा प्रथमं नवतिः, द्वितीयमेकोननवतिः, तृतीयं त्र्यशीतिः, चतुर्थ घ्यशीतिः, इदं द्विती. यं सत्तास्थानचतुष्कं. प्रथमसत्तास्थानचतुष्कसत्काञ्चतुर्थात्सत्तास्थानात्पंचनवतिरूपात्सुरद्वि नाग 8 ॥ 1342 Page #265 -------------------------------------------------------------------------- ________________ पंचसं टीका 1343 ॥ के उच्चलिते त्रिनवतिः, तस्मादेव चतुर्थात्सत्तास्थानात्पचन व तिरूपात्सुरक्षिक वैक्रिय सप्तकनरकेइषूलितेषु चतुरशीतिः, ततोऽपि मनुष्यधिके नैलिते इयशीतिः, एतानि त्रीण्यपि ध्रुवसंज्ञानि सत्तास्थानानि, तथा नव प्रकृतयः, अष्टौ च, सर्वसंख्यया द्वादश. अत्र यशत्याख्यं सत्तास्थानं द्विधा प्राप्यते. एकं रूपकश्रेण्यामेकं संसारिणां च, तथापि तदेकमेव विवक्ष्यते तुख्यसंख्यत्वात् इद द्वितीयं सत्तास्थानचतुष्कं प्रकृतित्रयोदशकरुयान्नवति. [1] ॥ 2 ॥ प्रतस्तदेव प्रकृतित्रयोदशकं निरूपयति ॥ मूलम् ॥ - श्रावरतिरिगइदोदो । आयावेगें दिविगलसादारं ॥ निरयदुगुकोवाशिय । दसाइमेनतिरिजग्गा ॥ 93 ॥ व्याख्या - स्थावर हिकं स्थावरसूक्ष्मरूपं, तिर्यगूहिकं तिर्यगतितिर्यगानुपूर्वी रूपं प्रातपमे कोंईयजातीइत्रचतुरिंडियजातयः, साधारणं, नरकदिकं, नरकगतिनरकानुपूर्वी रूपमुद्योतं चेति त्रयोदश ग्रासां च त्रयोदशानां प्रकृतीनां मध्ये श्रादिमा दश प्रकृतयः साधारणपर्यंता नदयमुदीरणां चाधिकृत्यैकांतेन तिरश्वामेव योग्याः नदमुदीरणां चाधिकृत्येति कुतो लभ्यत इति चेडुच्यते -- चशब्दस्यानेकार्थत्वात् युक्तितश्व त नाग 4 ॥ 1343 ॥ Page #266 -------------------------------------------------------------------------- ________________ पंच saM0 टीका ॥ 1344 / / श्राहि -- बंधसत्ते अधिकृत्यान्येषामपि ताः प्रकृतयोऽयोग्या जवंति नत्वेकांतेन तिरश्वामेव. तत दयोदर अधिकृत्येति व्याख्यातं श्रनेनाप्युक्तेन किं प्रयोजनमिति चेदुच्यते - पूर्वं हि तत्र तत्र प्रदेशे एकांततिर्यग्योग्या निर्दिष्टा न च तत्र नामग्राहमुपदर्शिता ग्रंथगौरवनयातू. इद तु नामत्रयोदशकमवश्यं वक्तव्यं ततो लाघवमुपजीव्येदाऽप्रस्तावे ऽप्युक्ता ॥ 93 ॥ अथ यानि त्रीण्यध्रुवसंज्ञानि सत्तास्थानानि प्रागुपदर्शितानि तानि केषु जीवेषु प्राप्यंते ? इत्युच्यते ॥ मूलम् ॥ - एगिंदिसु पढमदुगं । वाक्रतेक्कसु तईयगमणिचं ॥ श्रहवा पण तिरिएसु । तस्सं नमिगिंदियाईसु ॥ e4 ॥ व्याख्या - एर्केडियेषु पृथिव्यं बुवनस्पतिरूपेषु प्रथमधिकं षडशीत्यशीतिरूपं नित्यं अध्रुवसंज्ञं प्राप्यते. तृतीयं पुनरनित्यध्रुवसं प्रष्टसप्ततिरूपं सत्तास्थानं तेजोवायुषु प्राप्यते, नान्येषु तेषामेव मनुष्यहिकोछलकत्वात् श्रश्रवा तेजोवायुज्य नत्य एकेडियादिषु तिर्यकूपंचेंश्यिपर्यवसानेषु मध्ये समागतस्य तत्तृतीयं प्रध्रुवसं सत्तास्थानं कियत्कालं लभ्यते, यावन्नाद्यापि मनुष्यद्दिकं बध्नाति इद तेजोवायवः स्वनवाद्धृत्य तिर्य नाग 8 ॥ 1344 Page #267 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1345! वेवोत्पद्यते, न मनुष्यादिषु तत नक्तं एकेंदियादिषु तिर्यकूपंचेंशिय पर्यवसानेष्विति ॥ e4 ॥ संप्रति गतिषु सत्तास्थानप्ररूपणार्थमाह ॥ मूलम् ॥ - पढमं पढमगहीणं । नरए मिमि प्रधुवगतिगजुत्तं ॥ देवे साइचनक्कं । तिरिएसु प्रतिवमिवसत्ताणि ॥ 95 ॥ व्याख्या - प्रथमं सत्तास्थानचतुष्कं प्रथमकसत्तास्थानदीनं नरके नरकगतौ प्राप्यते इदमुक्तं भवति -- नरकगतौ त्रीणि सत्तास्थानानि प्राप्यंते, तद्यथा-- छिनतिरेकोननवतिरष्टाशीतिश्च त्रिनवतिस्तु न प्राप्यते. त्रिनवतिर्दि तीर्थकरादाकधिकसहिता भवति न च तीर्थकरादारक सत्कर्मा नरकेषूत्पद्यते इति तथा तदेव प्रथामं सत्तास्थानचतुष्कं प्रथशमकसत्तास्थानदीनं अध्रुवसंज्ञसत्तास्थानत्रिकयुक्तं मिथ्यादृष्टौ नवति, प्रतापीयं जावना - मिथ्यादृष्टौ षट् सत्तास्थानानि, तद्यथा -- द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टासप्ततिश्च विनवतिस्तु न भवति, तीर्थकराहारक सत्कर्मणो मिथ्यात्वे गमनाभावात्, 'ननये संति न मिलो ' इति वचनप्रामाण्यात्. शेषाणि तु रूपकश्रेण्यां प्राप्यं ते, इति मिथ्यादृष्टौ न लभ्यं ते तथा देवेषु देवगतौ आदिचतुष्कं प्रथमसत्ता नाग 8 ॥ 1345 / Page #268 -------------------------------------------------------------------------- ________________ नाग 4 OMR स्थानचतुष्कं त्रिनवतिहिनवत्येकोननवत्यष्टाशीतिरूपं नवति, न शेषाणि सनास्थानानि, शे- टाषाणामेकेश्येइषु कृपकश्रेएयां वा संनवात. टीका ___तथा तिर्यक्षु तिर्यग्गतौ यानि मिथ्यादृष्टिसत्कानि सत्तास्थानानि प्रागुक्तानि, तान्येव 13क्षा अतीर्थानि तीर्थकरनामरहितानि एकोननवतिरहितानीत्यर्थः, शेषाणि नवंति. तद्यथा-हिन वतिरष्टाशीतिः परशीतिरशीतिरष्टसप्ततिश्च. मनुष्यगतौ पुनस्तृतीयमध्रुवसंझं अष्टसप्ततिलक्षणं सत्तास्थानं वर्जयित्वा शेषाणि सर्वाएयपि दृष्टव्यानि. एतच्च गतिकमन्नणनादवसेयं ॥ e5 ॥ संप्रति गुणस्थानेषु सत्तास्थानप्ररूपणाआमाह ॥ मूलम् ॥-pddhmcnkkNsmmaa / बीयं खीणानेवारसुहुमे य ॥ सास्न्न्मीसेविति। पढममजोगंमि अठनव ॥ 16 ॥ व्याख्या-प्रामसत्तास्थानचतुष्कं अविरतसम्यग्दृष्टेरारन्योपशांतमोहगुणस्थानकं यावन्नवति, द्वितीय सत्तास्थानचतुष्कं दीपकषायादारभ्य यावदयोगिकेवली तावदितव्यं. तथा कपके अनिवृत्तिबादरे सूक्ष्मसंपराये च, तथा सासादने मिश्रे च प्रश्रमं सत्तास्थानचतुष्कं अतीय विनवत्येकोननवतिरहितं दृष्टव्यं. अष्टौ नव वायो Page #269 -------------------------------------------------------------------------- ________________ पंचसं टीका । 1347 ! | केवलिन इयमत्र जावना - मिथ्यादृष्टौ सत्तास्थानानि प्रागेवोक्तानि, सासादनसम्यग्दृष्टौ द्वे सत्तास्थाने, तद्यथा - - द्विनवतिरष्टाशीतिश्व एते एव द्वे सम्यग्मिथ्यादृष्टावपि श्रविरतस म्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तापूर्वकरणेषु प्रत्येकं चत्वारि चत्वारिसत्तास्थानानि तद्यथाविनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिरशी तिरे कोनाशीतिः षट्सप्ततिः पंचसप्ततिश्च त त्राद्यानि चत्वार्युपशमश्रेण्यां उत्तराणि तु चत्वारि रूपकश्रेण्यां प्रकृतित्रयोदशकये नृपशांत मोहगुणस्थान के चत्वारि सत्तास्थानानि, तद्यथा -- त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिश्व. क्षीणमोहे सयोगिकेवलिनि च प्रत्येकं चत्वारि चत्वारि सत्तास्थानानि तद्यथा - श्र शीतिरेकोनाशीतिः षट्सप्ततिर्नव अष्टौ च तत्राद्यानिं चत्वारि नानाजीवापेक्षया विचरमसमयं यावत्, चरमसमये तु तीर्थकरातीर्थकरानधिकृत्य नवाष्टाविति तदेवं गुणस्थानेष्वपि सतास्थानान्यनिहितानि ॥ e6 ॥ सांप्रतं बंधोदयसत्तास्थानानां परस्परं संवेधमाद ॥ मूलम् ॥ - नवपंचोदयसत्ता । तेवीसे पन्नवी सबबी से ॥ अध्चनरध्वी से । नवसत्तुगती सती से ॥ 7 | एक्केकं इगतीसे । एक्केक्कुदया संतसा ॥ नवरप्रबंधे दसदस । ना जाग ॥ 1347 ॥ Page #270 -------------------------------------------------------------------------- ________________ मोदयसतगणाणि ॥ एङ्॥ व्याख्या-त्रयोविंशतिबंधे पंचविंशतिबंधे षड्राविंशतिबंधे च नाग 4 प्रत्येकं नवनव नदयस्थानानि, पंच पंच सत्तास्थानानि, तत्र बयोविंशतिबंधोऽपर्याप्तकैकेडिय-1 टीका प्रायोग्य एव. तद्वंधकाश्च एकेंशियहींश्यित्रींईयचतुरिंख्यितिर्यपंचेंझ्यिआ मनुष्याश्च. एतेषां 13नाच त्रयोविंशतिबंधकानां यथायोगं सामान्येन नवोदयस्थानानि, तद्यथा-एकविंशतिः, च-) तुर्विंशतिः, पंचविंशतिः, षड्विंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत, त्रिंशत्, e. कत्रिंशत्. तत्रैकविंशत्युदयोऽपांतरालगतौ वर्तमानानामेकेंशियहींघियवीडियचतुरिश्थितिर्यपंचेडियमनुष्याणामवसेयः. तेषामपर्याप्तैझ्यिप्रायोग्यबंधसंजवात्. चतुर्विशत्युदयोऽपर्याप्तपर्याप्तकेंशियाणां, अन्यचतुर्विंशत्युदयस्याप्राप्यमाणत्वात्. पंचविंशत्युदयः पर्याप्तैझ्यिआणां वैक्रियतिर्यग्मनुष्याणां च मिथ्यादृष्टीनां, षड्विंशत्युदयः पर्याप्तैश्यिआणां पर्याप्तापर्याप्तहित्रिचतुरिध्यितिर्यक- 13ला भडियमनुष्याणां च मिथ्यादृष्टीना, सप्तविंशत्युदयः पर्याप्तैप्रियाणां वैक्रियतिर्यङ्मनुष्या NAM च मिथ्यादृष्टीनां, अष्टाविंशत्येकोनविंशत्रिंशौदयाः. पर्याप्तहित्रिचतुरिंख्यितिर्यकूपंचें Page #271 -------------------------------------------------------------------------- ________________ जाग्। पंचसं0 / यिमनुष्याणां च मिथ्यादृष्टीनां, एकत्रिंशदयो विकलेंश्यितिर्यपंचेंशियाणां मिथ्यादृष्टी1. नां. उक्तशेषास्त्रयोविंशतिबंधका न नवंति. तेषां च त्रयोविंशतिबंधकानां सामान्येन पंचस नास्थानानि, तद्यथा-निवतिः, अष्टाशीतिः, मशीतिः, अशीतिः, अष्टसप्ततिश्च. तत्रैक विंशत्युदये वर्तमानानां सर्वेषामपि पंचापि सत्तास्थानानि. केवलं मनुष्याणामष्टसप्ततिव र्जानि चत्वारि सत्तास्थानानि च वक्तव्यानि, यतोऽष्टसप्ततिर्मनुष्यगतिमनुष्यानुपूयोरुघलितयोः प्राप्यते. न च मनुष्याणां तलनसंनवः चतुर्विंशत्युदयेऽपि पंचापि सत्तास्थानानि, केवलं वायुकायिकस्य वैशियं कुर्वतश्चतुर्विंशत्युदये वर्तमानस्याशीत्यष्टसप्ततिवर्जानि वीलि सत्तास्थानानि वेदितव्यानि. ___यतस्तस्य वैक्रियषट्कं मनुष्यहिके च नियमादस्ति, यतो वैक्रियं हि साझादनुजवन् वर्तते इति न तदुखयति, तदन्नावाद्देवहिकनरकहिके अपि समकालं वैक्रियषट्कस्योहलन- सन्नवात्, तपास्वान्नाव्यात्, वैक्रियषटके चोलिते सति पश्चान्मनुष्यधिकमुद्वलयति, न पू. वै, ततोऽष्टसप्तत्यशीतिसत्तास्थानासंभवः, पंचविंशत्युदयेऽपि पंचापि सत्तास्थानानि, तत्राष्टा ए Page #272 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥135न्ना सप्ततिरवै क्रियवायुकायिकतेजस्कायिकानवधीकृत्य प्राप्यते, नान्यात्, यतस्तेजस्कायिकवायुकायिकवर्जोऽन्यः सर्वोऽपि पर्याप्तको नियमान्मनुष्यगतिमनुष्यानुपूव्य बनाति, ततोऽन्यत्राटसप्ततिर्न प्राप्यते षड्विंशत्युदयेऽपि पंचापि सत्तास्थानानि, तत्राष्टसप्ततिरवै क्रियवायुकायिकतैजस्कायिकानां त्रिचतुःपंचेंदियाणां वा, तेजोवायुनवादनंतरमागतानां पर्याप्तापर्याप्तानां, ते हि यावन्मनुष्यगतिमनुष्यानुपूव्यइअउ न बनंति तावत्तेषामष्टसप्ततिः प्राप्यते, नान्येषां सप्तविंशत्युदये श्रष्टसप्ततिवर्णानि चत्वारि सत्तास्थानानि, सप्तविंशत्युदयो दि तेजोवायुवपर्याप्त बाद केंयिवै क्रियतिर्यङ्मनुष्याणां तेषु चावश्यं मनुष्यद्विकसंवादष्टसप्ततिर्न प्राप्यते. अथ कथं तेजोवायूनां सप्तविंशत्युदयो न जवति ? येन तद्दर्जनं क्रियते ? उच्यतेसप्तविंशत्युदय एर्केडियालामातपोद्योतान्यतर प्रक्षेपे सति जवति, न च तेजोवायुष्यातपोद्योतयोः संभवति, ततस्तवर्जनं अष्टाविंशत्येकोनत्रिंशत्ये कोनत्रिंशत्रिंशदेकत्रिंशदुदयेषु नियमदष्टसप्ततिवर्जीनि चत्वारि चत्वारि सत्तास्थानानि, अष्टाविंशत्युदयादि पर्याप्त विकलें - यतिर्यकूपंचेंयि मनुष्याणां एकत्रिंशदुदयश्च पर्याप्त विकले दियाणां पंचेंदिय तिरश्वां च. ते चा भाग 4 ॥ 135ण Page #273 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 1351 ॥ वश्यं मनुजगतिमनुजानुपूर्वी सत्कर्माण इति तदेवं त्रयोविंशतिबंधकानां यथायोगं नवाप्युदयस्थानान्यधिकृत्य चत्वारिंशत्संख्यानि सत्तास्थानानि जवंति, पंचविंशतिषविंशतिबंधकानामप्येवमेव केवलं पर्याप्तैकेंयिप्रायोग्यं पंचेंयिप्रायोग्यं पंचविंशतिषविंशतिबंधकानां देवानामेकविंशतिपंचविंशतिसप्तविंशतिषष्टाविंशत्ये कोनत्रिंशत्रिंशडूपेषु षट्सु नदयस्थानेषु द्विनवतिरष्टाशीतिश्चेति द्वे द्वे सत्तास्थाने वक्तव्ये. अपर्याप्त विकलेंदिय तिर्यक्पंचेंदियमनुष्यप्रायोग्यां तु पंचविंशतिं देवा न बनंति. - पर्याप्तेषु विकले दियेषु च मध्ये देवानामुत्पादाऽनावातू, सामान्येन पंचविंशतिबंधे च प्रत्येकं नवाप्युदयस्थानानि अधिकृत्य चत्वारिंशन्ञ्चत्वारिंशत्सत्तास्थानानि. ' श्रमचनरहवी से इति ' श्रष्टाविंशतौ बध्यमानायां अष्टावुदयस्थानानि, तद्यथा - एकविंशतिः, पंचविंशतिः, षडूविंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशच. इद द्विषाष्टाविं शतिः, देवगतिप्रायोग्या नरकगतिप्रायोग्या च. तत्र देवगतिप्रायोग्याया बंधे अष्टावप्युदयस्थानानि नानाजीवापेक्षया प्राप्यंते. नरकग भाग 8 ॥ 1351 ॥ Page #274 -------------------------------------------------------------------------- ________________ क नाग 4 तिप्रायोग्यायास्तु बंधे हे, तद्यथा-त्रिंशत् एकत्रिंशत्. तत्र देवगतिप्रायोग्याष्टाविंशतिबंध कानामेकविंशत्युदयः दायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा पंचेंश्यितिर्यङ्मनुष्याणाटीका मपांतरालगौ वर्तमानानामवसेयः. पंचविंशत्युदय आहारकसंयतानां वैक्रियतिर्यमनुष्या135शाणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा. पम्विंशत्युदयः कायिकसम्यग्दृष्टीनां वेदकसम्यग्दृ टीनां वा पंचेंश्यितिर्यङ्मनुष्याणां शरीरस्थानां, सप्तविंशत्युदय आहारकसंयतानां, वैक्रिय तिर्यङ्मनुष्याणां तु सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा अष्टाविंशत्येकोनविंशौदयावपि यथाक्रमं शरीरपर्याप्त्या पर्याप्तानां प्राणापानपर्याप्त्या पर्याप्तानां च तिर्यमनुष्याणां कायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा, तथा आहारकसंयतानां वैक्रियतिर्यङ्मनुष्याणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वावसेयौ. त्रिंशदुदयस्तिर्यमनुष्याणां सम्यग्दृष्टीनां मिथ्याहष्टीनां सम्यग्मिथ्यादृष्टीनां च, तथा श्राहारकसंयतानां वैक्रियसंयतानां च. एकत्रिंशदयः पं. चेश्यितिरश्चां सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा, नरकगतिप्रायोग्यां त्वष्टाविंशति बनतां त्रिंशदुदयः, पंचेंश्यितिर्यङ्मनुष्याणां मिथ्यादृष्टीनां एकत्रिंशदुदयः, पंचेंख्यितिरश्चां मिथ्यादृशां ॥ 15 ॥ Page #275 -------------------------------------------------------------------------- ________________ नाग पंचसं - 1353 ॥ अष्टाविंशतिबंधकानां सामान्येन चत्वारि सत्तास्थानानि, तद्यथा हिनवतिरेकोननवतिरष्टाशीतिः षडशीतिः, तत्रैकविंशत्युदये वर्तमानानां देवगतिप्रायो. ग्याष्टाविंशतिबंधकानां के सत्तास्थाने, तद्यथा-हिनवतिरष्टाशीतिश्च. पंचविंशत्युदयेऽप्यष्टा विंशतिबंधकानामाहारकसंयतवैक्रियतिर्यङ्मनुष्याणां सामान्येनैते एव I सत्तास्थाने. तत्रा हारकसंयतो नियमादाहारकसत्कर्मा, ततस्तस्य विनवतिरेव सत्तास्थानं, शेषाश्च तिर्यंचो म. नुष्या वा आहारकसत्कर्माणस्तहिताश्च नवंति, ततस्तेषां हे अपि सत्तास्थाने, पम्विंशतिसप्तविंशत्यष्टाविंशत्येकोनंत्रिंशदयेष्वपि ते एव 3 3 सत्तास्थाने. त्रिंशदुदये देवगतिनरकगतिप्रायोग्याष्टाविंशतिबंधकानां सामान्येन चत्वारि सत्तास्थानानि, तद्यथा-हिनवतिरेकोननवतिरष्टाशीतिः षमशीतिश्च. तत्र विनवतिरष्टाशीतिश्च प्रागिव नावनीया, एकोननवतिः । पुनरेवं-कश्चिन्मनुष्यस्तीर्थकरनामसत्कर्मा वेदकसम्यग्दृष्टिः पूर्वबाइनरकायुष्को नरकान्निः मुखः सम्यक्त्वात्प्रच्युत्य मिथ्यात्वं गतः, तस्य तदा तीर्थकरनामबंधानावानरकगतिप्रायोग्यामष्टाविंशतिं बनत एकोननवतिनवति, पमशीतिस्त्वेवं-इह तीर्थकराहारकचतुष्टयदेव ॥ 135 ॥ Page #276 -------------------------------------------------------------------------- ________________ नाग 4 गतिदेवानुपूर्वीनरकगतिनरकानुपूर्वी वैक्रियचतुष्टयरहिता त्रिनवतिरशीतिनवति. ततस्तत्स- " कर्मा पंचेंख्यितिर्यमनुष्यो वा जातः सन् सर्वानिः पर्याप्तिन्निः पर्याप्तो यदि विशुइस्तटीका तो देवगतिप्रायोग्यामष्टाविंशति बनाति. तहधे च देवहिकं वैक्रियचतुष्टयं च सत्तायां प्राप्य135माते, ति तस्य पमशीतिः. ___ अथ सर्वसंक्लिष्टस्ततो नरकगतिप्रायोग्यामष्टाविंशतिं बनाति. तद्वधे च नरककिं वैकियचतुष्टयं चावश्यं बध्यमानत्वात् सत्तायां प्राप्यते, इत्येवमपि तस्य षमशीतिः, एकत्रिंशदये त्रीणि सत्तास्थानानि, तद्यथा-हिनवतिरष्टाशीतिः षडशीतिश्च. एकोननवतिरिद न प्राप्यते, एकत्रिंशदुदयो दि तिर्यपंचेंश्येइषु प्राप्यते, न च तिर्यक्षु तीर्थकरनामसत्कर्म नवति. तीर्थकरनामसत्कर्मणस्तियकूत्पादानावात्. पमशीतिसत्तास्थानन्नावना प्रागिन वेदितव्या. त. देवमष्टाविंशतिबंधकानामष्टावप्युदयस्थानान्यधिकृत्यैकोनविंशतिसंख्यानि सत्तास्थानानि नवंति. 'नवसत्तुगतीसतीसे य इति ' एकोनत्रिंशति त्रिंशति च बध्यमानायां प्रत्येक नवनव नदयस्थानानि, सप्तसप्त सत्तास्थानानि, तत्रोदयस्थानान्यमूनि, तद्यथा-एकविंशतिः, च ॥ 135 ॥ Page #277 -------------------------------------------------------------------------- ________________ पंचसं टीका । 1355 ॥ तुर्विंशतिः, पंचविंशतिः, प्रमूविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, विंशत्, एकत्रिंशत् तत्रैकविंशत्युदयस्तिर्यड्मनुष्यप्रायोग्यामेकोनत्रिंशतं बनतां पर्याप्तापर्याप्तैकेंदियविकलेश्यिपं चंड्यितिर्यङ्मनुष्याणां देवनैरयिकाणां च चतुर्विंशत्युदयः पर्याप्तापर्याप्तैकेंदियाणां, पंचविंशत्युदयः पर्याप्तैकेंदियालां देवनैरयिकाणां वैक्रियतिर्यङ्मनुष्याणां च मिथ्यादृष्टीनां, विंशत्युदयः पर्याप्तैकैंदियालां पर्याप्तापर्याप्त विकलें दिय तिर्य कूपंचेंड्रियमनुष्याणां सप्तविंशत्युदयः पर्याप्तैकेंदियाणां देवनैरयिकाणां वैक्रियतिर्यङ्मनुष्याणां च मिथ्यादृष्टीनां श्रष्टाविं शत्युदय एकोनत्रिंशडुदयश्व विकलैरियमनुष्याणां वैक्रियपंचेंदियतिर्यङ्मनुष्यदेवनैरयिकाणां च, त्रिंशदुदयो विकयि तिर्यकूपंचइ दियमनुष्याणां देवानां च नद्योतवेदकानां एकत्रिंशदयः पर्याप्त विकलेंयितिर्यक्पंचेंड्रियाणामुद्योतवेदकानां तथा देवगतिप्रायोग्यामेकोनत्रिंशतं बनतो मनुष्यस्याविरतसम्यग्दृष्टेरुदय स्थानानि पंच. तद्यथा-- एकविंशतिः, षडूविंशति, भ्रष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत् श्राहारक संयतानां वैक्रिय संयतानां चेमानि पंच नदयस्थानानि, तद्यथा - पंचविंशतिः, सप्तविंशतिः, अष्टाविंश भाग 4 ॥ 1355 ॥ Page #278 -------------------------------------------------------------------------- ________________ पंचसं तिः, एकोनत्रिंशत्, त्रिंशत. असंयतानां संयतासंयतानां च वैक्रियं कुर्वतां मनुष्याणां त्रिंश- नाग 4 उर्जानि चत्वारि नदयस्थानानि. त्रिंशत् कस्मान नवति? इति चेकुच्यते-संयतान मुक्त्वाटीका कन्येषां मनुष्याणां वैक्रियमपि कुर्वतामुद्योतोदयानावातू. सामान्येनैकोनत्रिंशद्वंधे सप्त सत्ता1356 स्थानानि, तद्यथा-त्रिनवतिनिवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च. त व विकलेंशियतिर्यक्पंचेंश्यिप्रायोग्यामेकोनत्रिंशतं बध्नतां पर्याप्तापर्याप्तैयिविकलेंश्यितिर्यपंचेंशियाणामेकविंशत्युदये वर्तमानानां पंचपंच सत्तास्थानानि, तद्यथा-निवतिरष्टाशी. तिः पमशीतिरशीतिरष्टसप्ततिश्च. एवं चतुर्विंशतिपंचविंशतिषविंशत्युदयेष्वपि वक्तव्यं, सप्त विंशत्यष्टाविंशत्येकोनत्रिंशत्रिंशदेकत्रिंशदयेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानाभनि. नावना यथा त्रयोविंशतिबंधकानां प्रागुक्ता, तथात्रापि कर्त्तव्या. मनुजगतिप्रायोग्यामेया कोनविंशतं बध्नतामेकेदियविकलेंश्यितिर्यक्पंचेंक्ष्यिआणां तिर्यग्गतिमनुष्यगतिप्रायोग्यां पुन- ॥ 1356 बनतां मनुष्याणां च स्वस्वोदयस्थानेषु यथायोगं वर्नमानानामष्टसप्ततिवर्जानि तान्येव च. वारि चत्वारि सत्तास्थानानि वेदितव्यानि. Page #279 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 1357 ॥ देवनैरयिकाणां तिर्यक्पंचेंदिय मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बनतां स्वस्वोदये वमानानां दे हे सत्तास्थाने, तद्यश्रा - द्विनवतिरष्टाशीतिश्च केवलं नैरयिकस्य मिथ्यादृष्टेतीर्थकर सत्कर्मणा मनुष्यगतिप्रायोग्यामे कोनत्रिंशतं बघ्नतः स्वोदयेषु पंचसु यथायोगं वमानस्यैकोननवतिरेवैका वक्तव्या. यतस्तीर्थकरनामसहितस्याहारकचतुष्टयरहितस्यैव मि थ्यात्वगमनसंज्ञवः, तदुक्तं - ननये संति न मिछो' इति वचनात् ततस्त्रिनवतेराहारकचतुष्टयेऽपनीते सत्ये कोननवतिरेव तस्य सत्तायां जवति, देवगतिप्रायोग्यामेकोनत्रिंशतं तीर्थकनामसहितां नतः पुनरविरतसम्यग्दृष्टेर्मनुष्यस्यैक्विंशत्युदये वर्त्तमानस्य द्वे सत्तास्थाने, तद्यथा -- त्रिनवतिरेकोननवतिश्व एवं पंचविंशतिषडूविंशतिसप्तविंशत्यष्टाविंशत्ये कोनत्रिशशियेष्वपि ते एव द्वे द्वे सत्तास्थाने वक्तव्ये. आहारकसंयतानां पुनः स्वस्वादये वर्त्तमानानामेकमेव त्रिनवतिरूपं सत्तास्थानमवगंतव्यं. तदेवं सामान्येनैकोनत्रिंशद्वंधे एकविंशत्युदये सप्त सत्तास्थानानि चतुर्विंशत्युदये पंच, पंचविंशत्युदये सप्त, षडूविंशत्युदये सप्त, सप्तविंशत्युदये पटू, अष्टाविंशत्युदये पटू, एकोन जाग 8 ॥ 1357 / Page #280 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 1358 ॥ त्रिंशदुदये पटू, त्रिंशदये पटू, एकत्रिंशदये चत्वारि, सर्वसंख्यया चतुःपंचाशत्सत्तास्थाना तथा यथा तिर्यग्गतिप्रायोग्यामे कोनत्रिंशतं बध्नतामेकेंदियविकले दिय तिर्यकू पंचेंदि मनुजवनैरयिकाला मुदयसत्तास्थानानि जावितानि तथा त्रिंशतमप्युद्योतसहितां तिर्यग्गतिप्रायोग्यां बनतामेकेंशियादीनामुदयसत्तास्थानानि जावनीयानि मनुष्यगतिप्रायोग्यां तीकरनामसहितां त्रिशतं बघ्नतां देवनैरयिकाला मुदयसत्तास्थानान्युच्यते तत्र देवस्य यथोक्तां विंशतं बध्नत एकविंशत्युदये वर्त्तमानस्य द्वे सत्तास्थाने तद्यथा - त्रिनव तिरेकोननवतिश्व. एकविंशत्युदये एव वर्त्तमानस्य नैरयिकस्यैकं सत्तास्थानं, एकोननवति त्रिनवतिरूपं स तास्थानं तस्य न भवति, तीर्थकरादारक सत्कर्मणो नरकेषूत्पादाज्ञावात् उक्तं च सप्ततिकाचूल -' जस्स तिगरादारगाणि जुगवं संति सो नरएसु न नववकैत्ति ' एवं पंचविंशतिसप्तविंशत्ये कोनत्रिंशडुदयेष्वपि जावनीयं. नवरं नैरयिकस्य त्रिंशदुदयो न विद्यते. त्रिंशहृदयो हि नद्यते सति प्राप्यते न च नैरयिकस्योद्योतोदयो भवति, तदेवं सामान्येन त्रिंशैंधकानामेकविंशत्युदये सप्त, चतुर्विंशत्युदये पंच, पंचविंशत्युदये सप्त, षडूर्विंशत्युदये पं भाग 4 ॥135n Page #281 -------------------------------------------------------------------------- ________________ पंच सं टीका ॥35। च, सप्तविंशत्युदये षटू, अष्टविंशत्युदये पटू, एकोनत्रिंशदये पटू, त्रिंशदुदये पटू, एकत्रिंशदये चत्वारि, सर्वसंख्यया दिपंचाशत्. ' एक्केक मेगतीले इति ' एकत्रिंशति बध्यमानायामेकमुदयस्थानं त्रिंशत् यत एकत्रिंशतं देवगतिप्रायोग्यां तीर्थकरादारकसहितां बभ्रतोऽप्रमत्तसंयतस्यापूर्वकरणस्य वा प्राप्यते न च ते वैक्रियमाहारकं वा कुर्वति, ततः पंचविंशत्यादय उदया न प्राप्यंते, एकं सत्तास्थानं त्रिनवतिः, तीर्थकराहारकचतुष्टययोरपि सत्तासंजवात्. " ' एक्के एक्कुदय असंतं सा इति ' एकस्मिन् यशःकीर्त्तिरूपे कर्मणि बध्यमाने एकदयस्थानं त्रिंशत्, एकां हि यशःकीर्त्ति बनंत्यपूर्वकरणादयः, ते चातिविशुः छत्वा है क्रियमाहारकं वा नारनं ते, ततः पंचविंशत्यादीन्युदयस्थानानीहापि न प्राप्यं ते. अष्टौ सत्तांशाः सत्तास्थानानि तद्यथा -- त्रिनवतिद्दिनव तिरेकोननवतिरष्टाशीतिरेकोनाशीतिः षट्सप्ततिः पंचसप्ततिश्च तत्राद्यानि चत्वारि सत्तास्थानानि नृपशमश्रेण्यां रूपकश्रेण्यामपि यावदनिवृत्तिबादरगुणस्थाने गत्वा त्रयोदश नामानि न कप्यंते, त्रयोदशसु च नामसु कीलेषु नानाजीवा नाग 4 ॥ 1358 Page #282 -------------------------------------------------------------------------- ________________ पंच saM0 टीका ॥ 1360॥ पेयोपरितनानि चत्वारि लभ्यते तानि च तावल्लभ्यं ते, यावत्सूक्ष्मसंपरायगुणस्थानं '3वरयबंधे दसदसेत्ति ' नपरते बंधे बंधानावे इत्यर्थः, दश नदयस्थानानि तद्यथाविंशतिरेकविंशतिः विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् तिंशत् एकत्रिंशत् नव अष्टौ चेति तत्र विंशत्येकविंशती यथासंख्यमतीर्थकरतीर्थकर योः सयोगिकेवलिनोः, कार्मल काययोगे वर्त्तमानयोः षड्विंशतिसप्तविंशती तयोरेवदारिकमिश्रकाययोगे वर्त्तमानयोः श्रतीर्थकर स्य स्वनावस्थस्य त्रिंशत्, तस्यैव स्वरे निरुद्धे एकोनत्रिंशत्, तस्यैवोच्छ्वासेऽपि निरुदे अष्टाविं शतिः, तीर्थकरस्य स्वनावस्थस्य एकत्रिंशत्, तस्यैव स्वरे निरुद्धे त्रिंशत्, नच्छवासेऽपि निरुदे एकोनत्रिंशत्, त्रिंशदेकोनत्रिंशतौ प्राप्यते, प्रयोगिनस्तीर्थ करस्य नवोदयः, अतीर्थंकरस्यायो गिनोऽष्टोदयः, दश सत्तास्थानानि, तद्यथा -- त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिरशी तिरेकोनाशीतिः षट्सप्ततिः पंचसप्ततिर्नव अष्टौ च तत्र विंशत्युदये हे सत्तास्थाने, एकोनाशीतिः पंचसप्ततिश्व एवं पविंशत्युदये अष्टाविंशत्युदयेऽपि च दृष्टव्यं एकविंशत्युदये इमे हे सत्तास्थाने, तद्यथा - अशीतिः षट्सप्ततिश्व एवं सप्तविंशत्युदयेऽपि एकोनत्रिंशति चत्वारि स नाग ॥ 1360 Page #283 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं नास्थानानि, तद्यथा-अशीतिः, षट्सप्ततिः, एकोनाशीतिः, पंचसप्ततिश्च. यत एकोनत्रिं- शत् तीर्थकरस्य च नवति. तत्राये हे तीर्थकरमधिकृत्य वेदितव्ये. अंतिमे अतीर्थकरम. टीका मधिकृत्य. त्रिंशदुदये अष्टौ सत्तास्थानानि. त्द्य्था-trinvtiiiinvtirekonnvtirssttaashiitir||361 शीतिरेकोनाशीतिः षट्सप्ततिः पंचसप्ततिश्च. तवाद्यानि चत्वार्युपशांतकषायस्य. अशीतिः कीणकषायस्य सयोगिकेवलिनो वा. तीर्थकरस्याहारकसत्कर्मणस्तस्यैव दीपकषायस्य सयोगिकेवलिनो वादारकसत्कर्मणोऽतीर्थकरस्यैकोनाशीतिः. आहारकचतुष्टयरहितस्यैव तीर्थकरस्य दीपकषायस्य सयोगिकेवलिनो वा षट्सप्ततिः. - तस्यैवातीर्थकरस्य पंचसप्ततिः. एकत्रिंशदये हे सत्तास्थाने, तद्यथा-अशीतिः षट्सप्ततिश्च, एते च तीर्थकरकेवलिनो वेदितव्ये. अतीर्थकरकेवलिन एकत्रिंशदुदयस्यैवान्नावात्. न वोदये त्रीणि सत्तास्थानानि, तद्यथा-अशीतिः षट्सप्ततिर्नव च. तत्राद्ये यावद् छिचर- * मसमयस्तावदयोगिकेवलिनस्तीर्थकरस्य वेदितव्ये, चरमसमये तु नव. अष्टोदये त्रीणि सत्तास्थानानि, तद्यथा-एकोनाशीतिः पंचसप्ततिरष्टौ च. तवाये हे अयोगिकेवलिनोऽतीर्यकर171 ॥ 1361 Page #284 -------------------------------------------------------------------------- ________________ नाग अ स्य चिरमसमयं यावदितव्ये, चरमसमये त्वष्टाविति. एवमबंधकस्य दशाप्युदयस्थानान्य धिकृत्य त्रिंशत्सत्तास्थानानि नवंति. तदेवं सर्वेषामपि कर्मणां प्रत्येकं बंधस्थानानि नदयटाका स्थानानि सत्तास्थानानि च सामान्यतः परस्परं संवेधतश्च चिंतितानि । ए ॥ संप्रति s॥116shaarvessaampi कर्मणां प्रत्येकं संवेधतो बंधोदयसत्तागुणस्थानकेषु चिचिंतयिषुः प्रथमतो ज्ञानाव रणीये तत्तुल्यत्वादंतराये च चिंतयन्नाद ॥ मूलम् ॥-bNdhodysNtesu / पणपण पढमंतिमाण जा सुहुमो ॥ संतो NAI पुन्न्। नवसमखीणे परे न्चि॥ e6 ॥ व्याख्या-प्रश्रमांतिमयोनिआवरणांतरायरूपयोः कर्मणोमिण्यादृष्टेरारच्य यावत्सूक्ष्मसंपरायस्तावधोदयसत्तासु प्रत्येकं पंचपंचप्रकृतयो लन्यते. कि. मुक्तं नवति ? मिथ्यादृष्टयादिषु सूक्ष्मसंपरायपर्यंतेषु दशसु गुणस्थानकेषु ज्ञानावरणांतरा. ययोः प्रत्येकं पंचपंचविधो बंधः, पंचविध नदयः, पंचविधा सत्ता नवंतीति. नपशांतमोदे च बंधानावे योरपि प्रत्येकं पंच प्रकृतयः सत्यः पंच नदीर्णा नदयप्राप्ता नवंति. 'परे नबित्ति' कीगमोहात्परतः पुनरुदये सत्तायां चैकापि प्रकृति स्ति. क्षीणमोद एव कोणत्वात्. e॥ ॥ 1362 Page #285 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1663 ॥ संप्रति दर्शनावरणस्य बंधोदयसत्तास्थानानि संवेधतो गुणस्थानकेषु चिंतयन्नाद ॥ मूलम् ॥ - मिसासायसेसु । नवबंधुवलख्खिया न दो जंगा ॥ मीसा न य नियहीजा । खब्बंधेरा दोदोन ॥ e7 ॥ व्याख्या - दर्शनावरणस्य मिथ्यादृष्टौ सासादने च नववंधोपलक्षितौ द्दौ गौ, तद्यथा - नवविधो बंधः, चतुर्विध नदयः, नवविधा सत्ता, एष विकल्पो निज्ञेदयाजावे. अथवा नवविधो बंधः पंचविध नदयः, नवविधा सत्ता, एष विकल्पो निज्ञेदयकाले. तथा मिश्रदृष्टेः सम्यग्मिथ्यादृष्टेरारज्यापूर्वकरण गुणस्थानकस्य प्रथमं जागं यावत् पडूबंधेन प्रत्येकं छौ हौ जंगौ भवतः, तद्यथा - षड्विधो बंधश्वतुर्विध नदयो नवविधा सत्ता. अथवा बडूविधो बंधः पंचविध नदयो नवविधा सत्ता ॥ e7 ॥ I ॥ मूलम् ॥ चनबंधे नव संते । दोन्नि अपुवा न सुहुमरागं जा ॥ अब्बंधे नव संते । वसंतो होंति दो जंगा ॥ e8 ॥ व्याख्या - अपूर्व करणाहायाः संख्ये यतमे जागे निशप्र चलयो वैधव्यवच्छेदादूर्ध्वमारज्योपशमश्रेण्यां सूक्ष्मसंपरायं यावच्चतुर्बंधे नवकसत्तायां च दौ नंगी जवतः, तद्यथा - चतुर्विधो बंधश्चतुर्विध नदयो नवविधा सत्ता अथवा चतुर्विधो बंधः - भाग 4 ॥ 1363 Page #286 -------------------------------------------------------------------------- ________________ पंच saM0 टीका ॥ 1364॥ पंचविध नदयो नवविधा सत्ता तथा अबंधे बंधाजावे नृपशांते नृपशांत मोदगुणस्थानके नवकसत्तायां छौ जंगौ जवतः, तद्यथा - चतुर्विध नदयो नवविधा सत्ता, अथवा पंचविध नदयो नवविधा सत्ता ॥ e8 ॥ ॥ मूलम् ॥ चनबंधे बस्संते । बायरसुहुमारा मेगखवगाल ॥ बसु चनसुवसंतेसु । दोत्रि धमि खीस्त ॥ ॥ व्याख्या - निवृत्तिबादरस्य सूक्ष्मसंपरायस्य रूपकस्य चतुधे षट्कसत्तायां चैको जंगो जवति, तद्यथा - चतुर्विधो बंधः, चतुर्विध नदयः, पविवा सत्ता, रूपकस्य ह्युत्पन्नविशुद्धत्वेन निशेदयाभावात्पंचविध नदयो न संभवतीत्येक एव जंगः, तथा क्षीणस्य की मोहस्य प्रबंधे बंधानावे' षट्सु चतसृषु च प्रकृतिषु सतीषु हौ गौ प्राप्येते, तद्यथा - - चतुर्विध नदयः, षडूविधा सत्ता. एष विकल्पः कीणकषायस्य द्विचरमसमयं यावदवाप्यते, चरमसमये चतुर्विध नदयश्वतुर्विधा सत्ता तदेवं दर्शनावरणस्य गुएलस्थानेषु बंधोदय सत्तास्थानानां परस्परं संवेधचिंतितः ॥ एए ॥ संप्रति वेदनीयस्य चिण्त्य्ते॥ मूलम् ॥ चत्तारि जा पमनो । दोन्नि न जा जोगिसायबंधेणं ॥ सेलेसि प्रबंधे च नाग 4 ॥ 1364 Page #287 -------------------------------------------------------------------------- ________________ पंचसं0 / गिते चरिमसमए दो ॥ 100 ॥ व्याख्या-मिथ्यादृष्टेरारच्य यावत्प्रमनसंयतस्ता- नाग 4 YvatpratyekaM चत्वारो नंगा वेदनीयस्य नानाजीवापेक्षया कालन्नेदेनैकजीवापेक्षया प्राप्यंते, तद्यटीका था-असातस्य बंधः, असातस्योदयः, सातासाते सती. अथवाऽसातस्य बंधः, सातस्योदयः 55, सातासाते सती. अथवा सातस्य बंधः, असातस्योदयः, सातासाते सती. अथवा सातस्य बं. धः, सातस्यादयः, सातासाते सती. तथा प्रमत्तसंयतादारभ्य यावत्सयोगिकेवली तावत्सात. बंधेनोपलादनौ प्रत्येकं औ नंगौ प्राप्येते. तद्यथा-सातस्य बंधोऽसातस्योदयः सातासाते सती, अथवा सातस्य बंधः सातस्योदयः सातासाते सती. शैलेशे अयोगिकेवलिनि अबंधे बंधानावे चत्वारो विकल्पाः, तत्र झाविमौ-असातस्योदयः सातासाते सती, अश्रवा सातस्योदयः सातासाते सती, एतौ च औ विकल्पौ सातासातरूपोनयसनावेन चिरमसमय) याववेदितव्यो, चरमसमये त्वेकस्मिन्नन्यतरस्मिन् साते असाते वा सति सौ नंगौ, तद्यथा- ॥ 36 ॥ असातस्योदयोऽमातस्य सत्ता. एष विकल्पो यस्य चिरमसमये सातं हीणं तस्य प्राप्यते, यस्य त्वसातं हिचरमसमये दीयं तस्यायं विकल्पः-सातस्योदयः सातस्य सत्ता । / 100 ॥ Page #288 -------------------------------------------------------------------------- ________________ पंच saM0 टीका । / 1366 / / ॥ मूलम् ॥ संप्रत्यायुषो गुणस्थानकेषु बंधोदय सत्तास्थानानां परस्परं संवेधं चिंतयतिबलादि वीसा । सोलसवीसं च बारबोसु ॥ दो चनसु तीसु एक्कं । नगे जंगा ॥ 101 ॥ व्याख्या - मिथ्यादृष्ट्यादिषु गुणस्थानेष्वयोगिकेवलिगुस्थानकपर्यवसानेषु क्रमेणैतेऽष्टाधिकत्रिंशत्यादय आयुषि जंगा जवंति तत्र मिध्यादृष्टिगुस्थानके अष्टाविंशतिरप्यायुषो जंगाः, मिथ्यादृष्टयो हि चतुर्गतिका जवंति तत्र नैरयिकानधिकृत्य पंच, तिरश्वोऽधिकृत्य नव, मनुष्यानधिकृत्य नव, देवानधिकृत्य पंच. एते च प्रागेव सप्रपंचं जाविता इति न भूयो जाव्यंते. सासादनस्य षडधिका विंशतिरायुषो गाः, यतस्तिर्यचो मनुष्या वा सासादनजावे वर्त्तमाना नरकायुर्न बधंति, ततः प्रत्येकं तिरश्वां म नुष्याणां परजवायुधकाले एकैको जंगो न प्राप्यते इति षडूविंशतिः सम्यग्मिथ्यादृष्टेः षो श, सम्यग्मिथ्यादृष्टयो दि नायुर्वेधमारनंते, तत श्रायुर्वेधकाले नारकाणां यौ दौ गौ, ये च तिरश्वां चत्वारो, ये च मनुष्याणामपि चत्वारो यौ च देवानां छौ, तानेतान् द्वादश वर्जपित्वा शेषाः पोमश जवंति अविरतसम्यग्दृष्टेर्विशतिगाः, कथमिति चेडुच्यते - तिर्यग्म. मिठाइ -- नाग ॥ 1366 Page #289 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 1367 ॥ असर्रि प्रत्येकमायुर्बंध काले, नरकगतितिर्यग्गतिमनुष्यगतिविषयास्त्रयस्त्रयो जंगाः, यश्व deSarfarai प्रत्येकमायुर्वेधकाले तिर्यग्गतिविषये एकैको जंगस्ते अविरतसम्यग्दृष्टेर्न संभवति ततः शेषा विंशतिरेव न भवति ॥ 101 ॥ एतदेवाद ॥ मूलम् ॥ - नरतिरिनुदये नारय । बंध विदूलाय सासबहीसा ॥ बंधसमऊल सोलस । मीसे चनबंध ज्जुयसम्मे ॥ 102 ॥ व्याख्या- -नरायुषस्तिर्यगायुषश्च नदये प्रत्येकं सासादनस्यायुर्वेधकाले नरकायुर्वेधो न जवति, ततस्तदिदिनाः शेषाः षमूविंशतिरेव सासादने नंगाः, तथा मिथे बंधेन समं बंधेन सह चतस्रो गतीरधिकृत्य ये द्वादश जंगाः प्राप्यते, ते न संभवतीति तदूनाः शेषाः षोमश जंगाः तथा 'सम्मेति ' अविरतसम्यग्दृष्टौ ये बंधेन चत्वारो जंगा लभ्यते, तद्यथा -- देवानां नारकाणां च प्रत्येकं परजवायुबंधकाले मनुष्यायुर्वेधः, तिरश्वां मनुष्याणां च प्रत्येकं देवायुबैधः, ते सम्यग्मिथ्यादृष्टयपेक्षया अधिका इति तैताविंशतिगा जवंति, ' बारत्ति ' देशविरतेर्द्वादश, ' बद्दोसुत्ति ' इयोः प्रमत्ताप्रमत्तयोः प्रत्येकं पटू ॥ 102 ॥ तथा चाद नाग 4 ॥ 1367 Page #290 -------------------------------------------------------------------------- ________________ नाग 4 टीका ॥ मूलम् ॥-देस्विर्य्म्मि बारस तिरिमणुसं नंगा बंधिपरिदीणा ॥ मणुनंगति- TA बंधूणा दुसु । सेसा नन्नयसेढीसु ॥ 103 ॥ व्याख्या-इह देशविरतिर्देवानां नारकाणां च न संत्रवति, ततस्तदाश्रिता दश नंगा देशविरतौ न प्राप्यते. तिर्यङ्मनुष्या अपि देशविरता 156णादेवायुरेव बभ्रंति, न नरकतिर्यग्मनुष्यायूषि. ततस्तिरश्चां मनुष्याणां च परनवायुबैधकाले न रकतिर्यग्मनुष्यायुबैधरूपास्त्रयस्त्रयो नंगा न प्राप्यते, ततः पूर्वोक्तेषु दशस्वेतेषु च षट्सु अटाविंशतेरपनीतेषु शेषा हादशा नंगा नवंति. ते चेमे-तिरश्चां मनुष्याणां च प्रत्येकं परजवायुबंधकालात्पूर्वमेकैको जंगः. परनवायुबंधकालेऽपि चैकैकः, आयुर्बधोत्तरकाले च चत्वा. रश्चत्वारः, यतः केचित्तिर्यंचो मनुष्याश्चतुर्णामेकमन्येतमदायुर्बध्ध्वा देशविरति प्रतिपद्यते, ततस्तदपेक्षया यथोक्ताश्चत्वारश्चत्वारो नंगाः प्राप्यते. तथा ये मनुष्ये नव नंगाः प्रागुपदार्शतास्त एव परनवायुबंधकाले ये नारकतिर्यग्मनुष्यायुबैधरूपास्त्रयो नंगास्तैरूनाः शेषाः षट्र नंगा योः प्रमनाप्रमत्तयोः प्रत्येकं नवंति. प्रमनाप्रमना हि देवायुरेवैकं बभ्रंति, न शेषमायुः, बंधोत्तरकालं च, प्रागुक्तदेशविरतियुक्त्यनुसारेण चत्वार इति. Page #291 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 36 ॥ 'सेसा नन्नयसेढीसुत्ति' शेषाः शेषगुणस्थानकनंगा नन्नयश्रेण्योर्यथायोगं दृष्टव्याः, ते- नाग 4 . चैवं- दो चनसुत्ति' चतुर्षु अपूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायोपशांतमोहेषु गुणस्थानकेपशमश्रेणिमधिकृत्य प्रत्येकं औ लंगौ. तद्यथा-मनुष्यायुष नदयो, मनुष्यायुषः सत्ता. एष विकल्पः परत्नवायुबैधकालात्पूर्व, अथवा मनुष्यायुष नुदयो देवमनुष्यायुषी सती, एष) परनवायुबंधोत्तरकालं. एते ह्यतिविशुहत्वात्परनवायुर्न बज्रति. पूर्वबहे वायुषि नपशमश्रेणिं प्र. तिपद्यते, देवायुष्येव, नान्यायुषि, तदुक्तं कर्मप्रकृती-तिसु आयुगेसु बसु जेण सेढिं न आरुह इति ' तत नपशमश्रेणिमधिकृत्य एतेषु वै शवेव लंगौ. पूर्वबझायुष्कास्तु दपकश्रेणिं न प्रतिपद्यते. ततः कपकश्रेण्यामेतेषामेक एवं नंगः, तद्यथा-मनुष्यायुष नदयो मनुष्यायुषः सत्ता. तीसु एकति ' त्रिषु कीणमोहसयोगिकेवळ्ययोगिकेवलिरूपेषु प्रत्येकमेको नंगः, त- ॥ 136 / / भी द्यथा-मनुष्यायुष नदयो मनुष्यायुषः सत्ता. 'मिछाइसु आयुए नंगा' मिथ्यादृष्टयादि प्वयोगिकेवलिपर्यंतेषु यथासंख्यमायुषि नंगा एवमुक्तप्रकारेण वेदितव्याः, ॥ 13 ॥ संप्रति Page #292 -------------------------------------------------------------------------- ________________ पंचसं टीका । / 137 / / freereSTau गोत्रस्य गुणस्थानकेषु जंगान्निरूपयन्नाह - ॥ मूलम ॥ - पंचाश्मानमि । श्रैमदीवान सासले चनरो ॥ उच्चवंघेण दोन्नि न । मीसान देखविरयं जा ॥ 104 ॥ व्याख्या - मिथ्यादृष्टौ गोत्रस्यादिमाः पंच नंगा न वंति, तद्यथा-- नीचैर्गोत्रस्य बंधो, नीचैर्गोत्रस्योदयः, नीचैगोत्रं सत्, स एष विकल्पस्तेजोवायुकायिकेषु लभ्यते तनवाऽघृतेषु वा शेषजीवेषु कियत्कालं नीचैर्गोत्रस्य बंधो, नीचैर्गोत्रस्योदयः, नच्चनीचैर्गोत्रे सती. अथवा नीचैर्गोत्रस्य बंधः, नचैर्गोत्रस्योदयः, नञ्चनीचैर्गोत्रे सती. अथवा नचैर्गोत्रस्य बंधो, नीचैर्गोत्रस्योदयः, नच्चनीचैर्गोत्रे सती अथवा उच्चैर्गोत्रस्य बंधः, नचैर्गोत्रस्योदयः, नच्चनीचैर्गोत्रे सती. ' आइमंदीपान सासले चनरोत्ति ' एते चानंतरोक्ताः पंचगंगा आदिमहीनाः प्रथमवर्जाः शेषाश्चत्वारो नंगाः सासादने नवंति प्रथमो दि जंगस्तेजोवायुकायिकेषु लभ्यते तन्नवाडुद्धृतेषु वा कियत्कालं, न च तेजोवायुषु सासादजावो लभ्यते, नापि तन्त्रवादुद्धृनेषु तदस्ति, ततोऽत्र प्रथमजंगप्रतिषेधः तथा मिश्रादारभ्य देशविरतिं यावचैर्गोत्रबंधेन प्रत्येकं हौ जंगौ भवतः, तद्यथा-- नचैर्गोत्रस्य बंधः, नीचै नाग 8 ॥ 1330 Page #293 -------------------------------------------------------------------------- ________________ पंचसं जाग 4 टीका 1371 ॥ गोत्रस्योदयः, नच्चनीचैर्गोत्रे सती. अथवा नच्चैर्गोत्रस्य बंधः, नच्चैर्गोत्रस्योदयः, नञ्चनीचे:त्रे सती. ॥ 104 ॥ ॥ मूलम् ॥-न्च्चेन्न्ण् बंधुदए । जा सुहुमो बंधि बन्न नंगो ॥ वसंता जा जोगी। चरिम चरमंमि सत्तमन ॥ 15 ॥ व्याख्या-प्रमत्तसंयतादारभ्य यावत्सूक्ष्मसंपरायस्तावढंधे नदये च नचैर्गोत्रेण प्रत्येकमेकैको नंगो वक्तव्यः, तद्यथा-नच्चैर्गोत्रस्य बंधः, उच्चइओ. त्रस्योदयः, उच्चनीचैर्गोत्रे सती. तथा प्रबंधे बंधानावे नपशांतमोहगुणस्थानकादारभ्य यावदयोगिकेवलिहिचरमसमयस्तावत्प्रत्येकं षष्टो नंगो वेदितव्यः, स चाय-नञ्चैर्गोत्रस्योदयः, उच्चनीचैर्गोत्रे सती. अयोगिकेवलिनश्चरमसमये सप्तमो नंगस्तद्यथा-नुजैर्गोत्रस्योदयः, नचैर्गोत्रं सत्. नीचैगोत्रं हि हिचरमसमये एव वीणमिति न चरमसमये सत् प्राप्यते. ॥ ॥ 15 ॥ संप्रति मोहनीयबंधोदयसत्तास्थानप्ररूपणा कर्तव्या, तत्र च यहक्तव्यं तदाह- भो ॥ मूलम् ॥-न्ह्ण्मि मोहणीए । बंधोदयसंतयाणि नणियाणि ॥ अहुणावोग्गडगुण नदय । पयसमूहं पवरकामि ॥ 16 ॥ व्याख्या-नघे औधिके नाणते मोहनीये मोहनी ॥ 1371 Page #294 -------------------------------------------------------------------------- ________________ नाग । टीका । 137 ॥ / यस्य गुणस्थानकेष्वपि बंधोदयसत्तास्थानानि नणितानि, ततो न नूयो नए,ते. किंत्वधुना सांप्रतमव्याकृतोदयानामवक्तव्योदयानां गुणस्थानकव्यतिरेकेण सामान्योदयानामित्यर्थः, गुस्थानकोदयानां च पदसमूहं पदसमूहपरिमाणं प्रवक्ष्यामि. ॥ 18 ॥ प्रतिज्ञातमेवाह ॥ मूलम् ॥-जा जम्मि चनव्वीसा । गुणियान तान तेण नदएण ॥ मिलिया चनवीसगुणा । इयरपएहिं च पयसंखा ॥ 17 ॥ व्याख्या-यस्मिन् दशकोदयादौ याश्चतुर्विंशतयो यावत्संख्याकाश्चतुर्विंशतयो, यथा दशोदये एका, नवोदये षट् , तत्र तिस्रो मिथ्याहटो, एका सासादने, एका मिश्रे, एका अविरतसम्यग्दृष्टौ च. अष्टोदये एकादश. तत्र तिस्रो मिथ्यादृष्टौ, 6 सासादने, हे मिश्रे, तिस्रोऽविरतसम्यग्दृष्टौ, एकादश विरते. सप्तोदये दश. तत्र मिथ्यादृष्टिसासादनमिश्रेषु प्रत्येकमेकैका, अविरतसम्यग्दृष्टौ तिस्रः, तिम्रो देशविरते, एका प्रमत्ताप्रमनयोः नदयस्थानानि स्वरूपेण नेदान्नावादेकरूपाण्येव विवक्ष्यंते. तत नक्तं प्रमत्ताप्रमत्तयोः षट्कोदये सप्त. तत्रैका अविरतसम्यग्दृष्टौ, देशविरते तिस्रः, तिस्रः प्रमनाप्रमत्नयोः, अपूर्वकरणगुणस्थानकसत्कानि षट्कादीन्युदयस्थानानि न प्रमत्ताप्रमनोदयस्था ॥137sh Page #295 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 1373 नेयः स्वरूपेण व्यतिरिच्यं ते. किंतु गुणस्थानमात्रेणैव ततस्तानीह पृथग्न गएच ते पंचकोदये चतस्रः, तत्रैका देशविरते, तिस्रः प्रमत्ताप्रमत्तयोः, एका चतुष्कोदये, सा च प्रमत्ताप्रमत्तयोः, स्थापना ---1 / 6 / 11 / 12 / 7 / 4 / 1 / ता एताश्चतुर्विंशतयस्तेन तेनोदयेन दशकादिना गुएयंते तद्यथा दशकोदये एका चतुर्विंशतिः, सा दशकेन गुण्यते, जाता दश, नवकोदये षट् चतुर्वि शतयः, ततः पटू नवकेन गुण्यंते, जाता चतुःपंचाशत् अष्टकोदये एकादश चतुर्विंशतयः, तत एकादश अष्टकेन एयंते, जाता अष्टाशीतिः सप्तोदये दश चतुर्विंशतयः, ततो दश स सकेन गुण्यंते, जाता सप्ततिः, षट्कोदये सप्त चतुर्विंशतयः, ततः सप्त पनिर्गुण्यंते, जाता द्विचत्वारिंशत्. पंचकोदये चतस्त्रश्चतुर्विंशतयः, ततश्चत्वारः पंचकेन गुएयंते, जाता विंशतिः. चतुष्कोदये त्वेका चतुर्विंशतिः, तत एककश्चतुष्केण गुण्यते, जाताश्चत्वारः. स्थापना - 10 । 4 ॥ 70 | 42 | 20 | 4 | एवं गुणिताः सत्यश्चतुर्विंशतय एकत्र मील्ने, जातं शतध्यमष्टाशीत ( 200 ) तत एतच्चतुर्विंशत्या गुण्यते, ततो जातानि भाग 4 ॥ 1373 Page #296 -------------------------------------------------------------------------- ________________ इनादशोत्तराण्येकोनसप्ततिशतानि. 'इयरपएहिं च पयसंखेति' इतरपदैईइकोदयादिपदैः प्र- नाग क्षिप्तः पदसंख्या नवति, परिपूर्णा पदसंख्योपजायते. तत्र हिकोदयन्नंगा झादश, तेषां च पर टीका दानि सर्वसंख्यया चतुर्विंशतिः एकोदयन्नंगाश्चत्वारः, तत्र च पदान्यपि चत्वार्यवेति सर्वसं. ॥ 13 ॥ ख्यया अष्टाविंशतिपदानि. तानि च पूर्वोक्तराशौ प्रतिप्यंते. ततो जातानि षष्टिहीनानि सप्त सहस्राणि (6e40) अश्वा पंचकबंधे चतुर्विंशतिपदानि, चतुष्कबंधे चत्वारि, त्रिकबंधे त्रीणि, हिकबंधे हे, एककबंधे एकं, अबंधेऽप्येकमिति बंधकन्नेदेन सर्वसंख्यया पंचत्रिंशत्पदानि, तानि पूवोक्तराशौ प्रतिप्यते. ततो जातानि एकोनसप्ततिशतानि सप्तचत्वारिंशदधिकानि. (67) अश्रवा मतांतरेण चतुर्विधबंधे हादश धिकोदयन्नंगा लंन्यंते, तत्पदानि सर्वसंख्यया चतुर्विंशतिः, ततस्तत्प्ररूपादेकोनसप्ततिशतानि एकसप्तत्यधिकानि नवंति. (6e71 ) ॥ 16 // एतदेव संख्यात्रयमाद ॥ 1374 म ॥ मूलम् ॥-sttshssaastthtthiie / वजिया (640) अहव ते तिवमाए (e) ॥ गुतीसाए अहवा (6971) बंधगन्नेएण मोहलिए ॥ 17 ॥ व्याख्या-व्याख्याता Page #297 -------------------------------------------------------------------------- ________________ पंचसं जाग 4 टीका 1375 ॥ ई, तदेवमुक्ता अव्यक्तोदयपदसंख्या ॥ 17 ॥ संप्रति गुणस्थानोदयपदसंख्यामाह ॥ मूलम् ॥-अत्थ्त्थीब्त्तीला । उत्तीला सठिमेव बावन्ना ॥ चोयाला चोयाला । वीसार मित्रा न पयधुवगा ॥ 10 ॥ तिनिसया बावन्ना । मिलिया चनवीसताडिया एए ॥ वायरनदयपएहिय-सहिया न गुणेसु पयसंखा ॥ 10 ॥ ॥ व्याख्या-मिथ्यादृष्टौ पदध्रुवकाश्चतुर्विशतिगुणनयोग्यानि पदानि अष्टषष्टिः. तश्राहि-दशोदये एका चतुर्विंशतिः, तत एका दशकेन गुण्यते, जाता दश. नवोदये तिस्रश्चतुर्विशतयः, त्रयो नवकेन गुण्यंते, जाता सप्तविं. शतिः. अष्टकोदये तिस्रश्चतुर्विंशतयस्ततस्त्रयोऽष्टनिर्गुण्यंते, जाता चतुर्विंशतिः. सप्तादये eOM का चतुर्विंशतिः, तत एकः सप्तकेन गुण्यते, जातानि सप्त, सर्वसंख्यया मिथ्यादृष्टौ पदधुः वका अष्टषष्टिः. एवं सासादने हात्रिंशत्, मिश्रे हात्रिंशत्, अविरतसम्यग्दृष्टौ षष्टिः, देशविरते पिं. ॥ 1375 ॥ चाशत, प्रमने चतुश्चत्वारिंशत्, अप्रमत्तेऽपि चतुश्चत्वारिंशत, अपूर्वकरणे विंशतिः. एवं मिश्यादृष्टेरारच्यापूर्वकरणं यावद्यासंख्यं पदध्रुवका नवंति. सर्वसंख्यया त्रीणि शतानि हि Page #298 -------------------------------------------------------------------------- ________________ पंच पंचाशदधिकानि. तत एते चतुर्विशत्या गुण्यंते, जातानि चतुरशीतिशतान्यष्टचत्वारिंशद- नाग । धिकानि, नतो ऽबायरनदयएएहिंति ' अनिवृत्तिबादरोदयपदानि प्रागुतान्यष्टाविंशतिसंख्या-4 टीका नि प्रक्षिप्यंते. ॥ 1376 ॥ सूक्ष्मसंपरायगतं चैकमबंधकपदं, ततस्तेन रहिता परिपूर्णा पदसंख्या नवति. सा च त्रयोविंशत्यूनानि पंचाशीतिशतानि ( 477) अथवा पंचविधबंधके चतुर्विंशतिपदानि, च. तुष्कबंधके चत्वारि, त्रिकबंधके त्रीणि, चिकबंधके हे, एककबंधके एकं, अबंधके च सूक्ष्म संपराये एकं, इत्येवं बंधकन्नेदेन सर्वसंख्यया पंचविंशत्पदानि, तानि पूर्वोक्तराशौ प्रक्षिप्यते ततस्त्यशीत्यधिकानि चतुरशीतिशतानि पदानां नवैति. (43) अथवा चतुर्विधबंधक. स्य मतांतरेण हादश कोदयनंगाः प्राप्यते. तेषां च पदानि चतुर्विंशतिः, ततस्तान्यपि यदा प्रक्षिप्यंते, तदा सप्तोत्तराणि पंचाशीतिशतानि पदानां नवंति. ( 0507) ॥ 1 ॥ // 10 // एतदेव संख्यात्रयं वक्तुकाम पाह ॥ मूलम् ॥ तेवीमूणा सत्तरस-वङिया अहव सत्ताहिया ॥ पंचासीइसयाई । न. Page #299 -------------------------------------------------------------------------- ________________ पंचस0 जाग 4 टीका M 1947 / दयपयाई तु मोहस्स ॥ 11 ॥ व्याख्या-व्याख्यातार्या ॥ 110 ॥ !! मूलम् ॥-एव् जोगुव नगा । लेसाईनेयन बहुनेया ॥ जा जस्स जम्मिन । गु-4 णसंखंसा । तम्मि गुणकारो ॥ 111 ॥ व्याख्या-एवमनंतरोक्तानुसारेण नदयनंगानामु-र दयपदानां च योगोपयोगलेश्यादिनेदतो बहवो नेदा नवंति. तेषां च दानामानयनप्रयोगमाह-'जा जस्सेत्यादि' या संख्या यस्य योगोपयोगादेर्यस्मिन् गुणस्थानके प्राप्यते, सा संख्या तस्मिन गुणस्थानके गुणकारः, तत्र योगानां बहुवक्तव्यत्वात्. ॥ 111 ॥ तान् विहार य प्रश्रमत उपयोगन्नेदतो दानाह... ॥ मूलम् ॥-न्द्यान्नुव्न्गेसु । सगसयरिसया तिनुत्तरा हुंति ॥ पणासए य सहस्सा । तिनिसया चेव पन्नारा ॥ 112 / / व्याख्या-इह मिथ्यादृष्टावष्टौ चतुर्विंशतयः, सासादने चत्वारः, मिश्रे चत्वारः, अविरतसम्यग्दृष्टेरष्टौ, देशविरतस्याष्टौ, प्रमत्तसंयतस्याष्टौ, अपूर्वक- ॥ 1377 / रणे चतस्रः, तथा मिथ्यादृष्टौ सासादने सम्यग्मिण्यादृष्टौ च प्रत्येक मत्यज्ञानश्रुताज्ञानवि. नंगज्ञानचकुरचकुर्दर्शनरूपाः पंच उपयोगा: अविरतसम्यग्दृष्टिदेशविरतयोर्मतिश्रुतावधिज्ञा Page #300 -------------------------------------------------------------------------- ________________ जाग नचरचकुरवधिदर्शनरूपाः प्रत्येकं षद. प्रमत्तादीनां सूक्ष्मसंपरायांतानां त एव षट. मन:1. पर्यवज्ञानसहिताः सप्त सप्त. तत्र मिध्यादृष्टयादिषु चतुर्विंशतिगता अष्टादय नदयस्थानवि. टीका कल्पा यथायोगमुपयोगैर्गुण्यंते. तद्यथा-मिथ्यादृष्टरष्टौ, सासादने चत्वारः, मिश्रे चत्वारः, 137 मिलिताः षोमश. ते पंचनिरुपयोगैगुण्यंते, जाता अशीतिः (7) अविरतसम्यग्दृष्टेरष्टौ । चतुर्विशतयः, देशविरतस्याष्टौ मिलिताः पोमश, ताः निरुपयोगैर्गुण्यंते, जाताः परमवतिः. (56) प्रमनस्याष्टौ चतुर्विंशतयः, अप्रमत्तस्याप्यष्टौ, अपूर्वकरणस्य चतस्रः, मिलिता विंशतिः, सा सप्तनिरुपयोगैगुण्यते, जातं चत्वारिंशं शतं (140) सर्वसंख्यया वीणि शतानि षोमशोतराणि (316) एतानि चतुर्विंशत्या गुण्यंते, ततो जातानि चतुरशीत्यधिकानि पंचसप्ततिशतानि ( 5 ) ततो हिकोदयन्नंगा हादश, एकोदयन्नंगाः पंच, सर्वे मिलिताः स. दश, ते सप्तनिरुपयोगैर्गुण्यंते. जातमेकोनविंशं शतं ( 115 ) तत्पूर्वराशौ प्रतिप्यते, त. ॥ 13 ॥ तो जातानि सप्तसप्ततिशतानि व्युत्तराणि उदयनंगाना ( 7703) संप्रति पदसंख्या समानीयते, तत्र मिश्यादृष्टावष्टषष्टिः पदध्रुवकाः, सासादने हात्रिंशत, मिश्रे हात्रिंशत्, अविरत Page #301 -------------------------------------------------------------------------- ________________ पंचसं0 सम्यग्दृष्टौ षष्टिः, देशविरते हिपंचाशत, प्रमने चतुश्चत्वारिंशत, अप्रमत्ते च चतुश्चत्वारिंश- नाग 5 तु, अपूर्वकरणे विंशतिः, एते पदध्रुवका यथायोगमुपयोगैर्गुण्यं ते. तद्यथा__टीका मिथ्यादृष्टरष्टषष्टिः, सासादने धात्रिंशत्, मिश्रेधात्रिंशत्, मिलिता ज्ञात्रिंशंशतं. ततः पं. ॥ 34 चनिरुपयोगैर्गुण्यते, जातानि षट्शतानि षष्ट्यधिकानि (660 ) तथा अविरतसम्यग्दृष्टेः षष्टिः, देशविरतस्य हिपंचाशत, मिलिता बादशोत्तरं शतं, तत् षनिरुपयोगैर्गुण्यते, जातानि षट् शतानि हिमप्तत्यधिकानि (672) तथा प्रमत्तस्य चतुश्चत्वारिंशत, अप्रमत्तस्य चतुश्चत्वारिंशत, अपूर्वकरणस्य विंशतिः, सर्वसंख्यया अष्टाधिकं शतं ( 107 ) एतत् सप्त. निरुपयोगैर्गुण्यते. जातानि सप्तशतानि षट्पंचाशदधिकानि (756) सर्वसंख्यया विंशपति शतानि अष्टाशीत्यधिकानि (20) तत एनानि चतुर्विंशत्या गुरुवंते, ततः पंचाठात्स-) र हस्राणि धादशोनरशतान्यधिकानि नवनि (50112) ततो विकोदयपदानि चतुर्विंशतिरे- ॥ 137 ॥ कोदयपदानि पंच, सर्व मीलने एकोनविंशत, सा सप्तन्निरुपयोगैर्गुण्यते, जाते व्युत्तरे दे शते (203) ते पूर्वराशौ प्रतिप्येते. ततो जातः पूर्वराशिः पंचाशत्सहस्राणि शतत्रयं पंच Page #302 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥138न्ना दशोत्तरं (50315) एतावत्युपयोग गुणितानि नृदयपदानि संप्रति लेश्यागुलिता नदयजंगा उदयपदानि च जाव्यंते - तत्र मिथ्यादृष्ट्यादिष्वविरतसम्यग्यष्टिपर्यंतेषु प्रत्येकं षट् लेश्याः, देशविरतप्रमत्ताप्रमत्तेषु तु तेजःपन्नशुक्लरूपास्तिस्रस्तिस्त्रः, कृष्णादिलेश्यासु देशविरत्यादि प्रतिपत्तेरभावात्. अपूर्वकरणादौ चैका शुक्ललेश्या. मिथ्यादृष्ट्यादिषु चाष्टचतुरादिकाश्चतुर्विं शतयो यथायोगं लेश्यानिर्गुण्यं तद्यथा मिथ्यादृष्टेरष्टौ, सासादनस्य चतस्रः, सम्यग्मिथ्यादृष्टेश्चतस्रः, अविरत सम्यग्दृष्टेरष्टौं, मिलिताश्चतुर्विंशतिः, सा पत्रिर्लेश्यानिर्गुण्यते, जातं चतुश्चत्वारिंशंशतं ( 144 ) तथा देशविरतस्याष्टौ, प्रमत्तस्याष्टौ, सर्वसंख्यया चतुर्विंशतिः, सा विनिर्लेश्या निर्गुण्यते, जाता ह सप्ततिः पूर्वकरणे चतस्रश्चतुर्विद्यातयः, अवैकैव लेश्या, एकेन च गुणितं तदेव जव सर्वमिलिता दे शते विंशत्यधिके ( 220 ) ते चतुर्विंशत्या गुण्यंते, जातान्यशीत्यधिकानि हिपंचाशत्रुतानि ( 5280 ) ततो द्विकोदया द्वादश, एकोदयाः पंच, मिलिताः सप्तदश, ते पूर्वराशौ प्रक्षिप्यते ततो जातानि सप्तनवत्यधिकानि द्विपंचाशच्छतानि ( 521 ) एतावं नाग ॥ 1380 Page #303 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 1301 / / तः सर्वसंख्या लेश्यागुणिता उदयजगाः संप्रति पदसंख्या लेश्यागुणिता समानीयते. मि. सुरे पदका अष्टषष्टिः, सासादने द्वात्रिंशत्, मिथे दात्रिंशत्, अविरतसम्यग्दृष्टौ - ष्टिः सर्वसंख्या दिनवत्यधिकं शतं एते च पत्रिर्लेश्यानिर्गुण्यंते, ततो जातानि दिपंचाशदधिकानि एकादश शतानि ( 1152) तथा देशविरते द्विपंचाशत्, प्रमते चतुश्चत्वारिंशत्, श्रप्रमत्ते चतुश्चत्वारिंशत्, सर्वसंख्यया जातं चत्वारिंशं शतं ( 140 ) तच्च तिसृभिर्लेश्या - निर्गुण्यते, जातानि विंशानि चत्वारि शतानि ( 420 ) अपूर्वकरले विंशतिः, ततः सर्वसंरूपया जातानि हिनवत्यधिकानि पंचदशशतानि एतानि चतुर्विंशतिगतानीति चतुर्विंशत्या यं ततो जातानि श्रष्टत्रिंशत्सहस्राणि हे शते श्रष्टाधिके ( 38208 ) ततो द्विकोदयै - कोदय पदान्ये कोनत्रिंशत् प्रक्षिप्यते, ततो जातानि प्रष्टत्रिंशत्सहस्राणि शतैयं सप्तत्रिंशदधिकं ( 30237 ) ॥ 112 // तथा चाद ॥ मूलम् ॥ - तिगदीला तेवन्ना । सया न नदयाल होति लेसाणं ॥ अडतीस सदस्साई । पयाण सयदोयसंगतीसा ॥ 113 ॥ व्याख्या - सुगमा. संप्रति योगगुणिता नदयाः प भाग 4 ॥ 1381 Page #304 -------------------------------------------------------------------------- ________________ नाग टीका 1138शा दानि च नाव्यते-इह मिथ्यादृष्टावष्टी चतुर्विशतयः, तत्र च संनविन आहारकहिकहीना शेषास्त्रयोदश योगाः, तैरष्टौ गुण्यंते, जातं चतुरुत्तरं शतं (104) लासादने चतस्रश्चतुर्विंशतयः, ता अनंतरोक्तैस्त्रयोदशनिर्योगैर्गुण्यंते, जाता पिंचाशत् (52) मिश्रे चतस्रश्चतुर्विशतयो, मिश्रश्च कालं न करोति, तदनावाच्च वैक्रियमिश्रौदारिकमिश्रकार्मणकाययोगा अपि न संन्नवंति, किंतु शेषा दश, ततस्तैर्गुणिताश्चतस्रश्चत्वारिंशत् (40) अविरतसम्यग्दृष्टावटौ चतुर्विंशतयः, अविरतसम्यग्दृष्टश्च कालकरणसन्नवात् पूर्वोक्तास्त्रयोऽपि योगाः संन्नवंती. ति त्रयोदशनिरष्टौ गुण्यंते, जातं चतुरुनरं शतं ( 104 ) तथा देशविरतेऽष्टौ चतुर्विंशतयः, देशविरतस्य चौदारिकमिश्रकार्मणकाययोगौ न संनंवतः, आहारककिं च, ततः शेषेरैकादशनियोगैरष्टौ गुण्यंते, जाता अष्टाशीतिः (16) प्रमने चाहारककिं संनवतीति त्रयोदशयोगा अष्टौ चतुर्विंशतयः, ततस्त्रयोदशतिरष्टौ गुणिताः, जातं चतुरुत्तरं शतं ( 104 ) अप्रमने चाहारकमिश्रवैक्रियमिश्रकाययोगौ च न नवतः, ततः शेषैरेकादशन्नियोगैरष्टौ गुएयंते, जाता अष्टाशीतिः (10) अपूर्वकरणे चतस्रश्चतुर्विंशतयः, वाग्योगचतुष्टयमनोयोग Page #305 -------------------------------------------------------------------------- ________________ जाग 1 पंचसं चतुष्टयौदारिकरूपाश्च नव योगाः, ततश्चतस्रो नवनिर्गुणिता जाताः षट्त्रिंशत् (16 ) सर्व संख्यया षट्शतानि पोमशाधिकानि ( 616 ) तानि चतुर्विंशत्या गुण्यंते, जातानि चतुर्दशटीका सहस्राणि सप्तशतानि चतुरशीत्यधिकानि (144 ) हिकोदयैकोदया नंगाश्च सप्तदश a1201 नंतरोक्तैनवनिर्योगैर्गुण्यंते, जातं त्रिपंचाशदधिकं शतं ( 153 ) एतत्पूर्वराशौ प्रतिप्यते, त.) तो जातः पूर्वराशिः चतुर्दशसहस्राणि नव शतानि सप्तत्रिंशदधिकानि ( 14e37 ) एतेषां मध्ये ये असंन्नविन नदयत्नंगास्ते शोध्यंते, तत्र मिश्यादृष्टेर्या अनंतानुबंध्युदयरहिताश्चतस्रश्चतुर्विंशतयस्तद्यथाम सप्तोदये एका, अष्टोदये है, नवोदये एकेति, ता वैक्रियमिश्रे औदारिकमिश्रे कार्मणका ययोगे च संनवंति. किंकारणमिति चेडुच्यते-द येन पूर्व वेदकसम्यग्दृष्टिना सता अनंका तानुबंधिनो विसंयोजिता, विसंयोज्य च कालांतरे परिणामपरावृत्त्या सम्यक्त्वात्प्रव्युत्य मि. थ्यात्वं गतेन नूयोऽप्यनंतानुबंधिनो बहुमारभ्यते, तस्यैवं मिथ्यादृष्टेधावलिकामानं कालं यावदनंतानुबंध्युदयो न प्राप्यते, न शेषस्य, अनंतानुबंधिनश्च विसंयोज्य नूयोऽपि मिथ्यात्वं 1373 / Page #306 -------------------------------------------------------------------------- ________________ नाग्। ना अलो ___टीका 1137 प्रतिपद्यते. जघन्यतोऽप्यंतर्मुदूर्नावशेषायुष्क एव, ततस्तस्मिन्नेव नवे वर्नमानो मिथ्यात्वप्र- त्ययेन नूयोऽप्यनंतानुबंधिनो बधाति, बंधावलिकातीताश्च लताः प्रवेदयते. ततोऽपांतरालगतो वर्तमानस्य नवांतरे वा प्रश्रमत नत्पन्नस्य मिथ्यादृष्टेः सतोऽनंतानुबंध्युदयरहिता नदयविकल्पा न प्राप्यते. अथ च कार्मणकाययोगेऽपांतरालगतावौदारिकमिश्रकाययोगवैक्रियमिश्रकाययोगौ रच नवांतरेनुत्पद्यमानस्य, नतः कार्मणकाययोगादौ प्रत्येकं चतस्रश्चतुर्विशतयोऽनंतानुबंध्युद यरहिता न प्राप्यंते. सर्वसंख्यया बादश, वैक्रियमिश्रकाययोगी नवांतरे नत्पद्यमानस्येति य- उच्यते, तद्वाहुल्यापेक्षया, अन्यथा तिर्यग्मनुष्याणामपि वैक्रियकारिणां वैक्रियमिश्रमवाप्यते, परं तत्सप्ततिकाचूर्णिकारेण न विवक्षितमित्यस्मानिरपि न विवक्ष्यते. एवमन्यत्रापि सप्ततिकाचर्णिकारमतानुसरणं परित्नावनीयं. बादश चतुर्विंशत्या गुणिताः शतध्यमष्टाशीतं नव- ति. (27) एते नदयन्नंगा मिथ्यादृष्टावसंन्नविनः, तथा सासादनस्य वैक्रिय मिश्रकाययोगे वर्तमानस्य नपुंसकवेदोदयो न भवति. वैक्रियमिश्रकाययोगो हि देवेषु नारकेषु वा मध्ये ॥ 1304 Page #307 -------------------------------------------------------------------------- ________________ नाग पंचसं0 प्रथमत नत्पद्यमानस्य प्राप्यते. सासादनश्च मृत्वा देवेष्वेव मध्ये नत्पद्यते, न नारकेषु. देवाश्च स्त्री वेदाः पुंवेदा वा, न नपुंसकवेदाः, ततश्चतुर्विंशतिचतुष्टयस्य sshmvtiruupsy। त्रिन्नागो हात्रिंशद्रूपः ( 32) सासादने न संन्नवति. तथा अविरतसम्यग्दृष्टेः कार्म्न्न्काय्॥35॥ योगिनो वैक्रियमिश्रकाययोगिनो वा स्त्रीवेदोदयो न संनवति, वैक्रियकाययोगिषु स्त्री वेदिषु) मध्ये अविरतसम्यग्दृष्टरुत्पादानावात्. एतच्च प्रायो वृत्तिमधिकृत्योक्तं. अन्यथा कदाचित्स्त्रीवेदिष्वपि मध्ये तदुत्पादो दृष्टव्यः. नक्तं च सप्ततिकाचू - कया होऊ इछिवेयगेसुविति' ततश्चतुर्विंशत्यष्टकस्य हिनवत्यधिकशतप्रमाणस्य (172 ) त्रिनागश्चतुःषष्टिरूपः स्त्री. वेदोदयलन्यः प्रत्येकं कार्मणकाययोगे वैक्रियमिश्रकाययोगे च न संन्नवति, सर्वसंख्यया a. टाविंशत्यधिकं शतं ( 120 ) तथा अविरतसम्यग्दृष्टेरौदारिकमिश्रकाययोगे वर्तमानस्य पु. वेद एवैको नवति, न स्त्रीवेदनपुंसकवेदौ. तिर्यग्मनुष्येषु स्त्रीवेदनपुंसकवेदिषु मध्ये अविरत2 सम्यग्दृष्टरुत्पादानावात्, एतच्च प्राचुर्यमधिकृत्योक्तं, तेन मल्लिस्वामिन्यादिनिन व्यनिचारः, ततश्चतुर्विशत्यष्टकस्य हिनवत्यधिकशतप्रमाणस्य छौ नागौ स्त्रीवेदनपुंसकवेदलन्यौ अष्टाविं. ॥ 1385 174 Page #308 -------------------------------------------------------------------------- ________________ टीकारके आहारकमिश्र शत्यधिकशत (127) नंगप्रमाणावौदारिकमिश्रकाययोगे न संन्नवतः. सर्वसंख्यया अवि. जाग्। रतसम्यग्दृष्टेरसंन्नविनो नंगा वे शते षट्पंचाशदधिके ( 256) तथा प्रमत्तसंयतस्य आहा रके आहारकमिश्रे च स्त्रीवेदो न लन्यते, आहारकं हि चतुर्दशपूर्वधरस्य संन्नवति 'आहा. ॥ 13 ॥ चन्दसपुविणो न ' इति वचनात्. न च स्त्रीणां चतुर्दशपूर्वाधिगमसंनवः, सूत्रे प्रतिषेधा t. तदुक्तं 'तुला गारवबहुला । चलिंदिया दुबला इ धिए य ॥ प्राश्सेसयणा । नूयवादो य* 1 नो छीणं ॥ 1 ॥ नूतवादो नाम दृष्टिवादः. ततः प्रमत्तसंयतस्याहारके आहारकमिश्रे च च तुविशत्यष्टकस्य हिनवत्यधिकशतप्रमाणस्य (1e) प्रत्येकं त्रिन्नागश्चतुःषष्टि (64) नं गप्रमाणो न संनवति. सर्वसंख्यया अष्टाविंशत्यधिकं शतं (127) तथा अप्रमतसंयतस्यार स्यापि पूर्वोक्तयुक्तराहारककाययोगे स्त्रीवेदो न संन्नवतीति. तत्रापि चतुर्विशत्यष्टकस्य विना- ॥ 136 गश्चतुःषष्टिरूपोऽसंन्नवी, सर्वेऽप्यसंन्नविना नंगा एकीकृताः सप्तशतानि अष्टषष्टयधिकानि. (767) एते च पूर्वराशेश्चतुर्दशसहस्रेन्यो नवशतेन्यः सप्तत्रिंशदधिकेन्यः शोध्यंते. ततो Page #309 -------------------------------------------------------------------------- ________________ पंचसं जातानि चतुर्दश सहस्राणि शतमेकोनसप्तत्यधिकं (15165). संप्रति पदसंख्या योगगुनाग 4 टीका पिता नाव्यते ॥ 13 ॥ तत्र मिथ्यादृष्टेरष्टषष्टिः पदध्रुवकाः, ते त्रयोदशनियोंगै गुण्यंते, जातान्यष्टौ शतानि च. तुरशीत्यधिकानि ( 1 ) सासादने धात्रिंशत् पदध्रुवकाः, तेऽपि त्रयोदशन्नियोगैर्गुण्यंते, जातानि पोमशाधिकानि चत्वारि शतानि (416) मिश्रेऽपि ज्ञात्रिंशत्पध्रुवकाः, ते दहान्नियोगैर्गुण्येते, जातानि विंशानि त्रीणि शतानि ( 320 ) अविरतसम्यग्दृष्टौ षष्टिः पदध्रुवकाः, ते त्रयोदशनियों गैर्गुण्यंते, ततो जातानि सप्तशतानि अशीत्यधिकानि ( 70 ) देशविरतेपिंचाशत्पदध्रुवकाः, ते चैकादशन्नियों गैर्गुण्यंते, ततो नवंति पंच शतानि हिसप्तत्यधिकानि ( 572). तथा प्रमत्तसंयते चतुश्चत्वारिंशत्पदध्रुवकाः, ते त्रयोदशनियों गैर्गुण्यंते, जातानि पंचशतानि हिसप्तत्यधिकानि ( 572) अप्रमत्तसंयतेऽपि चतुश्चत्वारिंशत्पदध्रुवकाः, ते चैकादशनियों गैर्गुण्वंते, ततो जातानि चत्वारि शतानि चतुरशीत्यधिकानि (44) a. पूर्वकरणे विंशतिः पदध्रुवकाः, ते च नवनिर्योगैर्गुष्यंते, जातमशीतं शतं (10) सर्वसं ॥ 13 ॥ Page #310 -------------------------------------------------------------------------- ________________ नाग 4 ख्यया चिचत्वारिंशत्रुतानि अष्टाधिकानि (5200) एतानि चतुर्विंशत्या गुण्यंते, ततो नवति निवतिनवशतोनरं लकं (100003) तथा ईकोदयपदानि चतुर्विंशतिः, एकोदयपदानि पंटीका च. सर्वमीलने एकोनत्रिंशत, तानि नवनिर्गुण्यंते, ततो जातमेकषष्ट्यधिकं शतक्ष्यं (261) ॥ 23 ॥ तच्च पूर्वराशौ प्रतिप्यते, ततो जातान्येकं लदं हादशशतानि त्रिपंचाशदधिकानि (1012 पल 53) अस्माच राशेरसंनवीन पदानि शोध्यंते, तद्यथा सप्तोदयाष्टोदयौ च धावनंतानुबंध्युदयरहितौ, नवोदयोऽप्येकोऽनंतानुबंध्युदयरहितः, saKa संख्यया पदध्रुवका झात्रिंशत्, प्रत्येकं वैक्रियमिश्रे औदारिकमिश्रे कार्मणकाययोगे च न संनवंति, कारणं प्रागेवोक्तं. हात्रिंशच त्रिन्निर्गुणिता जाता षहमतिः (6) सा चतुर्विंशत्या गुण्यते, जातानि त्रयोविंशति शतानि चतुरुत्तराणि ( 2304) एतावंति पदानि मिथ्यादृष्टेरसंन्नवीनि, तथा सासादनस्य वैक्रियमिश्रकाययोगे वर्तमानस्य नपुंसकवेदोदयो न घ. टते, कारणमत्र प्रागेवोक्तं, नपुंसकवेदेन चाष्टौ नंगा लन्यते, ततो हात्रिंशनिर्गुणिता जाते शते षट्पंचाशदधिके ( 256 ) एतावंति पदानि सासादने न संनवंति. ॥13cn Page #311 -------------------------------------------------------------------------- ________________ पंचसं0 नाग : टीका 13 तथा अविरतसम्यग्दृष्टेः कामणकाययोगिनो वैक्रियमिश्रकाययोगिनो वा स्त्रीवेदोदयो नोपपद्यते, अविरतसम्यग्दृष्टौ च षष्टिः पदध्रुवकाः, स्त्री वेदेन चाष्टौ नंगा खन्यते, ततः षटिरष्टनिर्गुणिता, जातानि चत्वारि शतान्यशीत्यधिकानि (40 ) एतानि च प्रत्येकं का. मणे वैक्रियमिश्रे च न संनवंतीति, सर्वसंख्यया नव शतानि षष्टयधिकानि ( e60 ) तथा अविरतसम्यग्दृष्टेरौदारिकमिश्रकाययोगे वर्तमानस्य पुवेद एवैको नवति, न स्त्रीवेदनपुंसकवेदो, स्त्रीवेदनपुंसकवेदान्यां च षोडश नंगा लन्यते, ततः षष्टिः, षोमशनिर्गुणिता, जातानि नवशतानि षष्टयधिकानि (e60 ) सर्वसंख्यया अविरतसम्यग्दृष्टावसंनवीनि पदानि विंशत्यधिकान्ये कोनविंशतिशतानि ( 1920 ) तथा प्रमत्तसंयतस्याहारके आहारकमिश्रे च स्त्रीवेदो न लभ्यते, एतच्च प्रागेवोक्तं.. प्रमत्तसंयते च पदध्रुवकाश्चतुश्चत्वारिंशत्, स्त्रीवेदेन चाष्टौ नंगा लभ्यते, ततश्चतुश्चत्वा रिंशदष्टगुणिता, जातानि त्रीणि शतानि विपंचाशदधिकानि ( 352 ) तानि चाहारके A. हारकमिश्रे च प्रत्येकं न संनवंतीति, सर्वसंख्यया प्रमत्तसंयतस्यासंन्नवीनि पदानि सप्तश ॥ 13 ॥ Page #312 -------------------------------------------------------------------------- ________________ तानि चतुरुत्तराणि ( 704 ) श्रप्रमत्तसंयतस्याप्युक्तप्रकारेणाहारककाययोगे त्रीणि शतानि पंचाशदधिकानि (352) पदानामसंजवीनि, सर्वसंख्ययाऽसंजवीनि पदानि पंचपंचाशत्रुतानि षट्त्रंशदुत्तराणि ( 5536) एतानि पूर्वराशौ शोध्यंते, ततो जवंति प्ण्च्न्व्तिस्द्।13॥ स्त्राणि सप्त शतानि सप्तदशोत्तराणि ( 95117 ) एतानि योगगुणितानि पदानि मोहनी पंचसं टीका यस्य सकलगुणस्थानकेषु जवंति ॥ 113 ॥ तथा चाद ॥ मूलम् ॥ - चोइस न सदस्साई । सयं च गुणदत्तरं नृदयमाणं ॥ सत्तरसासत्तसया । पणन सहस्तपयसंखा ॥ 114 ॥ व्याख्या - मोहनीयस्य गुणस्थानकेषु सर्व संख्यया योगगुलितानामुदयगानां परिमाणं चतुर्दशसहस्राणि शतं चैकोनसप्तत्यधिकं, तथा सर्वसंख्यया योगगुलितानां पदानां परिमाणं पंचनवतिसहस्राणि सप्तशतानि सप्तदशाधिकानि, तत्रोदयसंगसंख्यायाः पदसंख्यायाश्वानयनोपायः प्रदर्शित एव ॥ 114 ॥ वक्ष्यते च सूत्रकृता, केवलमिदानीमुदयजंगसंख्याया ये नदयनंगाः shodhyaastaanupdrshyti|| मूलम् ॥ - मीलदुगेकम्मइए । अणनदयविवजियान मित्रस्त ॥ चनवीसानुलचन नाग ॥ 1300 Page #313 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 131 ॥ रो । तिगुणानतोरिणंतान ॥ 115 ॥ व्याख्या-मिश्रध्ये औदारिकमिश्रवैक्रियमिश्ररूपे का- नाग 4 मणे च प्रत्येकमनंतानुबंध्युदयवर्जिताः शेषाश्चतस्रश्चतुर्विंशतयो मिथ्यादृष्टेन संजवंति. का-1 रणं प्रागेवोक्तं. ततस्ताश्चतस्रश्चतुर्विंशतयस्त्रिगुणा हादशेत्यर्थः ज्ञणं शोधनीयाः, शते अष्टाशीत्यधिके नदयत्नंगानां मिथ्यादृष्टेः शोधनीये इत्यर्थः. पदानि तु त्रयोविंशतिशतानि चतुरुत्तराणि शोधनीयानि ॥ 115 ॥ मूलम् ॥-वेन्विय्मीस्म्मी । नपुंसकवेदो न सासणे होश ॥ चवीसचनकान। अन तिनागोरिणं तस्स ॥ 116 / / व्याख्या-वैक्रियमिश्रकाययोगे नपुंसकवेदोदयः सासादनस्य न नवति, कारणं प्रागेवोक्तं, अतश्चतुर्विंशतिचतुष्काविनागस्तस्य साप्तादनस्य झणं शोध्यो, धात्रिंशौदयनंगाः सासादनसत्काः शोधनीया इत्यर्थः. पदानि तु शते षट्पंचाशदधिके शोधनीये. ॥ 116 ॥ ॥ 13 // // मूलम् ॥-क्म्म्य्विधिमीसे । स्त्रीवेन न हो। सम्मस्स ॥ अपुमछि नरलमी. से । तच्चनवीसाणरिणमेयं ॥ 117 ॥ व्याख्या-कार्मणे वैक्रियमित्रे च वर्तमानस्याविरत. Page #314 -------------------------------------------------------------------------- ________________ 1 सम्यग्दृष्टेः स्त्रीवेदोदयो न जवति. ततश्चतुर्विंशतीनामटानां कार्मणवैक्रियमिश्रे च प्रत्येक नाग 4 त्रिनागझणं शोधनीयः, अष्टाविंशत्यधिकं शतमुदयनंगानां शोधनीय, पदसंख्यायां तु पदाटीका नां नवशतानि षष्टयधिकानीत्यर्थः, तथा औदारिकमिश्रेविरतसम्यग्दृष्टेर्नपुंसकस्त्रीवेदौ न न. वतः, युक्तिरत्र प्रागेवोक्ता. ततस्तच्चतुर्विशतीनां झणमेतद् हौ त्रिनागौ shodhniiyaavityrthH| य इदमत्र तात्पर्य-अष्टाविंशत्यधिकं शतमुदयनंगानां शोधनीय, पदसंख्यायां तु नवशतानिकी पष्टयधिकानीति ॥ 117 ॥ ॥मूल्म् ॥-आहार्ग्मीसेसु । श्लीवेन न हो न पमने ॥ दोणि तिनानझणं । अपमत्तजयस्स न तिनागो । / 117 ! ॥ व्याख्या-प्रमत्ते प्रमनसंयतस्याहारके आहारकमि) च स्त्री वेदो न नवति, ततः प्रमत्तसंयतचतुर्विशतीनामाहारके आहारकमिश्रे च स्त्रीवेदो न नवति, ततः प्रमनसंयनचतुर्विशतीनामाहारके आहारकमिश्रे च प्रत्येकं त्रिनागझणमिति ॥13e। हौ त्रिनागौ झणं. इदमुक्तं नवति-अष्टाविंशत्यधिकं शतमुदयनंगानामुदयन्नंगसंख्यायां शोधनीयं. पदसंख्यायां तु पदानां सप्तशतानि चतुरुनराणि. तथा अप्रमत्नसंयते आहारक Page #315 -------------------------------------------------------------------------- ________________ पंचर्स0 टीका 1693 ॥ काययोगे स्त्रीवेदो न भवतीति तच्चतुर्विंशतीनामपि त्रिजागः शोधनीयः, चतुःषष्टिरुदयगंगास्त्रीणि च शतानि द्विपंचाशदधिकानि पदानां शोधनीयानीत्यर्थः ॥ 118 ॥ संप्रति योगोपयोगलेश्यासु विषये सामान्येनोदय संख्यानयनोपायमाह - 1 ॥ मूलम् ॥ - नदसु चनवीसा । धुवगानपएसु जोगमाईहिं ॥ गुलिया मिलिया चनवीस । तामिया इयरसंजुत्ता ॥ 119 ॥ व्याख्या - नदयेषु नदयजंगसंख्यानयनविषये यत्र यावत्यश्वतुर्विंशतयः संज्ञवंति, तत्र तावत्यश्चतुर्विंशतयो योगादिनिर्गुण्यंते यत्र यावंतो लेश्योपयोगा नृपपद्यते, तत्र तैस्तावन्निर्गुण्यते, तथा पदेषु पदसंख्यानयनविषये यत्र यावतो ध्रुवकाः संजवंति, तत्र तावंतः पदध्रुवकाः संभवनिर्योगादिनिर्गुएघंते, गुणिताः संत नदयाः पध्रुवकाच स्वस्थाने एकत्र मील्यंते, मिलिताच संतो नूय उज्जयेऽपि चतुर्विंशत्या ताज्यंते, तामिताश्च संत इतरसंयुक्ताः क्रियते, नदयनंगा द्विकोदयैकोदयसंगैः सप्तदशसंख्यैः संयुक्ताः क्र. पदानि तु द्विकोदयै कोदय पदैरे का त्रिंशत्संख्यैर्युक्तानि विधीयते ततो योगगुलिता नदयगाश्चतुर्दश सहस्राणि नव शतानि सप्तत्रिंशदधिकानि जयंति ( 140037 ) पदानि त्वे 175 भाग 4 ॥ 13853 | Page #316 -------------------------------------------------------------------------- ________________ नाग 4 के लदं निवत्यधिकानि च नवशतानि ( 17053) ॥ 115 / / संप्रत्यसंन्नविनामुदयनं- गानामानयनोपायमादटका ॥ मूलम् ॥-अपमनसासणेसु । अडसोलपमने सम्मे बत्तीसा ॥ मिमि ब्न्नी। एमागवेका सोदनिमिनं ॥ 10 ॥ व्याख्या-अप्रमत्तसासादनयोः प्रत्येकमष्टौ शोधननिमि तं स्थापयेत्, पोडश प्रमत्ते, अविरतसम्यग्दृष्टौ हात्रिंशं शत, मिथ्यादृष्टौ षहमवति. तथादिअप्रमत्तयतेराहारककाययोगे स्त्री वेदो न लन्यते, स्त्री वेदेन च प्रत्येकमेकैकस्यां चतुर्विशतावष्टौ नंगा लज्यंते, ततोऽप्रमने शोध्यं नंगनिमित्तमष्टौ स्थाप्यंते. सासादनेऽपि वैक्रियमिश्रकाययोगे नपुंसकवेदो न लन्यते. नपुंसकवेदेन च प्रत्येकमेकैकस्यां चतुर्विशत्यामष्टौ नंगाः प्राप्यते. ततोऽत्राप्यष्टौ स्थाप्यते. ताप्रमत्तयतेराहारके आहारकमिश्रे च प्रत्येक स्त्रीवेदो न बन्यते. स्त्रीवेदेन चाहारके श्रादारकमिश्रे च प्रत्येकमेकैकस्यां चतुर्विशतावष्टौ नंगा न प्राप्यते, इति षोमा स्थाप्याः, तथा अविरतसम्यग्दृष्टेरौदारिकमिश्रकाययोगे स्त्रीवेदनपुंसकवेदौ न लन्येते. स्रीवेदनपुंसकवे. ए Page #317 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं दाभ्यां च प्रत्येकमेकैकस्यां चतुर्विंशतौ षोमश नंगाः प्राप्यते, इति षोमश, तथा वैक्रियमि- 1. श्रे कार्मणे च प्रत्येक स्त्रीवेदो न लभ्यते, इति तत्रापि षोमश. टीका सर्वसंख्यया हात्रिंशत्स्थापनीयाः, मिथ्यादृष्टौ च चतस्रश्चतुर्विंशतयो वैक्रियमिश्रादौ 13एन प्राप्यंते. चतस्रश्चतुर्विंशतयः षत्मवतिरिति परमवतिः स्थाप्यते. ॥ 10 ॥ तदेवमवस्थाप्यार नंकान् पदांश्चोपदर्य सांप्रतं यत्कर्तव्यं तदाद ॥ मूलम् ॥-जोग्तिगेन्न्ण् मिले । नियनियचनवीसगादि सेसाणं ॥ गुणिकणं फेकेजा। सेसा नदयाण परिसंखा ॥ 11 ॥ व्याख्या-मिथ्यादृष्टौ या षमवतिः प्रागुक्ता सा वैक्रियमिश्रे औदारिकमिश्रे कार्मणे च प्रत्येकं न प्राप्यते, इति विनिर्योगैक्रियमिश्रादिनिर्गुएयते, ततो जाते शते अष्टाशीत्यधिके. शेषाणां चाप्रमत्तादीनामष्टादयो निजनिजचतुर्विशतिनिर्गुण्यते, यस्य यावंत्यश्चतुर्विज्ञातयः सन्नवंति, तस्य सत्काः पूर्वोक्ताः स्थाप्या अंका. स्तावत्संख्या गुण्यंते इत्यर्थः, तत्राप्रमत्नस्याष्टौ चतुर्विंशतयः, ततोऽष्टावष्टन्निएचंते, जाता चतुःषष्टिः. ॥ 13 ॥ For Private 8 Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ पंचसं टीका P सालादने चतस्रश्चतुर्विंशतयः, ततस्तस्य सत्का अष्टौ चतुनिर्गुण्यंते, जाता हात्रिंशत्. नाग । प्रमत्तेऽष्टौ चतुर्विंशतयः, ततस्तस्य सत्काः षोडशाष्टनिर्गुण्यंते, जातमष्टाविंशत्यधिकं शतं. अविरतसम्यग्दृष्टावष्टौ चतुर्विंशतयः, ततस्तस्य सत्का हात्रिंशदष्टनिर्गुणिता, जाते शते ष ट्पंचाशदधिके. क्रमेणांकस्थापना-20 / 65 / 33 / 120 / 256 / सर्वसंख्यया सप्त शतानि अष्टषष्टयधिकानि एतानि नदयन्नंगसत्कारपूर्वोक्तेः स्फेटयेत, ततः शेषा नदयानां नदयनंगानामात् योगगुणितानां परिसंख्या नवति. सा च चतुर्दश सहस्राणि शतं चैकोनसप्तत्यधिकं ॥ 11 / / संप्रति शोध्यानां पदानामानयनोपायमाह ॥ मूलम् ॥-च्न्वीसाए गुन्नेजा। पयाणि अदिकिञ्च मित्र बननई ॥ सेसाणं धुवगेहिं । एगी किच्चा तन सोदे । / 12 / व्याख्या-पदानि अधिकृत्य मिथ्यादृष्टौ षत्सव-27 तिं चतुर्विंशत्या गुणयेत्. अश्र कस्मात् परमवतिश्चतुर्विंशत्या गुण्यते? नच्यते-इह मिथ्या- 396 दृष्टौ वैक्रियमिश्रे औदारिकमिश्रे कामणे प्रत्येकमनंतानुबंध्युदयवर्जिताश्चतस्रश्चतुर्विंशतयो न प्राप्यते. तद्यथा-सप्तोदये एका, अष्टोदये , नवोदये एका, तत्र सप्तादये सप्त पदानि, अ Page #319 -------------------------------------------------------------------------- ________________ पंचसं टीका ? टोदये अष्टौ. तत्र च चतुर्विशती प्राप्यते, इत्यष्टौ, धान्यां गुण्यते इति षोडशा, नवोदये न- नाम व, सर्वसंख्यया वात्रिंशत. सा च वैक्रियमिश्रादिषु त्रिषु योगेषु प्रत्येकं न प्राप्यते, इति त्रिनिर्गुण्यते, इति पत्मवतिः, परमवतिश्चतुर्विंशतिगतेति चतुर्विशत्या गुण्यते, चतुर्विंशतिगुणनेन जातानि त्रयोविंशतिशतानि चतुरुनराणि. शेषाणां च सासादनादीनां पूर्वोक्तान स्थाप्यान अंकान् स्वकीयैः स्वकीयैः पदध्रुवकैर्गुणयेत्, तद्यथा-सासादनस्य सत्काः पूर्वोक्ता a. टौ अंका क्षत्रिंशता गुज्यंते, जाते हे शते षट्पंचाशदधिके. अविरतसम्यग्दृष्टेः सत्का हात्रिशत् स्वकी यैः षष्टिसंख्यैः पदध्रुवकैर्गुण्यते, ततो जायते विंशान्येकोनविंशतिशतानि. तथा प्रमत्तस्य सत्काः षोमा, ते स्वकीयैः पदध्रुवकैश्चतुश्चत्वारिंशत्संख्यैर्गुण्यंते, ततो नवंति सप्तशतानि चतुरुनराणि. तथा अप्रमनस्य सत्का अष्टौ, ते स्वकीयैश्चतुश्चत्वारिंशत्संख्यैः प्द्ध्रु.॥ वकैर्गुएचंते, ततो जायंते त्रीणि शतानि पिंचाशदधिकानि, एतानि सर्वाण्यप्येकीक्रियते, त- 13 तो जातानि पंचपंचाशतानि पत्रिंशदधिकानि ( 5536 ) तानि पूर्वपदेच्यः शोधयेत्, ततः पदानां परिसंख्या लवति. सा चेयं-सप्तदशाधिकानि सप्तशतानि पंचनवतिसहस्राणि Page #320 -------------------------------------------------------------------------- ________________ पंच[saM0 टीका ॥ ॥ 1358 ॥ (11) तदेवमुक्तो मोदनीयस्य प्रागनुक्तो विशेषः ॥ 122 ॥ संप्रति नामकर्मणो वि शेवमाह - ॥ मूलम् ॥ - बंधोदयसंताई । गुणेसु कहियाई नामकम्मस्स ॥ गइसुय श्रवगडम्मी । बोलामी इंदिए पुणो ॥ 123 ॥ व्याख्या - नामकर्मणोऽव्याकृते ऽव्यक्ते जीवस्थान गुणस्थानचितारहिताव्यक्तर्वधोदय सत्तास्थानानिधान प्रस्तावे गुणेषु गुणस्थानकेषु गतिषु च बंधोदयसत्तास्थानानि सामान्यतः कथितानि न च प्रपंचितज्ञाः सामान्यतः कथितान्यवगंतुं शक्नु ति, ततस्तेषामेव बोधाय तानि प्रपंचतः कथ्यते तत्र मिथ्यादृष्टौ नाम्नः षट् बंधस्थानानि, तद्यथा त्रयोविंशतिः, पंचविंशतिः, षड्विंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, तत्रापर्याप्तैकेंयिप्रायोग्यं बभ्रतस्त्रयोविंशतिः, तस्यां च बध्यमानायां बादरसूक्ष्म प्रत्येक साधारणैर्जगाश्वत्वारः, पर्याप्तैकैंप्रियप्रायोग्यमपर्याप्तहित्रिचतुःपंचेंद्रिय तिर्यग्मनुष्यप्रायोग्यं बभ्रतः पंचविंशतिः तत्र पर्याप्तैपियप्रायोग्यायां पंचविंशतौ बध्यमानायां जंगा विंशतिः, अपर्याप्त नाग श ॥ 138 Page #321 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1?! त्रिचतुरिदिय मनुष्यप्रायोग्यायां बध्यमानायां प्रत्येकमेकैको जंग इति सर्वसंख्यया पंचविंशतिः पर्याप्त कैदियप्रायोग्यं बनतः प्रमूविंशतिः, तस्यां बध्यमानायां जंगाः षोडश, देवगतिप्रा योग्यं नरकगतिप्रायोग्यं वा बनतोऽष्टाविंशतिः, तत्र देवगतिप्रायोग्यायामष्टाविंशतौ श्रष्टौ नंगाः, नरकगतिप्रायोग्यायां चैक इति सर्वसंख्यया नव. पर्याप्तद्वित्रिचतुरिंडिय तिर्यक्पंचेंद्रियमनुष्यप्रायोग्यं बनत एकोनत्रिंशत् तत्र पर्याप्त चित्रिचतुरिंडियप्रायोग्यायामेकोनत्रिंशति बध्यमानायां प्रत्येकमष्टौ नंगाः, तिर्यकूपंचेंविप्रायोग्यायां षट्चत्वारिंशतान्यष्टाधिकानि ( 4608 ) मनुष्यगतिप्रायोग्यायामपि तावंत एव जंगा : ( 4608 ) सर्व संख्यया चत्वारिंशदधिकानि निशितानि ( 9240 ) यातु देवगतिप्रायोग्या तीर्थकरनामसहिता एकोनत्रिंशत् सा मिथ्यादृष्टर्न बंधमायाति, तीर्थकरनाम्नः सम्यक्प्रत्ययत्वात. मिथ्यादृष्टेश्व तदजावात्, पर्याप्त द्वित्रिचतुरिंडिय तिर्थ कूपंचेंडियप्रायोग्यं बनतस्त्रिंशत्. तत्र पर्याप्त त्रिचतुरिंडियप्रायोग्यायां त्रिंशति बध्यमानायां प्रत्येकमष्टौ नंगाः, तिर्यकूपंचेंयिप्रायोग्यायां त्वष्टाधिकानि षट् चत्वारिंशतानि ( 4608 ) सर्वसंख्यया द्वात्रिंश भाग 8 ॥ 130 Page #322 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 11400 ॥ दुत्तराणि षट्चत्वारिंशङ्खतानि ( 4332) या च मनुष्यगतिप्रायोग्या तीर्थकरनामसहिता त्रिंशत्, या च देवगतिप्रायोग्या आहारकसहिता, ते उजे अपि मिथ्यादृष्टेन बंधमायातः, तीकरनाम्नः सम्यक्त्वप्रत्ययत्वात्, आहारकनाम्नस्तु संयमनिमित्तत्वात् नक्तंच - ' सम्मत्तगुनिमित्तं । तिष्ठरं संजमेल आहारमिति. ' ॥ 122 ॥ त्रयोविंशत्यादिषु यथासंख्यं जंगसंख्या निरूपणार्थमियं शास्त्रांतर प्रसिद्धा गाथा ॥ मूलम् ॥ चनपणवीसामोलस । नवचनाला सयाय बाणनया ॥ बत्तीसुत्तरवायाल-सया मिस्स बंधविदी । / 123 / / व्याख्या - सुगमा तथा मिध्यादृष्टेर्नव नदयस्थानानि, तया -- एकविंशतिः, चतुर्विंशतिः, पंचविंशतिः, पडूविंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत् एतानि सर्वाण्यपि नानाजीवापेक्षया यथा प्राक् सप्रपंचमुक्तानि तथात्रापि वक्तव्यानि केवलमाहारकसंयतानां वैक्रियसंयतानां केवलिनां च संबंधीनि न वक्तव्यानि तेषां मिध्यादृष्टित्वात् सर्वसंख्यया मिथ्यादृष्टावुदयस्थानजंगाः सतसहस्राणि सप्तशतानि त्रिसप्तत्यधिकानि ( 1773 ) तथाहि - एकविंशत्युदये एकच नाग ॥ 1408 Page #323 -------------------------------------------------------------------------- ________________ पंचसं टीका 1401 ॥ त्वारिंशत् ( 41 ) तत्रैकेंदियालां पंच ( 5 ) विकलेशियालां नव ( 9 ) तिर्यकूपंचेंदियालां नव (v) मनुष्याणां नव (e) देवानामष्टौ (8) नारकाणामेकं (1) इति तथा चतुर्विंशत्युदये एकादश (11) ते च एकएण्शियाणामेव, अन्यत्र चतुर्विंशत्युदयस्याज्ञावात्. G पंचविंशत्युदये द्वात्रिंशत् ( 32 ) तत्रैकेंदियाणां सप्त ( 9 ) वैक्रियतिर्यकूपंचेंदियालामष्टौ ( ) वैक्रियमनुष्याणामष्टौ ( 6 ) देवानामष्टौ ( 6 ) नारकाणामेकः ( 1 ). षडूविंशत्युदये षट् शतानि ( 600 ) तत्रैकेंदियाणां त्रयोदश 13) विकलें दियाणां नव ( 9 ) तिर्यक्पंचेंदियाणां दे शते एकोननवत्यधिके ( 280) मनुष्याणामपि दे शते एकोननवत्यधिके ( 20 ). सप्तविंशत्युदये एकत्रिंशत् ( 31 ) तत्रैकेंदियालां पटू (6) वैक्रियति पंचें इयाणामष्टौ (8) वैक्रियमनुष्याणामष्टौ ( 8 ) देवानामष्टौ ( 8 ) नारकाणामेकः ( 1 ). अष्टाविंशत्युदये एकादशशतानि नवनवत्यधिकानि ( 11 ) तत्र विकलें दियाणां पटू ( 6 ) तिर्यकूपंचेंदियाणां पंचशतानि षट्सप्तत्यधिकानि ( 576 ) वैक्रियतिर्यकूपंचेंदि याणां पोडश (16) मनुष्याणां पंचशतानि षट्सप्तत्यधिकानि ( 576 ) वैक्रियमनुष्या 175 भाग 4 / / 1402 ॥ Page #324 -------------------------------------------------------------------------- ________________ पंचसं टीका 140 ॥ मष्टौ ( 6 ) देवानां षोमश ( 16 ) नारकाणामेकः ( 1 ). एकोनत्रिंशदये सप्तदशशतान्येकाशीत्यधिकानि ( 1781 ) तत्र विकलेशियाणां वादश ( 12 ) तिर्यक्पंचेंदियाला मेकादशशतानि हिपंचाशदधिकानि ( 1152) वैक्रियतिर्यकूपंचेंदियाणां षोडश (16) मनुष्याणां पंचशतानि षट्सप्तत्यधिकानि ( 576) वैक्रियमनुष्याणामष्टौ ( 8 ) देवानां षोमश (16) नारकाणामेकः ( 1 ) त्रिंशदये एकोनत्रिंशतानि चतुर्दशाधिकानि ( 2014 ) तत्र विकलेशियाणामष्टादश (10) तिर्यक्पंचेंदियाएणां सप्तदशशतान्यष्टाविंशत्यधिकानि ( 1728 ) वैक्रियतिर्यक्पंचेंदियाणामष्टौ ( 8 ) मार्रेर् मेकादशशतानि द्विपंचाशदधिकानि ( 1152) देवानामष्टौ ( 8 ). एकत्रिंशदुदये एकादशशतानि चतुःषष्ट्यधिकानि ( 1164 ) तत्र विकलेंदियाला हाद(12) तिर्यक्पंचेंशियाला मेकादशशतानि द्विपंचाशदधिकानि ( 1152 ) सर्व संख्यया सप्तसहस्राणि सप्तशतानि त्रिसप्तत्यधिकानि तथा मिथ्यादृष्टेः षटू सत्तास्थानानि, तद्यथाछिनवतिः, एकोननवतिः, अष्टाशीतिः, प्रशीतिः, अशीतिः, अष्टसप्ततिः तत्र द्विनवतिश्व भाग 4 ॥ 1402 ॥ Page #325 -------------------------------------------------------------------------- ________________ पंच saM0: टीका 1403 ॥ तुर्गतिकानामपि मिथ्यादृष्टीनामवसेया. यदा पुनर्नरकेषु बधायुष्को वेदकसम्यग्दृष्टिः सन् तीकरनाम बच्ध्वा परिणामपरावर्त्तनेन मिध्यात्वं गतो नरकेषु च समुत्पद्यमानस्तदा तस्यैकोननवतिरंत कालं यावल्लभ्यते नृत्पत्तेरूर्ध्वमंतर्मुहूर्त्तानंतरं तु सोऽपि सम्यक्त्वं प्रतिपद्यते. अष्टाशीतिश्चतुर्गतिकानामपि मिथ्यादृष्टीनां षडशीतिश्चैकेंयेइषु यथायोगं देवगतिप्रायोग्ये नरकगतिप्रायोग्ये च नद्दलिते सति लभ्यते, एकेंरियनवाडुद्धृत्य विकलेदियेषु तिर्यक्पंचैदियेषु मनुष्येषु च समुत्पन्नानां सर्वपर्याप्तिज्ञावादूर्ध्वमप्यंतर्मुहूर्तं कालं यावल्लभ्यते, प्रष्टसप्ततिस्तेजोवायूनां मनुष्यगतिमनुष्यानुपूर्व्यारुलितयोरवसेया, तेजोवायुनवाडनृत्य विकलेंयेइषु तिर्यकूपंचेंदियेषु वा मध्ये समुत्पन्नानामंतर्मुहूर्त्त कालं यावत्परतो नियमेन मनुष्यगतिमनुष्यानुपूयोर्बंध संजवात् तदेवं सामान्येन मिथ्यादृष्टेर्वधोदय सत्तास्थानान्युक्तानि संप्रति संवेध नृच्यते तत्र मिथ्यादृष्टस्त्रयोविंशतिं बभ्रतः प्रागुक्तानि नवाप्युदयस्थानानि सप्रदानि वेदितव्यानि केवलमेकविंशतिपंचविंशतिसप्तविंशत्यष्टाविंशत्ये कोनत्रिंशत्रिंशडूपेषु पट्सूदयस्थानेषु देवनैरयिकानधिकृत्य ये जंगाः प्राप्यंते ते न संभवंति जाग 4 ॥ 1403 ॥ Page #326 -------------------------------------------------------------------------- ________________ जाग 3 एकेंश्यिआपर्याप्तपर्याप्तयोग्या, न च देवा अपर्याप्तैश्यिप्रायोग्यं बधंति. तेषां तत्रोत्पादाना- वात्. नापि नैरयिकाः, तेषां सामान्यतोऽप्येकेंशियप्रायोग्यबंधायोगादितिसत्तास्थानानि पंच, टीका तद्यथा-निवतिरष्टाशीतिः पमशीतिरशीतिरष्टसप्ततिश्च. तत्रैकविंशतिचतुर्विंशतिषडविंशत्यु 150, दयेषु पंचविंशत्युदये तेजोवायुकायिकानधिकृत्याष्टसप्ततिः प्राप्यते, षड्विंशत्युदये तेजोवायु 1 कायिकान तेजोवायुनवाऽत्य विकलेंश्यितिर्यपंचेंख्येइषु मध्ये समुत्पन्नान्वाधिकृत्य सप्त विंशत्यष्टाविंशत्येकोनत्रिंशत्रिंशदेकत्रिंशपेषु पंचस्वष्टसप्ततिवर्जानि शेषाणि प्रत्येकं चत्वापरि सत्तास्थानानि, सर्वसंख्यया सर्वाण्युदयस्थानान्यधिकृत्य त्रयोविंशतिबंधकस्य चत्वारिंश सत्तास्थानानि. एवं पंचविंशतिषविंशतिबंधकानामपि वक्तव्यं, केवलमिह देतोऽप्यात्मीयेषु सर्वेष्वप्युदयस्थानेषु वर्तमानः पर्याप्तैश्यिप्रायोग्यां पंचविंशतिं षड्विंशतिं च बध्नाती. त्येवमवसेयं. न वरं पंचविंशतिबंधे बादरपर्याप्तप्रत्येकस्थिरास्थिरशुन्नाशुलदुलगानादेययशः कीर्त्ययश कीर्तिपदैरष्टौ नंगा अवसेयाः, न शेषाः, सूदमसाधारणापर्याप्तेषुमध्ये देवस्योत्पा. दानावात्. ॥ 14 ॥ Page #327 -------------------------------------------------------------------------- ________________ पंचसं0 टीका । ॥ 40 __ सत्तास्थानन्नावना पंचविंशतिबंधे षड्विंशतिबंधे च प्रागिव कर्त्तव्या, सर्वसंख्यया च- नाग 4 त्वारिंशत्प्रत्येकं सत्तास्थानानि. अष्टाविंशतिबंधकस्य मिथ्यादृष्टेई नदयस्थाने, तद्यथा-त्रिशदेकत्रिंशत्. तत्र विंशत्तिर्यपंचेंशियमनुष्यानधिकृत्य, एकविंशनिर्यपंचेंडियानेव. अष्टाविंशतिबंधकस्य चत्वारि सत्तास्थानानि, तद्यथा-हिनवतिः, एकोननवतिः, अष्टाशीतिः, ष. र मशीतिः, तत्र त्रिंशत्रुदये चत्वार्यपि, तत्राप्येकोननवतियों नामवेदकसम्यग्दृष्टिर्बइतीर्थकरना मा परिणामपरावर्त नेन मिथ्यात्वं गतो नरकानिमुखो नरकगतिप्रायोग्यामष्टाविंशति बना-- ति, तमधिकृत्य वेदितव्या. शेषाणि पुनस्त्रीणि सत्तास्थानानि विशेषेण तिर्यग्मनुष्याणां वेदितव्यानि. एकत्रिंशदये एकोननवतिवर्जानि त्रीणि सत्तास्थानानि. एकोननवतिस्तु तीर्थकरनामसहिता, न च तीर्थकरनाम तिर्यक्षु संन्नवति. सर्वसंख्यया अष्टाविंशतिबंधे सप्तसनास्थानानि. देवगतिप्रायोग्यवर्जी शेषामेकोनविंशतं विकलेंश्यितिर्यपंचेंझियमनुष्यगतिप्रा- ॥ 14 ॥ योग्यां च बनतो मिथ्यादृष्टेः सामान्येन नवापि प्राक्तनानि नदयस्थानानि षट् सत्तास्थानानि. तद्यथा Page #328 -------------------------------------------------------------------------- ________________ जाग 4 का हिनवतिरेकोननवतिरष्टाशीतिः षरशीतिरशीतिरष्टसप्ततिश्च. तत्रैकविंशत्युदये सर्वाण्य- पीमानि प्राप्यते, तत्राप्येकोननवतिर्बइतीर्थकरनामानं मिथ्यात्वं गतं नैरकयिकमधिकृत्या वसेया. विनवतिरष्टाशीतिश्च देवनैरयिकमनुजविकले यितिर्यकपंचेंशियानधिकृत्य, pmshiiti1406॥ रशीतिश्च विकश्यितिर्यपंचेंशियमनुजैकेंशियानधिकृत्य,अष्टसप्ततिरेकेश्यिविकलेंशियतिर्यक्पंचेंडियानपेक्ष्य. चतुर्विंशत्युदये एकोननवतिवर्जानि शेषाणि पंच सनास्थानि, तानि च e. केडियानेवाधिकृत्य वेदितव्यानि. अन्यत्र चतुर्विशत्युदयस्यानावात्. पंचविंशत्युदये परपि संओनास्थानानि, तानि यथेविंशत्युदयेन नावितानि तथैव नावनीयानि. षडूविंशत्युदये एको ननवतिवर्जानि शेषाणि पंच सत्तास्थानानि, तानि च प्रागिव नावयितव्यानि. एकोननवतिः । कस्मान लन्यते ? इति चेच्यते द मिथ्यादृष्टेः सत एकोननवतिर्नरकेषूत्पद्यमानस्य नैरयिकस्य प्राप्यते, न शेषस्य, न च नैरयिकस्य पाविंशत्युदयः संनवतिः सप्तविंशत्युदये अष्टसप्ततिवर्जानि शेषाणि पंच सत्तास्थानानि, तत्रैकोननवतिः प्रागुक्तस्वरूपं नैरयिकमधिकृत्य, हिनवतिरष्टाशीतिश्च देवनैरयिक ॥ 1406 Page #329 -------------------------------------------------------------------------- ________________ नाग । पंचसं मनुजविकलेंशियतिर्यपंचेंश्यिकेंडियानधिकृत्य, षमशीतिरशीतिश्च एकेंयिविकलेंख्यितिर्यक् पंचेंशियमनुष्यानधिकृत्य, अष्टसप्ततिस्तु न संनवति. यतः सप्तविंशत्युदयस्तेजोवायुवर्जानाटीका - मातपोद्योतान्यतरसहितानां नवति, नारकादीनां वा. न च तेषामष्टसप्ततिः संनवति, तेस्सा॥10॥ मवश्यं मनुष्यहिकबंधसंनवात्. एतान्येव पंच सत्तास्थानानि अष्टाविंशत्युदयेऽपि दृष्टव्यानि. तंत्रकोननवतिदिनवतिरष्टाशीतिश्च प्रागिव नावयितव्या. षडशीतिरशीतिश्च विकलेंशियतिर्यपंचेंशियमनुष्यानधिकृत्यावलेया, एवमेकोनत्रिंशःदयेऽपि एतान्येव पंचसत्तास्थानानि नावनीयानि.. त्रिंशदये चत्वारि, तद्यथा-धिनव तिरष्टाशीतिः षमशीतिरशीतिः. एतानि विकलेंख्यितिर्यपश्यिमनुष्यानधिकृत्य वेदितव्याम.नि. एकत्रिंशदुदयेऽप्येतान्येव चत्वारि, तानि च विकलेंद्रियतिर्यपंचेंद्रियानधिकृत्य दृष्टव्या नि. सर्वसंख्यया मिथ्यादृष्टेरेकोनत्रिंशतं बध्नतः पंचचत्वारिंशत्सत्तास्थानानि. या तु देवग- तिप्रायोग्या एकोनत्रिंशत्, सा मिथ्यादृष्टेन बंधमायाति, कारणं प्रागेवोक्तं. तथा मनुष्यगतिदेवगतिप्रायोग्यवर्जी शेषां त्रिंशतं विकलेंशियतिर्यकपंचेंशियप्रायोग्यां बभ्रतः सामान्येन प्रा 140 Page #330 -------------------------------------------------------------------------- ________________ टीका 140 ॥ ट्क्तानि नवोदयस्थानानि, एकोननवतिवर्जानि च पंच सत्तास्थानानि. एकोननवतिस्तु न सं- नाग 4 नवति. एकोननवतिसत्कर्मणस्तिर्यग्गतिप्रायोग्यबंधारंनासंनवात्. तानि च पंच सत्तास्थानानि एकविंशतिचतुर्विशतिपंचविंशतिषड्विंशत्युदये प्रागिव नावनीयानि. सप्तविंशत्येकोनत्रिशदेकत्रिंशपेषु पंचसूदयस्थानेष्वष्टसप्ततिवर्जानि शेषाणि चत्वारि चत्वारि सत्तास्थानानि, अष्टसप्ततिप्रतिषेधकरणं प्रागुक्तमनुसर्तव्यं. सर्वसंख्ययामिथ्यादृष्टस्त्रिंशतं बनतश्चत्वारिंशत्सत्तास्थानानि. मनुजगतिदेवगतिप्रायोग्या त्रिंशत् तीर्थकरनामसहिता, देवगतिप्रायोग्यात्वाहारकाधकसहिता, न च तीर्घ्क्राहार्खिके। मिथ्यादृष्टेबैधमायात इति. तदेवमुक्तो मिथ्यादृष्ट_नोदयसत्तास्थानानां संवेधः; संप्रति सा. सादनस्य बंधोदयसत्तास्थानान्युच्यते-तत्र सासादनस्य त्रीणि बंधस्थानानि, तद्यथा-a. टाविंशतिरेकोनत्रिंशत् त्रिंशत्. तत्राष्टाविंशतिध्धिआ, देवगतिप्रायोग्या नरकगतिप्रायोग्या च. 10 तत्र नरकगतिप्रायोग्या सासादनस्य न बंधमायाति. देवगतिप्रायोग्यायाश्च बंधकास्तिर्यपं. चेंशिया मनुष्याश्च. तस्यां चाष्टाविंशतौ बध्यमानायामष्टो नंगाः. Page #331 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 4 टीका ! तथा सासादना एकेंझिया विकलें डियास्तियपंचेंश्यिआ मनुष्या देवानैरयिकाश्च तिर्यक्- पंचेंश्यिप्रायोग्यां मनुष्यगतिप्रायोग्यां वा एकोनत्रिंशतं बध्नति, न शेषां, अत्र च नंगाश्चतुःषष्टिशतानि. तथाहि-सासादना यदि तिर्यपंचेंश्यिप्रायोग्यामश्रवा मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बनंति, तथापि न ते हुमसंस्थान सेवा च संहननं बभ्रंति, मिथ्यात्वोदयानावात्. ततस्तियपंचेंक्ष्यिप्रायोग्यामेकोनत्रिंशतं बध्नतः पंचन्निः संस्थानः पंचन्निः संहननैः । प्रशस्ताप्रशस्तविहायोगतियां स्थिरास्थिराच्यांशुनाशुन्नाभ्यां सुन्नगौर्नगाभ्यां सुस्वरपुःस्वराच्यामादयानादेयान्यां यशःकीर्त्य यश-कीर्तिच्यां च नंगा चात्रिंशत् शतानि (3200). e. वं मनुष्यगतिप्रायोग्यामपि बध्नतो ज्ञात्रिंशत् शतानि ( 3200 ) ततः सर्वसंख्यया चतुःषटिः शतानि नवंति (600 . तथा सासादना एकेश्यिआ विकलेंझ्यिआस्तिर्यपंचेंझ्यिआ म. नुष्या देवा नैरयिका वा यदि त्रिंशतं बध्नति, तर्हि तिर्यकपंचेंश्यिप्रायोग्यामेवोद्योतसहिता, न शेषां, तां च बध्नतां प्रागिव नंगानां क्षत्रिंशत् शतानि (3200 ) सर्वबंधस्थाननंगसंख्या अष्टाधिकानि षमवतिशतानि (9607 ) ॥ 13 ॥ तथा चोक्तमन्यत्र 177 Page #332 -------------------------------------------------------------------------- ________________ नाग 4 DAR ॥ मूलम् ॥-अय्स्याचाव्त्थि । बत्तीससयाय सासणे नेया ॥ अठावीसाईसु । स- वा अठहिंग उनन ॥ 12 ॥ व्याख्या-सुगमा. सासादनस्योदयस्थानानि सप्त, तद्यथाटीका एकविंशतिः, चतुर्विंशतिः, पंचविंशतिः, षविंशतिः, एकोनत्रिंशत, त्रिंशत, एकत्रिंशत्. ta151णात्र एकविंशत्युदय एकेंश्यि विकलेंश्यितिर्यक्पंश्यिमनुष्यदेवानधिकृत्य वेदितव्यः. नरकेषु सासादनो नोत्पद्यते इति तहिषय एकविंशत्युदयो न लभ्यते. तत्रैकेंश्यिआणामेकविंशत्युदये वादरपर्याप्तेन सह यशःकीत्ययःकीर्तिन्यां यौ हौ नंगौ तावेव संन्नवतः, न शेषाः, सू मेषु अपर्याप्रेषु मध्ये सासादनस्योत्पादानावात्, अत एव विकलेंद्रियाणां तिर्यक्रपंचेंशियाणां मनुष्याणां च प्रत्येकमपर्याप्तकेन सह एकैको नंगः, स ह न संनवति, किंतु शेषा एव, ते च विकलेंशियाणां छौ हावेवेति षट् . तिर्यपंचेंशियाणामष्टौ, मनुष्याणामष्टौ, देवानाम. टौ, सर्वसंख्यया एकविंशत्युदये हात्रिंशत्. ____चतुर्विशत्युदय एकेंहियेषु मध्ये नत्पन्नमात्रस्य, अत्रापि बादरपर्याप्तकेन सह यश-की 4यशःकोन्न्यिआं यौ छौ नंगौ तावेव संनवतः, न शेषाः, सूक्तमेषु साधारणेषु तेजोवायुषु 11 ॥ Page #333 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 1411 ॥ गाः, च मध्ये सासादनस्योत्पादाभावात्. पंचविंशत्युदयो देवेषु मध्ये उत्पन्नमात्रस्य तत्राष्टौ नं. तेच स्थिरास्थिरशुनाशुयाः कीर्त्त्ययशः कीर्त्तिपदैरवसेयाः षड्विंशत्युदयो विकर्ते इ यतिकूपंचेंदियमनुष्येषु मध्ये नृत्पन्नमात्रस्य, अत्राप्यपर्याप्तकेन सह य एकैको जंगः, स न संभवति, अपर्याप्तकमध्ये सासादनस्योत्पादाभावात् शेषास्तु सर्वे संजविनः, ते च वि दियालां प्रत्येकं द्वाविति षट् तिर्यक्पंचेंदियाणां दे शते अष्टाशीत्यधिके ( 200 ). म नुष्याणामपि द्वे शते श्रष्टाशीत्यधिके ( 200 ) सर्वसंख्यया पविंशत्युदये पंचशतानि यशीत्यधिकानि ( 582 ). सप्तविंशत्युदयाष्टाविंशत्युदयौ न संभवतः, तौ हि नृत्पन्नानंतरमंतर्मुहूर्ते गते सति जवतः सासादनज्ञावश्वोत्पत्त्यनंतरमुत्कर्षतः किंचिदूनपडावलिकामात्रं कालं, तत एतौ सासादनस्य न घटेते. एकोनत्रिंशदुदयो देवनैरयिकाणां स्वस्थानगतानां प्रयमसम्यक्त्वात्प्रच्यवमानानां प्राप्यते, तत्र देवस्यैकोनत्रिंशदुदये जंगा अष्टौ नैरयिकस्यैक 5ति सर्वसंख्यया नव. त्रिंशदयस्तिर्यङ्मनुष्याणां पर्याप्तानां प्रथमसम्यक्त्वात्प्रच्यवमानानां देवानां वा उत्तरवै क्रिये वर्त्तमानानां सासादनानां, तत्र तिर्यकूपंचेंदियाणां मनुष्याणां च विं " नाग 4 ॥ 1411 Page #334 -------------------------------------------------------------------------- ________________ नाग । श पुदये प्रत्येक पंचाशदधिकानि एकादशशतानि (1952) देवस्याष्टी, सर्वसंख्यया व- योविंशतिशतानि हादशाधिकानि ( 2315) एकत्रिंशौदयस्तिर्यक्रपंचेंक्ष्यिआणां पर्याप्तानां प्र श्रमसम्यक्त्वात्प्रच्यवमानानां ॥ 15 ॥ अत्र नंगा एकादशशतानि हिपंचाशदधिकानि ( 1152 ) तथा च नक्तरूपाया एवनं. र गसंख्याया निरूपणार्थमुक्तं-' बत्नीस दोनि अ य । बासीयसया य पंचनवनदया । बारदिगा तेवीसा । बावणेकारससया य ॥ 1 ॥ ' सर्वसंख्यया सप्तनवत्यधिकानि चत्वारिंशः तानि ( 400 ). सासादनस्य के सत्तास्थाने, तद्यथा-धिनवतिरष्टाशीतिश्च. तत्र दिनवतिर्य आहारकचतुष्टयं बध्ध्वा नपशमश्रेणीतः प्रतिपतन सासादननावमुपगति, तस्य ल. न्यते, न शेषस्य. अष्टाशीतिश्चतुर्गतिकानामपि सासादनानां. संप्रति संवेध नुच्यते-तत्राइष्टाविंशतिं बनतः सासादनस्य नदयस्थाने, तद्यथा-त्रिंशत् एकत्रिंशत्. अष्टाविंशतिहि सासादनम्य बंधयोग्या नवति देवगतिप्रायोग्या, न च करणापर्याप्तः सासादनो देवगतिप्रायोग्यं बधाति, ततः शेषा नदया नोपपद्यते, न च मनुष्यमधिकृत्य त्रिंशदये थे अपि सत्ता ॥ 1412 Page #335 -------------------------------------------------------------------------- ________________ नाग 4 पंचसं0 स्थाने.तिर्यपंचेंडियसासादनमधिकृत्याष्टाशीतिरेव याता, हिनवतिरुपशमश्रेणितः प्रतिपततो बन्यते, न च तिरश्चामुपशमश्रेणिसंनवः, एकत्रिंशदये त्वष्टाशीतिरेव, यत एकत्रिंशौदय टीका स्तियाचेंशियाणां, न च तिरश्चामुक्तयुक्तनिवतिः संन्नवति. एकोनविंशतं tirypNceNddiy15.3|| मनुष्यप्रायोग्यां वध्नतः सप्ताप्युदयस्थानानि, तत्र एकेंझियविकलेंशियतिर्यपंचेंशियमनुष्यदे वनैरयिकाणां सासादनानां स्वीयस्वीयोदयस्थानेषु वर्तमानानामेकमेव सत्तास्थानमष्टाशीतिः, न वरं मनुष्यस्य त्रिंशदये वर्तमानस्योपशमश्रेणीतः प्रतिपततः सासादनस्य विनवतिः, e. वं त्रिंशद्वंधस्यापि वक्तव्यं, सर्वाण्यप्युदयस्थानान्यधिकृत्य सामान्येन सर्वसंख्यया सासादनस्याष्टौ सत्तास्थानानि, संप्रति सम्यग्मिथ्यादृष्टेबधोदयसत्तास्थानान्यनिधीयते-तत्र सम्य मिथ्यादृष्टेई बंधस्थाने, तद्यथा-अष्टाविंशतिरेकोनत्रिंशत्. तत्र तिर्यग्मनुष्याणां सम्यग्मियो च्यादृष्टीनां देवगतिप्रायोग्यमेव बंधमायाति, ततस्तेषामष्टाविंशतिः, तत्र नंगा अष्टौ. एको- नत्रिंशन्मनुष्यगतिप्रायोग्यं बध्नतां देवनैरयिकाणां. तत्राप्यष्टौ नंगाः, ते च नन्नयत्रापि स्थिरास्थिरशुनाशुनयशःकीर्त्ययशःकीर्तिपदैरवसेयाः, शेषास्तु परावर्तमानाः प्रकृतयः शुन्ना ए ॥ 1413 ॥ Page #336 -------------------------------------------------------------------------- ________________ ज जाग । व सम्यग्मिथ्यादृष्टीनां बंधमायाति, ततः शेषनंगा न प्राप्यते. त्रीणि नदयस्थानानि, तद्यथा- एकोनत्रिंशत् त्रिंशत् एकत्रिंशत. तत्रैकोनविंशति देवानधिकृत्याष्टो नंगाः, नैरयिकानमधिकृत्यकः, सर्वसंख्यया नव. त्रिंशति तिर्यपंचेंझ्यिआनधिकृत्य सर्वपर्याप्तिपयाप्तयोग्यानि इपंचाशदधिकान्येकादशशतानि (1152) मनुष्यानप्यधिकृत्य एकादशशतानि [पंचाशदधिकानि (1152). सर्वसंख्यया त्रयोविंशतिशतानि चतुरुत्तराणि ( 2304 ) एकत्रिंशदुदयस्तिर्यपंचेंश्यिआनधिकृत्य, तत्र नंगा पिंचाशदधिकान्येकादशशतानि ( 1152). सर्वोदयस्थाननंगसंख्या चतुस्त्रिंशतानि पंचषष्ट्यधिकानि ( 3465) सत्तास्थाने, तद्यथा-धिनवतिरष्टाशीतिश्च. संप्रति संवेध नच्यते-सम्यग्मिथ्यादृष्टरष्टाविंशतिबंधकस्य हे नदयस्थाने, तद्यथा-त्रिंशत् एकत्रिंशत्. एकैकस्मिन् नदयस्थाने हे सत्तास्थाने, तद्यला -हिनवतिरष्टाशीतिश्च. एकोनत्रिंशद्वंधकस्य एकमुदयस्थानं एकोनत्रिंशत्, अवापि ते एव है सत्तास्याने, तदेवमेकैकस्मिन नदयस्थाने हे सत्तास्थाने, इति सर्वसंख्यया षट्. संप्रत्यविरतसम्यग्दृष्टेबंधोदयसत्तास्थानानि वाच्यानि, तत्राविरतसम्यग्दृष्टेस्त्रीणि बंधस्थाना ॥ 1415 Page #337 -------------------------------------------------------------------------- ________________ नाग 4 141 ॥ पंचसं नि, तद्यथा-अष्टाविंशतिः, एकोनविंशत्, विंशत्. तत्र तिर्यग्मनुष्याणामविरतसम्यग्दृष्टी- नां देवगतिप्रायोग्यं बध्नतामष्टाविंशतिः, अत्राष्टौ नंगाः, अविरतसम्यग्दृष्टयो हि न शेषगटीका तिप्रायोग्यं बनंति, तेन नरकगतिप्रायोग्या अष्टाविंशतिन लन्यते. मनुष्याणां देवगतिप्रायोग्यं तीर्थकरनामसहितं बनतामेकोनत्रिंशत्. अत्राप्यष्टौ नंगाः, देवनैरयिकाणां मनुष्यगति प्रायोग्यं बध्नतामेकोनत्रिंशत्. अत्रापि त एवाष्टौ नंगाः, तेषामेव मनुष्यगतिप्रायोग्यं तीर्थ* करनामसहितं बध्नतां त्रिंशत्. तत्रापि त एवाष्टौ नंगाः, अष्टावुदयस्थानानि, तद्यथा-e कविंशतिः, पंचविंशतिः, षड्विंशतिः. सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत, e. कत्रिंशत. तत्रैकविंशत्युदयो नैरयिकतिर्यक्पंचेंशियमनुष्यदेवानधिकृत्य वेदितव्यः. दायिकस1. म्यग्दृष्टेः पूर्वबज्ञायुष्कस्य एतेषु सर्वेष्वप्युत्पादसंन्नवात्. __अविरतसम्यग्दृष्टिरपर्याप्तकेषु मध्ये न समुत्पद्यते, ततोऽपर्याप्तकोदयवर्जाः शेषा नंगाः में सर्वेऽपि वेदितव्याः, ते च पंचविंशतिः, तत्र तिर्यपंचेंशियानधिकृत्याष्टौ, मनुष्यानधिकृत्या टौ, देवानधिकृत्याष्टौ, नैरयिकानधिकृत्यैकः. पंचविंशतिसप्तविंशत्युदयौ देवनैरयिकान् वैक्रिय ॥ 1415 ॥ Page #338 -------------------------------------------------------------------------- ________________ नाग 4 टीका 11516 तिर्यङ्मनुष्याश्चाधिकृत्यावसेयौ. तत्र नैरयिकः कायिकसम्यग्दृष्टिदकसम्यग्दृर्वाइ, देवस्त्रिवि- सम्यग्दृष्टिरपि, नक्तं च सप्ततिकाचूर्णी- पणवीससत्तवीसोदया देवनेरइए वेनविय तिरियमणुए य पदुच्च नेरश्गो खगवेयगसम्मदिडी देवो तिविहसम्मदिन वित्ति' नंगा अत्र सवेऽप्यात्मीयात्मीया दृष्टव्याः. षड्विंशत्युदयस्तिर्यङ्मनुष्याणां दायिकवेदकसम्यग्दृष्टीनां. औपशमिकसम्यग्दृष्टिश्च तिर्यङ्मनुष्येषु मध्ये नोत्पद्यते, इति त्रिविधसम्यग्दृष्टीनामिति नोक्तं, वेदकसम्यग्दृष्टिता च तिरश्चो क्षविंशतिसत्कर्मणो वेदितव्या. अष्टाविंशत्येकोनत्रिंशौदयौ नैरयिकतिर्यङ्मनुष्यदेवानां, त्रिंशदुदयस्तिर्यपंचेडियमनुष्यदेवानां, एकत्रिंशदयस्तिर्यपंचेंइयाणां. नंगा आत्मीया आत्मीयाः सर्वेऽपि दृष्टव्याः. चत्वारि सत्तास्थानानि, तद्यथा-त्रिनवतिः, विनवतिः, एकोननवतिः, अष्टाशीतिश्च.. तत्र योऽप्रमत्तसंयतोऽपूर्वकरणो वा तीर्थकराहारकसहितामेकत्रिंशतं बध्वा पश्चादविरतसम्यग्दृष्टिदेवो वा जातः, तमधिकृत्य त्रिनवतिः, यस्त्वाहारकं बध्ध्वा परिणामपरावर्त्तनेन मिथ्यात्वमनुगम्य चतसृणां गतीनामन्यतमस्यां गतावुत्पन्नः, तस्य तत्र तत्र गतौ नूयोऽपि ॥ 1516 ॥ Page #339 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 141 ॥ सम्यक्त्वं प्रतिपन्नस्य द्विनवतिः, देवमनुष्येषु मध्ये मिथ्यात्वमप्रतिपन्नस्यापि द्विनवतिः प्राप्यते, एकोननवतिर्देवनैरयिकमनुष्याणामविरतसम्यग्दृष्टीनां, ते हि तयोऽपि तीर्थकरनाम समर्जयंति तिर्यक्षु तीर्थकरनामसत्कर्मा नोत्पद्यते इति तिर्यग् न गृहीतः श्रष्टाशीतिश्चतुगतिकानामविरतसम्यग्दृष्टीनां संप्रति संवेध नृच्यते--तत्वाविरतसम्यग्दृष्टेरष्टाविंशतिबंधकस्याष्टावप्युदयस्थानानि तानि तिर्यङ्मनुष्यानधिकृत्य, तत्रापि पंचविंशतिसप्तविंशत्युदयौ वैक्रियतिर्यङ्मनुष्यानधिकृत्य एकैकस्मिन् नृदयस्थाने द्वे द्वे सत्तास्थाने, तद्यथा-- छिनवतिरष्टाशीतिश्व एकोनत्रिंशद् द्विधा, देवगतिप्रायोग्या नरकगतिप्रायोग्या च तत्र देवगतिप्रायोग्या तीर्थकरनामसहिता, तां च मनुष्या एव बध्नंति तेषां च नदयस्थानानि सप्त तद्यथा - एकविंशतिः, पंचविंशतिः, षडूविंशतिः, सप्तविंशतिः, एकोनत्रिंशत्, विंशतू. मनुष्याणामेकत्रिंशन्न संभवति एकैकस्मिन्नुदयस्थाने हे हे सत्तास्थाने. तद्यथा - वि नवतिरेकोननवतिश्च मनुष्यगतिप्रायोग्यां चैकोनविंशतं बध्नंति देवा नैरयिकाः तत्र नैरथिकामुदयस्थानानि पंच, तद्यथा - एकविंशतिः पंचविंशतिः सप्तविंशतिः, अष्टाविंशतिः, 178 भाग 4 ॥ 1417 Page #340 -------------------------------------------------------------------------- ________________ नाग 4 एकोनत्रिंशत्. देवानां पंच तावदेतान्येव, षष्टं तु त्रिंशत, सा च नद्योतवेदकानामवगंतव्या. एकैकस्मिन हे सत्तास्थाने, हिनवतिरष्टाशीतिश्च. मनुष्यगतिप्रायोग्यां त्रिंशतमविरतसम्यग्दृष्टयो देवा नैरयिकाश्च बध्नति. तत्र देवानामुदयस्थानानि षट् . तानि चानंतरोक्तान्येव, तेषु प्रत्येकं सत्तास्थाने, तद्यथा-विनवतिरेकोननवतिश्च. नैरयिकाणामुदयस्थानानि पंच, तेषु प्रत्येकं सत्तास्थानमेकोननवतिरेव. तीर्थकराहारकसत्कर्मणो नरकेषूत्पादानावात्. तदेवं सामान्येन एकविंशत्यादिषु त्रिंशत्पर्यंतेषूदयस्थानेषु सत्तास्थानानि प्रत्येकं चत्वार, तद्यथा-त्रिनवतिहिनवतिरेकोननवतिरष्टाशीतिश्च. ekatriMza'daye थे, हिनवतिरष्टाशीतिश्च. सर्वसंख्यया त्रिंशत्. संप्रति देशविरतबंधादिस्थामान्युज्यंते-देशविरतस्य हे बंधस्थाने, तद्यथा-अष्टाविंशतिरेकोनत्रिंशत्. तत्राष्टाविंशतिर्मनुष्यस्य तिर्यपंचेंशियस्य वा देशविरया तस्य देवगतिप्रायोग्य बनतो वेदितव्या. तत्राष्टौ नंगाः, सैव तीर्थकरनामसहिता एकोनत्रिं- शत, सा च मनुष्यस्यैव, तिरश्चां तीर्थकरनामकर्मबंधानावात्. अत्राप्यष्टौ नंगाः, षट् नदय- स्थानानि, तद्यथा-पंचविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एक ॥ 11 ॥ Page #341 -------------------------------------------------------------------------- ________________ नाग 4 टीका पंचसं त्रिंशत्. तत्राद्यानि चत्वारि वैक्रियतिर्यङ्मनुष्याणां. अत्र एकैक एव नंगः, सर्वपदानां प्रश- स्तत्वात् त्रिंशत्, स्वन्नावस्थानामपि तिर्यङ्मनुष्याणामत्र नंगानां चतुश्चत्वारिंशं शतं (144) तत्र पनि संस्थानः पत्रिः संहननैः सुस्वरःस्वराज्यां प्रशस्ताप्रशस्तविहायोगतिभ्यां च jA144आयते, उन्नेगानादयायशा । यते, उगानादेयायशःकीर्तीनामुदयो गुणप्रत्ययादेव न नवतीति तदाश्रिता विकल्पा न प्राप्यते. एकविंशत्तिरश्चां, तत्रापि तएव नंगाः, चत्वारि सत्तास्थानानि, तद्यथा-विनवतिनिवतिरेकोननवतिरष्टाशीतिश्च. तत्र योऽप्रमत्तोऽपूर्वकरणो वा तीर्थकराहारकनाम्नी बध्ध्वा । परिणामहासेन देशविरतो जातस्तस्य विनवतिः, शेषाणां तु नावना अविरतसम्यग्दृष्टेरिव कर्तव्या. संप्रति संवेध नच्यते-तत्र मनुष्यस्य देशविरतस्याष्टाविंशतिबंधकस्य पंच नदयस्थानानि, तद्यथा-पंचविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनविंशत्, त्रिंशात्. एतेषु प्रत्येक हे हे सत्तास्थाने, तद्यथा-हिनवतिरष्टाशीतिश्च, एवं तिरश्चोऽपि, नवरं तस्य e- कत्रिंशदुदयोऽपि वक्तव्यः. तत्रापि चैते एव हे सत्तास्थाने एकोनत्रिंशबंधो मनुष्यस्य देशविरतस्य, तस्योदयस्थानान्यनंतरोक्तान्येव पंच. तेषु प्रत्येकं हे सत्तास्थाने, तद्यथा 11NA Page #342 -------------------------------------------------------------------------- ________________ पंचसं टीका 142 ॥ त्रिनव तिरेकोननवतिश्च तदेवं देश विरतस्य पंचविंशत्यादिषु त्रिंशत्पर्यंतेषु चत्वारि चवारि सत्तास्थानानि, एकत्रिंशदुदये हे सत्तास्थाने, सर्वसंख्यया द्वाविंशतिः, संप्रति प्रमत्तसंयतस्य बंधादिस्थानान्यनिधातव्यानि तत्र प्रमत्तसंयतस्य द्वे बंधस्थाने, तद्यथा - अष्टा विंशतिः, एकोनत्रिंशत् एते च देशविरतस्यैव जावनीये. पंच उदयस्थानान्यपि तद्यथापंचविंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत् एतानि सर्वाण्यपि आहारकसंयतस्य वैक्रिय संयतस्य वा वेदितव्यानि त्रिंशत् स्वनावस्थसंयतस्यापि तव वैक्रियसंयतानामाहारकसंयतानां च पंचविंशतिसप्तविंशत्युदययोः प्रत्येकमेकैको जंगः, श्रष्टाविंशतावेकोनत्रिंशति च औ हौ, त्रिंशति चैकैकः, सर्वसंख्यया चतुर्दश. त्रिंशदयः स्वनावस्थस्यापि प्राप्यते, तत्र चतुश्चत्वारिंशं शतं जंगानां ( 144 ) तच्च देशविरतस्येव ज्ञावनीयं सर्वसंख्यया अष्टपंचाशदधिकं शतं ( 150 ) चत्वारि सत्तास्थानानि, तद्यथा -- त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिश्च. संप्रति संवेध उच्यते - अष्टाविंशतिबंधकस्य पंचस्वपि नदयस्थानेषु प्रत्येकं हे सत्तास्था नाग 8 ॥ 142 ॥ Page #343 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 14215 - ने, तद्यथा -- त्रिनवतिरेकोननवतिश्व तत्राहारकसंयतस्य द्विनवतिरेव, आहारकसत्कर्मा दि आहारकशरीरं नृत्पादयतीति. वैक्रियसंयतस्य पुनर्दे अपि, तीर्थकरनामसत्कर्मा चाष्टाविंशतिं न बनातीति त्रिनवतिरेकोननवतिश्च न प्राप्यते. एकोनत्रिंशद्वंधकस्य पंचस्वपि नदयस्थानेषु प्रत्येकं हे सत्तास्थाने तद्यथा -- त्रिनवतिरेकोननवतिश्च तत्राहारकसंयतस्य त्रिनवतिरेव, तत्रैकोनत्रिंशद्वंधकस्य नियमात्तीर्थकराहारकसनावात् वैक्रियसंयतस्य पुनर्हे अपि तदेवं प्रमत्तसंयतस्य सर्वेष्वुदयस्थानेषु प्रत्येकं चत्वारि सत्तास्थानानि प्राप्यंते, इति सर्वसंख्यया विंशतिः, इदानीमप्रमत्तसंयतस्य बंधादीन्युच्यते - अप्रमत्तसंयतस्य चत्वारि बंधस्थानानि, तद्यथा-- अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत् तत्राद्ये हे प्रमत्तसंयतस्येव नावनीये. सैवाष्टाविंशतिराहारक विकसहिता त्रिंशत् तीर्थकराहारकछिकसहिता त्वेकत्रिंशत्. एतेषु च चतुर्ष्वपि बंधस्थानेषु जंग एकैक एवं वेदितव्यः. अस्थिराशुनायशः कीर्त्तीनामप्रमतसंयते बंधानावात् तद्यथा - एकोनत्रिंशत् त्रिंशत् तत्रैकोनत्रिंशत् यो नाम पूर्वसंयतः सन आदारकं वैक्रियं चानिर्वर्त्य पश्चादप्रमत्तन्नावं गच्छति, तस्य प्राप्यते. अत्र हौ जंगौ, एको नाग 4 ॥ 14211 Page #344 -------------------------------------------------------------------------- ________________ पंच नाग टीका वैक्रियस्य, अपर आहारकस्य. एकत्रिंशौदयेऽपि प्रागिव हौ नंगौ, तथा स्वन्नावस्थस्याप्यप्रमत्तसंयतस्य तदुदयो नवति. अत्र नंगाश्चतुश्चत्वारिंशंशतं (144). सर्वसंख्यया अष्टचत्वारिंशं शतं (147 ). सत्तास्थानि चत्वारि, तद्यथा-त्रिनवतिः, हिनवतिः, एकोननवतिः, अष्टाशीतिश्च. संप्रति संवेध नच्यते__अष्टाविंशतिबंधकस्य क्ष्योरप्युदयस्थानयोरेकैकं सत्कर्म अष्टाशीतिः, एकोनत्रिंशबंधक स्यापि योरप्युदयस्थानयोरेकैकं सत्तास्थानं त्रिनवतिः. यस्य हि तीर्थकरनामाहारकं वा सत्, स नियमाननातीति, तेन एकैकस्मिन बंधे एकैकमेव सत्तास्थानं, सर्वसंख्यया अष्टौ. संप्रत्यपूर्वकरणस्य बंधादीन्युच्यते-अपूर्वकरणस्य पंच बंधस्थानानि, तद्यथा-अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत, एका च. तवाद्यानि चत्वारि अप्रमत्तसंयतस्येव दृष्टव्यानि, एका तु यशःकीर्तिः, सा च देवगतिप्रायोग्यबंधव्यवच्छेदे सति वेदितव्या, एकमुदयस्थानं त्रिंशत्, अत्र वजर्षननाराचसंहननसंस्थानषट्कसुस्वरदुःस्वरप्रशस्ताप्रशस्तविहायोगतिनिगाश्चतुर्विंशतिः, अन्ये त्वाचार्या ब्रुवते-आद्यसंहननत्रयान्यतमसंहननयुक्ता api na ॥15shsh Page #345 -------------------------------------------------------------------------- ________________ पंचसं टीका 1423 ॥ पशमणि प्रतिपद्यते तन्मतेन जंगा दिसप्ततिः ( 72 ) एवमनिवृत्तिबादर सूक्ष्म संपरायोपशांत मोहेष्वपि दृष्टव्यं चत्वारि सत्तास्थानानि, तद्यथा- त्रिनवतिनिव तिरेकोननवतिरष्टाशीतिश्च संप्रति संवेध नृच्यते - अष्टाविंशतिरेकोनत्रिंशत्रिंशदेकविंशधकानां त्रिंशदये सत्तास्थानानि यथाक्रममशी तिरेकोननवतिर्द्विनवतिस्त्रिनवतिश्च. एकविधबंधकस्य त्रिंशदये चत्वार्यपि सत्तास्थानानि कथमितिचेदुच्यते -- इद - ष्टाविंशत्ये कोनत्रिंशत्रिंशदेकत्रिंशबंधकाः प्रत्येकं देवगतिप्रायोग्यबंधव्यवच्छेदे सत्येकविधबंधका जवंत अष्टाविंशत्यादिबंधकानां च यथाक्रममष्टाशीत्यादीनि सत्तास्थानानि तत एकविध - चत्वार्यपि प्राप्यं संप्रत्यनिवृत्तिवादरलंपरायस्य बंधादिस्थानान्युच्यते - अनिवृत्तिवादरसंपरायस्य एकं बंधस्थानं यशःकीर्त्तिः, एकं नृदयस्थानं त्रिंशत् अष्टौ सत्तास्थानानि तद्यथात्रिनवतिः, द्विनवतिः, एकोननवतिः, अष्टाशीतिः, अशीतिः, एकोनाशीतिः, पटू सप्ततिः, पंचसप्ततिश्च तत्राद्यानि चत्वार्युपशमश्रेण्यां रूपकश्रेण्यां वा यावन्नामत्रयोदशकं न कयमुपयाति की च विनवत्यादेर्नामत्रयोदशके नृपरितनानि चत्वारि सत्तास्थानानि नवंति, नाग 8 ॥ 1413 Page #346 -------------------------------------------------------------------------- ________________ पंच saM0 टीका 1424 ॥ बंधोदय सत्तास्थानज्ञेदाजावात् अत्र संवेधो न संभवतीति नाभिधीयते. सूक्ष्मसंपरायस्य एकं बंधस्थानं यशःकीर्त्तिः, एकमुदयस्थानं त्रिंशत् अष्टौ सत्तास्थानानि तानि चानिवृत्तिबादरसंपरायस्येव वेदितव्यानि तताद्यानि चत्वार्युपशमश्रेण्यामेव नृपरितनानि तु रूपकथेएयां, अत ऊर्ध्व बंधो न भवतीत्युदयसत्तास्यानान्यनिधीयते - तत्रोपशांतमोहस्य एकमुदयस्थानं त्रिंशत्, चत्वारि सत्तास्थानानि तद्यथा - विनवति छिनव तिरेकोननवतिरष्टाशीतिश्च. कीलकषायस्य एकमुदयस्थानं त्रिंशत् अत्र जंगाश्चतुर्वि शतिरेव, वज्रजनाराचसंहननयुक्तस्यैव कपकश्रेण्यारंभसंभवात् तत्रापि तीर्थकर सत्कर्मणः मोहस्य सर्व संस्थानादि प्रशस्तमेवेत्येक एव अंगः चत्वारि सत्तास्थानानि तद्यथाअशी तिरेकोनाशीतिः षट्सप्ततिः पंचसप्ततिश्व एकोनाशीतिः पंचसप्ततिश्वातीर्थकर सत्कर्मयो वेदितव्या. अशीतिः षट्सप्ततिश्व तीर्थकर सत्कर्मणः सयोगिकेवलिनोऽष्टावुदयस्थानानि, तद्यथा - विंशतिरेकविंशतिः, षमूर्विंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनविंशत्, - एकत्रिंशत् एतानि सामान्यतो नाम्न नृदयस्थानचितायां सप्रपंचं विवृतानीति न नू शत्, नाग 8 ॥ 1424 Page #347 -------------------------------------------------------------------------- ________________ पंचसं ॥ 13 ॥ यो विनियंते. चत्वारि सत्तास्थानानि, तद्यथा-अशीतिः, षट्सप्ततिः, एकोनाशीतिः, पंच- नाग 4 सप्ततिः. संप्रति संवेधो वक्तव्याः, स च प्रागिव वेदितव्यः, अयोगिकेवलिनो हे न्द्य्स्थाने। तद्यथा-नव अष्टौ च. तवाष्टोदयोऽतीर्थकरायोगिकेवलिनो, नवोदयस्तीर्थकरायोगिकेवलिनः, षट् सनास्थानानि, तद्यथा-अशीतिः, एकोनाशीतिः, षट्सप्ततिः, पंचसप्ततिः, नव अष्टौ च. तत्राष्टोदये त्रीणि सत्तास्थानानि, तद्यथा-एकोनाशीतिः, पंचसप्ततिरष्टौ च. तत्राये यावद् विचरमसमयस्तावल्लन्यते, चरमसमयेऽष्टौ, नवोदये त्रीणि सत्तास्थानानि, तद्यथाअशीतिः, षट्सप्ततिनव च. तवाद्ये हे यावद् हिचरमसमयः, चरमसमये नव. तदेवं गुणस्थानकेषु नानो बंधोदयसत्तास्थानानि प्रपंचितानि, गतिषु प्रपंच्यते तत्र नैरयिकाणां हे बंधस्थाने, तद्यथा-एकोनत्रिंशत् त्रिंशत्. तत्रैकोनत्रिंशन्मनुष्यगतिप्रायोग्या तिर्यग्गतिप्रायोग्या वा वेदितव्या. त्रिंशत्तिर्यपंचेंशियप्रायोग्या नद्योतसहिता, म. 1525 नुष्यगतिप्रायोग्या तु तीर्थकरनामसहिता, नंगाश्च प्रागुक्ताः सर्वेऽपि दृष्टव्याः. पंच नदयस्थानानि, तद्यथा---एकविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनतूइंशत्, त्रिंशत्. एता 100 Page #348 -------------------------------------------------------------------------- ________________ पंचसं टीका 1426 / नि सप्रदानि प्रागिव वक्तव्यानि त्रीणि सत्तास्थानानि, तद्यथा - हिनवतिः, एकोननवतिः, अष्टाशीतिश्च. एकोननवतिर्वतीर्थंकरनानो मिथ्यात्वं गतस्य नरकेषूत्पद्यमानस्यावसेया. त्रिनवतिस्तु न संभवति, तीर्थकराहारकसत्कर्मणो नरकेषूत्पादाजावात् संप्रति संवेध उच्यतेनैरयिकस्य तिर्यग्गतिप्रायोग्यामे कोनत्रिंशतं बभ्रतः पंच नृदयस्थानानि तानि चानंतर मेवोक्तानि. तेषु प्रत्येकं हे सत्तास्थाने, तद्यथा - द्विनवतिरष्टाशीतिश्व. तीर्थकर सत्कर्मणस्तिर्यग्गतिप्रायोग्यबंधासंभवात् एकोननवतिर्न लभ्यते, मनुष्यगतिप्रा. योग्यां त्वेकोनत्रिंशतं बभ्रतः पंचस्वपि नदयस्थानेषु प्रत्येकं तील सत्तास्थानानि तद्यथा-- छिनव तिरेकोननवतिरष्टाशीतिश्च तीर्थकरनामसत्कर्मा हि नरकेषूत्पन्नो यावन्मिथ्यादृष्टिस्ता कोनत्रिंशतं नाति, सम्यक्त्वं तु प्रतिपन्नस्त्रिंशतं, तीर्थकरनामकर्मणोऽपि बंधा तिर्यग्गतिप्रायोग्यामुद्योतसहितां त्रिंशतं बभ्रतः पंचस्वपि सत्तास्थानेषु प्रत्येकं द्वे सत्तास्थाने, तद्यथाद्विनवतिरष्टाशीतिश्च. एकोननवत्यभावज्ञावना प्रागिव जावनीया. मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां बभ्रतः पंचस्वपि नदयस्थानेषु प्रत्येकमेकं सत्तास्थानं एकोननवतिः, सर्व भाग 4 ॥ 1436 Page #349 -------------------------------------------------------------------------- ________________ नाग 4 पंचसंस्थानोदयस्थानापेक्षया सत्तास्थानानि त्रिंशत्. संप्रति तिरश्चां बंधोदयसत्तास्थानान्युच्यते- तत्र तिरश्चां षट् बंधस्थानानि, तद्यथा-त्रयोविंशतिः, पंचविंशतिः, पाविंशतिः, अष्टाविं शतिः, एकोनत्रिंशत्, त्रिंशत्. 1527 ॥ एतानि प्रागिव सप्रनेदानि वक्तव्यानि. केवलमेकोनविंशत्रिंशच या तीर्थकराहारकधि कसहिता सा न वक्तव्या, तिरश्चां तीर्थकराहारकंबंधासन्नवात. नव नदयस्थानानि, तद्यथाएकविंशतिः, चतुर्विंशतिः, पंचविंशतिः, षड्विंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिशत्, त्रिंशत. एतानि एकेंझियविकलेंशियसवै क्रियतिर्यपंचेंशियानधिकृत्य सप्रनेदानि प्रागिवान्निधातव्यानि. पंच सत्तास्थानानि, तद्यथा-हिनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्त. तिश्च. तीर्थकरसंबंधीनि कपकसंबंधीनि च सत्तास्थानानि न संनवंति, तीर्थकरनाम्नः kp। कश्रेण्याश्च तिर्यदचनावात. संप्रति संवेध नच्यते-त्रयोविंशतिबंधकस्य तिरश्च एकविंश- त्यादीनि नव नदयस्थानानि, तानि चानंतरमेवोक्तानि. तत्रायेषु चतुर्पु एकविंशतिचतुर्विंशतिपंचविंशतिषड्विंशतिरूपेषु प्रत्येकं पंच सत्तास्थानानि, तद्यथा 14 Page #350 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 1438 ॥ छिनवतिरष्टाशीतिः परुशी तिरशीतिरष्टसप्ततिः, इद्दाष्टसप्ततिस्तेजोवायून तेजोवायुनवादुतान् वा अधिकृत्य वेदितव्या, शेषेषु तु सप्तविंशत्यादिषु पंचसूदयस्थानेष्वष्टसप्ततिवर्जीनि चत्वारि चत्वारि सत्तास्थानानि, सप्तविंशत्याद्युदयेषु हि नियमेन मनुष्यहिकसंवादष्टसप्ततिर्नावाप्यते एवं पंचविंशतिषविंशत्ये कोनत्रिंशात्रिंशद्वंधकानामपि वक्तव्यं नवरमेकोनत्रिंशतं मनुष्यगतिप्रायोग्यां बन्नतः सर्वेष्वप्युदयस्थानेष्वष्टसप्ततिवर्जीनि चत्वारिचत्वारि सत्तास्थानानि श्रष्टाविंशतिबंधकस्य अष्टावुदयस्थानानि तद्यथा -- एकविंशतिः, पंचविंशतिः, षडूविंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत् तत्रैकविंशतिषड्विंशतिश्रष्टाविंशत्ये कोनत्रिंशत्रिंशडूपाः पंच नदया: कायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा द्वाविंशतिसत्कर्मणां पूर्ववदायुषामवगंतव्याः एकैकस्मिंश्च दे हे सत्तास्थाने, तद्यथा द्विनवतिरष्टाशीतिश्व. पंचविंशतिसप्तविंशत्युदयौ वैक्रियतिरश्चां वेदितव्यौ, तत्रापि ते एव द्वे द्वे सत्तास्थाने. त्रिंशदेकत्रिंशदयौ सर्वपर्याप्तिपर्याप्तानां सम्यग्दृष्टीनां चावसेयौ, ए भाग 4 ॥ 2428 Page #351 -------------------------------------------------------------------------- ________________ पंच नाग 4 टीका 115 कैकस्मिंश्च त्रीणि त्रीणि सत्तास्थानानि, तद्यथा-हिनवतिरष्टाशीतिः षमशीतिश्च. षमशी- तिमिथ्यादृष्टीनामेव बोधव्या, सम्यग्दृष्टीनामसंन्नवात, तेषामवश्यं देवधिकादिबंधसंनवात्.. तदेवं सर्वबंधस्थानसर्वोदयस्थानापेक्षया सत्तास्थानानां शते अष्टादशाधिके (17) तश्राहि-त्रयोविंशतिपंचविंशतिषड्विंशत्येकोनविंशत्रिंशहंधेषु चत्वारिंशत्सत्तास्थानानि, अष्टाविंशतिबंधे चाष्टादश. संप्रति मनुष्यगतौ बंधोदयसत्तास्थानान्यनिधीयते--मनुष्याणामष्टौ बंधस्थानानि, तद्यथा-त्रयोविंशतिः, पंचविंशतिः, पस्विंशतिः, अष्टाविंशतिः, एकोनविंशत्, तूइंशत्, एकविंशत्, एका च. तानि सर्वाण्यपि प्रागिव सप्रनेदानि वक्तव्यानि. मनुष्या NAM चतुर्गतिकप्रायोग्यबंधसंनवात्. एकादश नदयस्थानानि, तद्यथा-विंशतिः, एकविंशतिः, 2. पंचविंशतिः, षविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशतू, त्रिंशत्, एकत्रिंशत्, नव, अष्टौ च. एतानि च स्वन्नावस्त्रमनुष्यवैक्रियमनुष्याहारकसंयततीर्थकरातीर्थकरसयोग्ययोगिकेवलिनोऽधिकृत्य प्राग्वजावनीयानि. एकादश सत्तास्थानानि, तद्यथा-त्रिनवतिनिवतिरेको भ Page #352 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 143 ॥ ननवतिरष्टाशीतिः मशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पंचसप्ततिर्नव अष्टौ च. अष्टसप्ततिस्तु न संभवति, मनुष्याणामवश्यं मनुष्यधिकसंजवात् संप्रति संवेध नृच्यते -तत्र मनुष्यस्य त्रयोविंशतिबंधकस्य सप्तोदयस्थानानि तद्यथा - एकविंशतिः, पंचविंशतिः, पविंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत् शेषाः केवल्युदया इति न घटते. पंचविंशतिसप्तविंशत्युदयौ वैक्रियकारिणो वेदितव्यौ, एकैकस्मिंश्च चत्वारि सत्तास्थानानि, तद्यथा - निवतिः, श्रष्टाशीतिः, षमशीतिः, अशीतिश्व नवरं पंचविंशत्युदये सप्तविंशत्युदये च द्वे द्वे सत्तास्थाने, तद्यथा - दिनवतिरष्टाशीतिश्च शेषाणि तु सत्तास्थानानि तीर्थकर पकश्रेणि केवलिशेषगतिप्रायोग्यानीति न संभवंति सर्वसंख्यया चतुर्विंशतिः, एवं पंचविंशतिषम् विंशतिबंधकानामपि वक्तव्यं मनुजगतिप्रायोग्यां तिर्यग्गतिप्रायोग्यांच एकोशतं विंशतं च बध्नतामप्येवमेव श्रष्टाविंशतिबंधकानां सप्त नदयाः, तद्यथाएकविंशतिः, पंचत्रिंशतिः, षडूविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत् त्रिंशत् तत्र एकविंशतिषड्विंशत्युदयौ प्रविरतसम्यग्दृष्टेः करणापर्याप्तस्य, पंचविंशतिसप्तविं नाग 4 ॥ 1430 Page #353 -------------------------------------------------------------------------- ________________ नाग 4 / टीका Ho zatyudayau वैक्रियस्याहारकसंयतस्य च. अष्टाविंशत्येकोनत्रिंशतावविरतसमयदृष्टीनां वैक्रिय- _ कारिणामाहारकसंयतानां च. त्रिंशत् सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा, अकैकस्मिन् सत्तास्थाने, तद्यथा-वनवतिरष्टाशीतिश्च. आहारकसंयतस्य हिनवतिरेव. त्रिंशदुदये च्त्वा1411॥ रि सत्तास्थानानि, तद्यथा-हिनवतिः, एकोननवतिः, अष्टाशीतिः, षडशीतिश्च. तत्रैकोननव तिर्नरकगतिप्रायोग्यामष्टाविंशति बनतो मिथ्यादृष्टेरवसेया. सर्वसंख्यया अष्टाविंशतिबंधे षोमश सत्तास्थानानि, देवगतिप्रायोग्यां च त्रिंशतं तीर्थकरसहितां बभ्रतः सप्त नदयस्थानानि, तानि चाष्टाविंशतिबंधकानामिव वेदितव्यानि. नवरमिद त्रिंशदुदयः सम्यग्दृष्टीनामेव वक्तव्यः. सर्वेष्वपि च उदयस्थानेषु हे सत्तास्थाने, तद्यथा-त्रिनवतिरेकोननवतिश्च. तत्राहारकसंय तस्य त्रिनवतिरेव, सर्वसंख्यया चतुर्दश. आहारकसहितां त्रिंशतं बनतो हे नदयस्थाने, ta2 द्यया-एकोनत्रिंशत् त्रिंगत. तत्र यो नामाहारकसंयोतिमकाले अप्रमत्तस्तंप्रत्येकोनत्रि शत् आहारकबंधहेतोर्विशिष्टसंयमस्यानावात्. योरप्युदयस्थानयोः प्रत्येकमेकं सत्तास्थानं निवतिः. एकत्रिंशदधकम्य एकमुदयस्थानं त्रिंशत्. एकं सत्तास्थानं त्रिनवतिः, sa11531 Page #354 -------------------------------------------------------------------------- ________________ पंचसं नाग 4 टीका 1432 ॥ एकविधबंधकस्य एकमुदयस्यानं त्रिंशत. अष्टौ सत्तास्थानानि, तद्यथा-विनवतिदिन- वतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पंचसप्ततिश्च. सर्वबंधस्थानोदयस्थानापेक्षया सत्तास्थानानि शतमेकोनषष्ट्यधिकं. बंधानावे नदयस्थानयोः परस्परं संवेधः सा. मान्यसंवेधचिंतायामिव वेदितव्यः. संप्रति देवानां बंधोदयसत्तास्थानानि वक्तव्यानि. तत्र दे. वानां चत्वारि बंधस्थानानि, तद्यथा-पंचविंशतिः, षड्विंशतिः, एकोनत्रिंशत्, त्रिंशत्, तत्र पंचविंशतिः, षड्विंशातिश्च पर्याप्तबादरप्रत्येकसहितमेकेश्यिप्रायोग्यं बभ्रतो वेदितव्या. अत्र स्थिरास्थिरशुनाशुनयशकीर्त्ययशःकीर्तिपदैरष्टौ नंगाः, षड्विंशतिरातपोद्योतान्यतरसहिता जवति. तयान नंगाः षोश, एकोनत्रिंशन्मनुष्यगतिप्रायोग्या तिर्यग्गतिप्रायोग्या च सप्र. नेदा प्रागिवावलेया. त्रिंशत्पुनस्तिर्यप,श्यिप्रायोग्या नद्योतसदिताऽष्टाधिकषट्चत्वारिंश. तसंख्यन्नेदोपेता प्रागिव वक्तव्या. या तु मनुष्यगतिप्रायोग्या तीर्थकरनामसहिता, तत्र स्थि- रास्थिरशुनाशुनयशःकीर्त्ययश कीर्तिनिरष्टौ नंगाः. षट् लक्ष्यस्थानानि, तद्यथा एकविंशतिः, पंचविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनविंशत्, त्रिंशत्. एतानि श Page #355 -------------------------------------------------------------------------- ________________ पंचसं नाग टीका ॥ 1433 ॥ प्रागेव सप्रपंचमुक्तानीति न नूय नच्यते. चत्वारि सत्तास्थानानि, तद्यथा-त्रिनवतिः, हिन- वतिः, एकोननवतिः, अष्टाशीतिः. शेषाणि तु न संन्नवंति, तानि हि कानिचिदेश्यिसंबंधीनि, कानिचित्क्षपकसंबंधीनि. ततो देवानां न नवंति. संप्रति संवेध नच्यते-देवानां पं. चविंशतिबंधकानां षट्स्वपि नदयस्थानेषु प्रत्येकं हे सत्तास्थाने, तद्यथा-हिनवतिरष्टाशीतिश्च. एवं षड्विंशत्येकोनत्रिंशद्वंधकानामपि वेदितव्यं, नद्योतसहितां तिर्यपंचेंश्यिप्रायोग्यां त्रिंशतमपि बध्नतामेवमेव तीर्थकरसहितां पुनस्त्रिंशतमर्थान्मनुष्यगतिप्रायोग्यां बनतः षट्स्वपि नदयस्थानेषु प्रत्येकं के सत्तास्थाने, तद्यथा-त्रिनवतिरेकोननवतिश्च. सर्वसंख्यया स्थानानि षष्टिरिति. ॥ 12 ॥ ' वोठामी इंदिएसु पुणो ' इति संप्रति पुनरिंजियेषु व. क्ष्यामि, प्रतिज्ञातमेवाह ॥ मूलम् ॥-इग्विग्ले पण बंधा । अमवीसूणा न अ श्यरम्मि ॥ पंचबएक्कारुदया पण पण बारस न संताणि ॥ 125 ॥ व्याख्या-एकेंश्यि विकलेंश्येइषु प्रत्येकं त्रयोविंशत्यादीनि अष्टाविंशतिहीनानि पंच पंच बंधस्थानानि नवंति. तानि चामनि-त्रयोविंशतिः, ॥ 1533 Page #356 -------------------------------------------------------------------------- ________________ नाग । ' पं पंचविंशतिः, षड्विंशतिः, एकोनत्रिंशत्, त्रिंशत्. तत्र देवगतिप्रायोग्यामेकोनत्रिंशतं त्रिशतं च वर्जयित्वा शेषाणि सर्वाएयपि सर्वगतिप्रायोग्यानि सप्रनेदानि प्रागिव वक्तव्यानि. 'अ __टोका पाइयरम्भित्ति' इतरस्मिन् पंचेंईये अष्टौ बंधस्थानानि, तद्यथा-त्रयोविंशतिः, पंचविंशतिः, ॥43॥bhaassaaviNshtiH, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत्, एका च. एतानि सर्वाण्यपि र सर्वगतिप्रायोग्यानि सप्रनेदानि प्रागिव वक्तव्यानि. 'पंचक्कारुदयत्ति' एकेंख्यिविकलेंदि. यपंचेंशियाणां यथाक्रमं पंच षट् एकादश नदयस्थानानि. तवैकेंशियाणाममूनि पंच नदयस्थानानि, तद्यथा-एकविंशतिः, चतुर्विंशतिः, षड्विंशतिः, सप्तविंशतिश्च. एतानि सन्नेदानि पूर्ववक्तव्यानि. विकलेंझ्यिआणां षट् नदयस्थानानि, तद्यथा-एकविंशतिः, षड्विंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत, एकत्रिंशत्. एता न्यपि यथा नक्तानि तथैव वक्तव्यानि. पंचेंझ्यिआणाममून्येकादशोदयस्थानानि, तद्यथा-विंश- भतिः , एकविंशतिः, पंचविंशतिः, षड्विंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिं. शत, एकत्रिंशत्, नव, अष्टौ. एकेंशियविकलेंझ्यिसत्कान्युदयस्थानानि वर्जयित्वा शेषाणि स ॥ 1434 Page #357 -------------------------------------------------------------------------- ________________ नाग 1 टीका पंचसंर्वाण्यपि पंचेंझ्यिआणां सप्रनेदानि प्रागिव वक्तव्यानि. 'पणपणबारसनसंताणिनि ' एकेंश्यि- विकलेंश्यिपंचेंक्ष्यिआणां यथाक्रमं पंच पंच हादश सत्तास्थानानि. तत्रैकेंशियाणां पंचेमानि, तद्यथा-हिनवतिः, अष्टाशीतिः, षमशीतिः, अशीतिः, अष्टसप्ततिश्च. पंचेंडियाणां स्र्वाक्य्143॥ पि सत्तास्थानानि प्रागिव वक्तव्यानि ॥ 15 ॥ संप्रति जीवस्थानेषु बंधोदयसत्तास्थानानि प्रतिपिपादयिषुः प्रश्रमतो ज्ञानावरणदर्शनावरणांतरायाणां प्रतिपादयति ॥ मूलम् ॥-नान्न्ण्त्राय्द्स्न्न्, बंधोदयसंतनंगजे मिले ॥ ते तेरलगणेसु । सम्ममि गुणासिया सवे ॥ 16 ॥ व्याख्या-झानावरणांतरायदर्शनावरणानां बंधोदयसत्तास्थानेषु ये नंगा मिथ्यादृष्टौ नवंति, त एव पर्याप्तसंझिपंचेंश्यिवर्जेषु शेषेषु त्रयोदशसु जीवस्थानेषु वेदितव्याः, तत्र ज्ञानावरणस्यांतरायस्य च प्रत्येकं पंचविधो बंधः, पंचविध नदयः, पंचविधा सत्ता. झानावरणांतराययोर्बुवबंधोदयसत्ताकत्वात्. दर्शनावरणस्य नवविधो बंधश्चतुर्विध नदयो नवविधा सत्ता. अथवा नवविधो बंधः पंचविध नदयो नवविधा सत्ता, संझिनि पर्याप्ते र पुनर्ये गुणाश्रिता गुणस्थानकोक्ता नंगास्ते सर्वे अन्यूनातिरिक्ता वेदितव्याः, ॥ 16 ॥ संप्रति 1435 Page #358 -------------------------------------------------------------------------- ________________ पं जाग4 टीका वेदनीयगोत्रयोर्जीवस्थानेषु नंगानाह ॥ मूलम् ॥ तेरससु वेयणीयस्स । आश्मा होति नंगया चनरो ॥ निच्चुदयतिनिगो । ए सवे दोण्हंपि सनिस्त ॥ 17 ॥ व्याख्या-त्रयोदशस्वायेषु जीवस्थानेषु वेदनीयस्यादिमाश्चत्वारो नंगा नवंति. तद्यया-असातस्य बंधोऽसातस्योदयः सातासाते सती. असातस्य बंधः सातस्योदयः सातासाते सती. अथवा सातस्य बंधोऽसातस्योदयः सातासाते सती. अथवा सातस्य बंधः सातस्योदयः सातामाते सती. तथा एतेष्वेव त्रयोदशसु जीवस्थानेषु गोत्रे गोत्रस्य नीचैगोत्रोदयेन त्रयो नंगा नवंति. तद्यथा-नीचैर्गोत्रस्य बंधः, नीचै. गोत्रस्योदयः, नीचैगोत्रं सत्. एष विकल्पस्तेजोवायुकायिषु लभ्यते, तेजोवायुनवाउद्धृतेषु वा शेषजीवेषु कियत्कालं. अथवानीचैर्गोत्रस्य वंधो नीचैर्गोत्रस्योदय नञ्चनीचैर्गोत्रे सती. a. श्रवा नच्चैर्गोत्रस्य बंधो नीचैगोत्रस्योदय नच्चनीचैर्गोत्रे सती. शेषास्तु नंगा न संनवंति. ते पूच्चैर्गोत्रस्योदयानावात. संझिनः पुनईयोरपि वेदनीयगोत्रयोः सर्वे नंगा नवंति. ते च य. श्राधस्तादुक्तास्तथा वेदितव्याः, ॥ 127 ॥ संप्रत्यायुषो जीवस्थानेषु नंगानाह ॥ 1436 / Page #359 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 143 ॥ ॥ मूलम् ॥-तिरिनदये नव नंगा । जे ते सवे असन्निपऊने ॥ नारयसुरचननंगा । नाग 4 परहिया गिविगलदुविहाणं ॥ 10 ॥ व्याख्या-तिर्यगायुरुदये ये नव नंगाः प्रागुपदर्शिताः, ते सर्वे असंझिपर्याप्ते वेदितव्याः, तेषां सर्वेषामपि तत्र संन्नवात्. तथा त एव नवनंगा नारकसुरापेक्षया ये चत्वारो नंगास्तहिताः शेषाः पंचनंगा एकेंशियाणां विकलेंशियाणां च प्रत्येकं विविधानां पर्याप्तापर्याप्तरूपाणां वेदितव्याः, एकेंशियाणां देवनारकायुबंधो न नवर तीति तदाश्रिता नंगा न प्राप्यते ॥ 12 ॥ ॥ मूलम् ॥-अस्निअपूने । तिरिनदए पंच जह न तह मणुए ॥ मणपऊने सो श्यरे पुण दस न पुव्वुत्ता ॥ 12 ॥ व्याख्या-असंझिनि अपर्याप्ते तिर्यगायुरुदये यथा अनंतरोक्ताः पंच नंगा लन्यते, तथा मनुष्येऽपि. किमुक्तं नवति? असंझिनि अपर्याप्ते तिराश्च मनुष्ये च त एव प्रागुक्ता एकेंश्यिविकलेंक्ष्यिआणां पंच पंच नंगाः, त एवान्यूनातिरि- 143 ॥ क्ता दृष्टव्याः. तथा मनसापर्याप्ते सर्वेऽपि अष्टाविंशतिरप्यायुषो नंगा वेदितव्याः. इतरस्मि* श्च मनसा अपर्याप्ते पुनर्दश पूर्वोक्ताः, तत्र मनसा अपर्याप्ते संझिनि सामान्ये पंच मनुष्ये Page #360 -------------------------------------------------------------------------- ________________ नाग । 143 ॥ पंच तिरश्चि, सर्वसंख्यया दशैते लब्ध्यपर्याप्तके. तुशब्दादेवनारकाणां करणापर्याप्तानामेकै- को जंगः, सर्वसंख्यया बादश. ॥ 12 ॥ तदेवं जीवस्थानेष्वायुषो बंधादिस्थानान्युपदर्य संप्रति मोहनीयस्योपदर्शयति ॥ मूलम् ॥-bNdhodysNtaaii| पुनाई सनिणो न मोहस्स ॥ बायर विगलासत्रिसु । प. केसु आश्माबंधा । / 130 ॥ व्याख्या-मोहस्य मोहनीस्य बंधोदयसत्तास्थानानि संझिनः पर्याप्तस्य पूर्णान्यविकलानि सप्रनेदानि यथाधस्तादुक्तानि तथैव दृष्टव्यानि. बादरैकेंश्यिहींयित्रींश्यिचतुरिंश्यिरूप विकलेंझ्यिआसंझिपंचेंईयेषु पर्याप्तेष्वादिमौ औ बंधौ, तद्यथा-चाविंशतिरेकविंशतिश्व. श्मौ च यथाधस्तादुक्तौ तथावगंतव्यो, नवरमेकविंशतिः करणापर्यातावस्थायां दृष्टव्या. ॥ 13 ॥ ॥ मूलम् ॥-अत्थ्सुबावीसुच्चि य । बंधो अठाइ नदयतिवेव ॥ सत्तगजुयानपंचसु । अमसन्नूग्वीससंतमि ॥ 11 ॥ व्याख्या-अष्टसु पर्याप्तापर्याप्तसूदमैकेडियापर्याप्तबादरै केश्यिहीईयत्रींडियचतुरिंडियासंझिसंझिरूपेषु जीवस्थानेषु क्षाविंशतिरेवैको बंधः, स च स 143 Page #361 -------------------------------------------------------------------------- ________________ पंचसं अनेदः प्राग्वछक्तव्यः एतेष्वेव चाष्टसु जीवस्थानेषु प्रत्येकमष्टादयोऽष्टनवदशरूपाणि त्रीणि नाग 1 नदयस्थानानि नवंति, यत्तु सप्तकमुदयस्थानमनंतानुबंध्युदयरहितं तन्न प्राप्यते, तेषामवश्यटीका मनंतानुबंध्युदयसहितत्वात्. वेदश्च तेषामुदयप्राप्तो नपुंसकवेद एव, न स्त्रीवेदपुरुषवेदौ, त. 14aa तोऽटोदयेऽष्टौ नंगाः, नवोदये षोमश, दशोदयेऽष्टौ, सर्वसंख्यया प्रत्येकं ज्ञात्रिंशनंगाः, एत) एव च त्रयः सप्तकयुताः पंचसु पूर्वोक्तेषु जीवस्थानेषु पर्याप्तबादरैकेंख्यिविकलेंश्यिआसंझिरू पेषु नवंति. इदमुक्तं नवतिमें प्रत्येकमेतेषु पंचसु जीवस्थानेषु चत्वारि चत्वारि नदयस्थानानि, तद्यथा-सप्त, अष्टौ नव, दश. तत्र सासादने त्रीणि, तद्यथा-सप्त, अष्टौ नव. मिथ्यादृष्टावष्टादीनि त्रीणि. वे. दश्चैतेषामुदयप्राप्तो नपुंसकवेद एव. ततश्चतुर्विंशतिस्थाने नंगानामष्टकं वेदितव्यं तेन सा सादने मिथ्यादृष्टौ च प्रत्येकं वात्रिंशनंगा इति. एतेषु च पंचकाष्टकरूपेषु त्रयोदशसु जीव- 143 भी स्थानेषु त्रीणि त्रिणि सत्तास्थानानि, तद्यथा5. - अष्टाविंशतिः, सप्तविंशतिः, षड्विंशतिश्च. तुशब्दाधिक्यात्पंचसु जीवस्थानेषु बादरैकें Page #362 -------------------------------------------------------------------------- ________________ जाग 4 टीका [ 144 ॥ यादिषु सासादनन्नावे वर्तमानेषु अष्टाविंशतिरेकं सत्तास्थानं. संझिनि तु करणापर्याप्ते क- मिश्चित्सप्तदशाबंधेऽपि, पमादीनि च चत्वार्युदयस्थानानि, चतुर्विंशतिरूपाण्यपि च सत्तास्थानानि वेदितव्यानि. तदेवमुक्तानि मोहनीयस्य जीवस्थानेषु बंधोदयसत्तास्थानानि ॥ 13 ॥ संप्रति नामकर्मण ग्राह ॥ मूलम् ॥-स्निम्मि अप्सन्निम्मि । गश्मा तेवीसपरिहीणा ॥ पऊत्तविगलबायर । सुहमेसु तदा अपजाणं ॥ 13 ॥ व्याख्या-संझिनि पर्याप्ते अष्टावपि बंधस्थानानि न. वंति. तानि च यथा अधस्तात्सप्रनेदान्युक्तानि, तथैव च वक्तव्यानि. असंझिनि पर्याप्ते A. दिमानि षट् बंधस्थानानि नवंति. तद्यथा-त्रयोविंशतिः, पंचविंशतिः, षड्विंशतिः, अष्टाविंशतिः, एकोनात्रिंशत, त्रिंशत. असंझिपंचेंझ्यिआ हि पर्याप्ता नरकगतिदेवगतिप्रायोग्यमपि बधंति. ततस्तेषामष्टाविंशतिरपि बंधस्थानं लन्यते. तान्येवादिमानि षट् बंधस्थानानि अष्टाविंशतिपरिहीनानि, शेषाणि पंच पर्याप्तविकलेंयिबादरसूदमैर्3इयेषु, तथा तेष्वेवापर्याप्तकेषु नवंति. अमंझिनोरपि लब्ध्यपर्याप्तकयोरे पण Page #363 -------------------------------------------------------------------------- ________________ पंचसं0 टीका । 1441 ॥ तान्येव पंच पंच बंधस्थानानि वेदितव्यानि अपर्याप्ता हि सर्वेऽपि तिर्यङ्मनुष्यप्रायोग्यमेव ति, न देवनारकप्रायोग्यं तत एतयोरपि लब्ध्यपर्याप्तकयोः पंचैव बंधस्थानानि प्राप्यं ते. तानि च तिर्यङ्मनुष्यप्रायोग्याणि यथाधस्ताडुक्तानि तथैव जावनीयानि ॥ 132 ॥ नदयस्थानप्रतिपादनार्थमाद ॥ मूलम् ॥ - इगवीसाई दो चन । पण उदयप्रपसुहुमबाराणं ॥ सन्निस्स shrcnviisaa। गिबडवी साइसेसा ॥ 133 ॥ व्याख्या - एकविंशत्यादिको हावुदयौ सर्वेषामपर्याप्तकानां, तत्र सूक्ष्मवादरैकैंडिययोरपर्याप्तकयोरिमौ द्वावुदयौ तद्यथा - एकविंशतिश्चतुर्विंशतिश्च तत्र सूक्ष्मापर्याप्तस्यैकविंशतिरियं तिर्यग्गतिस्तिर्यगानुपूर्वी तैजसं कार्मणं श्रगुरुलघु वर्णादिचतुष्टयं एर्केश्यिजातिः स्थावरनाम सूक्ष्मनाम अपर्याप्तकनाम स्थिरास्थिरे शुभाशु गमनादेयमयशःकीर्त्तिनिर्माणमित्येषा चापांतरालगतौ वर्त्तमानस्य प्राप्यते, अत्र च एक एव जंगः, अपर्याप्तस्य परावर्त्तमानशुनप्रकृतीनामुदयाभावात् बादरापर्याप्त कस्याप्येषैवैकविंशतिरवसेया, नवरं सूक्ष्मनामस्थाने बादरनाम वक्तव्यं. अत्राप्येक एव जंगः, 181 भाग 4 ॥ 1441 Page #364 -------------------------------------------------------------------------- ________________ नाग 4 टीका धारणाच्या स्म र उत्तयोरपि तस्यामेकविंशती औदारिकशरीरं हुंडसंस्थानमुपघातनाम प्रत्येकसाधारण- योरेकतरमिति प्रकृतिचतुष्टयप्रदेपे तिर्यगानुपू. चापनीतायां चतुर्विंशतिः, अत्र प्रत्येकसा धारणाच्यां सूक्ष्मापर्याप्तस्य बादरापर्याप्तकस्य च प्रत्येकं सौ नंगौ, विकलेंझ्यिआसंझिसंझि14ना चापर्याप्तानामिमे हे हे नदयस्थाने, तद्या-एकविंशतिः परिवंशतिश्च. तत्रैकविंशति रपर्याप्त हींशियाणामियं-तैजसं कार्मणमगुरुलघुस्थिरास्थिरे शुनाशुन्ने वर्णादिचतुष्टयं निर्माणं तिर्यग्गतितिर्यगानुपूज्यौ हीयिजातिवसनाम बादरनाम पर्याप्तकनाम पुर्नगमनादे. यमयशःकीर्निरिति. एषा चैकविंशतिरपांतरालगतौ वर्तमानानामवसेया. अत्र सर्वाएयपि पदानि अप्रशस्तान्येवेत्येक एव नंगः. . म ततः शरीरस्थस्यौदारिकमौदारिकांगोपांग हुंमसंस्थान सेवार्तसंहननमुपघातं प्रत्येकमि ति प्रकृतिषट्कं प्रदिप्यते, तिर्यगानुपूर्वी चापनीयते. ततः षड्विंशतिनवति. अत्राप्येक एव नंगः. एवं त्रीश्यिआदीनामप्यवगंतव्यं, नवरं त्रीयिजातिरित्युचारणीयं. तेदेवमपर्याप्तहीदियादीनां प्रत्येकं हे नदयस्थाने अधिकृत्य औ नंगी वेदितव्यौ, केवलमपर्याप्तसंझिनश्चत्वा ॥ 1442 Page #365 -------------------------------------------------------------------------- ________________ टीका पंचसंरः , यतो औ नंगावपर्याप्तसंझिनस्तिरश्चः प्राप्येते, औ च मनुष्यस्येति. तथा पर्याप्तसूदमै- नाग 4 1. केडियाणां चत्वारि नदयस्थानानि, तद्यथा-एकविंशतिः, चतुर्विशतिः, पंचविंशतिः, षड् विंशतिश्च. तत्रैकविंशतिरियं-तैजसं कार्मणमगुरुलघु स्थिरास्थिरे शुनाशुन्ने व्र्न्नादिच्तु14॥ यं निर्माणं तिर्यग्गतितिर्यगानुपूव्यौं एकेंश्यिजातिः स्थावरनाम सूक्ष्मनाम पर्याप्तकनाम) कुर्नगनामानादेयमयश कीर्तिरिति. एषा चैकविंशतिः सूक्ष्मपर्याप्तस्यापांनरालगतौ वर्तमानस्य वेदितव्या. अत्रैको नंगः, प्रतिपक्षपदविकल्पस्यैकस्याप्यन्नावात. ___ अस्यामेवैकविंशतौ औदारिकशरीरं हुंडसंस्थान नपघातं प्रत्येकसाधारणयोरेकतरमिति प्रकृतिचतुष्टयं प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते. ततश्चतुर्विंशतिनवति. सा च शरीरस्थस्य प्राप्यते. अत्र च प्रत्येकसाधारणाच्यां नंगौ, ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते पंचविंशतिः, अत्रापि तावेव सौ नंगौ, ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वा- 1445 से क्षिप्ते षड्विंशतिः, अत्रापि तावेव हो नंगौ. सर्वसंख्यया सूक्ष्मपर्याप्तस्य चत्वार्यप्युदयस्थानान्यधिकृत्य नंगाः सप्त, पर्याप्तबादरैकेंशियाणामुदयस्थानान्येकविंशत्यादीनि पंच. त Page #366 -------------------------------------------------------------------------- ________________ प र यथा-एकविंशतिश्चतुर्विंशतिःषड्विंशतिःसप्तविंशतिश्च. तत्रैकविंशतिरियं-तैजसं कार्मणमगु- नाग 4 1 रुलघुस्थिरास्थिरे शुनाशुन्ने वर्णादिचतुष्टयं निर्माणतिर्यग्गतितिर्यगानुपूव्या एकेश्यिजातिःस्थाटीका वरनाम बादरनाम पर्याप्तकनाम उनगमनादेयं यशःकीर्त्ययशाकीयोरेकतरेति. एषा चैकविं. 14 ॥ शतिरपांतरालगतौ वर्नमानस्य बादरपर्याप्तस्य वेदितव्या. अत्र यशकीर्त्ययशःकीनियां हौ। नंगौ, ततः शरीरस्थस्यौदारिकारीरं हुंमसंस्थानमुपघातं प्रत्येकसाधारणयोरेकतरमिति प्र. कृतिचतुष्टयं प्रतिप्यते, तिर्यगानुपूर्वी चापनीयते, ततश्चतुर्विंशतिर्नवति. अत्र प्रत्येकसाधारणयशकीर्त्ययश-कीर्निपदैश्चत्वारो नंगाः, वैक्रियं कुर्वतः पुनर्बादरवायुकायिकस्यैकः, यतस्त. स्य साधारणयशकीर्नी नदये नामतः. अन्यच्च वैफियवायुकायिकचतुर्विशतावौदारिकारीरस्थाने वैक्रियशरीरमिति वक्तव्यं, शेषं तथैव. सर्वसंख्यया चतुर्विशतौ पंच नंगाः, ततःशशेरपर्याप्त्या पर्याप्तस्य पराघाते दिप्ते पंचविंशतिः, अत्रापि तथैव पंच नंगाः, ततः प्राणा- 14 पानपर्याप्त्या पर्याप्तस्योब्ब्वासे क्षिप्ते पविंशतिः, अत्रापि तत्रैव पंच नंगा.. अश्रवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासे अनुदिते आतपोद्योतान्यतरस्मिस्तूदिते पड्विंशतिः Page #367 -------------------------------------------------------------------------- ________________ पंचसं नाग । टीका र षड्विंशतावेकादश 1445 ॥ अत्रातपेन प्रत्येकयशःकीर्त्ययश कीर्तिपदै नंगौ. साधारणस्यातपोदयानावात् तदाश्रितौ विकल्पौ न नवतः, नद्योतेन प्रत्येक साधारणयशःकीयशःकीर्तिपदैश्चत्वारः, सर्वसंख्यया षड्विंशतावेकादश नंगाः. ततः प्राणापानपर्याप्त्या पर्याप्तस्य नवाससहितायां षमूविंशतो आतपोद्योतयोरन्यतरस्मिन् प्रदिप्ते सप्तविंशतिः, अत्राप्यातपेन हौ, नद्योतेन सह चत्वार इति सर्वसंख्यया सप्तविंशतौ षट् नंगाः, बादरपर्याप्तस्य सर्वे नंगा एकोनत्रिंशत्, तथा संझिनः पर्याप्तस्य चतुर्विंशतिवर्जानि शेषाणि सर्वाएयुदयस्थानानि नवंति. चतुर्विंश त्युदयश्च एकेंशियाणामेव नवति, न शेषाणामिति प्रकृतिनिषिध्यते. नदयस्थाननंगाश्च देवनारकतिर्यङ्मनुष्यानधिकृत्य यथाधस्तादुक्तास्तथैवात्रापि परित्नावनीयाः. . 'गौडवीसा सेसाणंति ' शेषाणां पर्याप्तानां वित्रिचतुरिंडियासंझिनामेकषमष्टविंश. त्यादय एकविंशतिषड्विंशत्यष्टाविंशत्येकोनत्रिंशत्रिंशदेकत्रिंशद्रूपाः षट् दया नवंति. तत्र वित्रिचतुरिंश्यिआणां यथाधस्तानंगास्तथात्रापि नावनीयाः, यथा च सामान्यतिर्यपंचेंशियाणामधस्तादुक्तास्तथा अत्रासंझिनामपि, नवरं सर्वेषामपि एकविंशतौ षड्विंशतौ च प्रत्येक Page #368 -------------------------------------------------------------------------- ________________ जाग छ पंचसं मपर्याप्तपदापेक्षया य एकैको जंगः प्रागुक्तः स न वक्तव्यः, पर्याप्तानामेवेद चिंत्यमानत्वात् ॥ 13 ॥ संप्रति सत्तास्थानप्रतिपादनार्थमाहटीका ॥ मूलम् ॥-तेर्स्सु पंच संता । तिनधुवा अध्सी बाणनई ॥ सनिस्स होति बार्1446॥ स । गुणगणकमेण नामस्स । / 134 ॥ व्याख्या-आयेषु त्रयोदशसु जीवस्थानेषु पंच पं च सत्तास्थानानि, तत्र त्रीएयध्रुवसंझानि, तद्यया-घडशीतिरशीतिरष्टसप्ततिश्च, तथा दिनवतिरष्टाशीतिश्च. तत्राटसप्ततिः सूक्ष्मवादरैडियेषु तेजोवायुष्वाद्येषु चतुर्वृदयेषु तेजोवायुन वादुद्धतेषु वा एकविंशतिचतुर्विशत्युदययोः, हीडियादिषु पुनस्तेजोवायुजवाउनेष्वेवैकविंशतिचतुर्विंशत्युदययोः प्राप्यते, न शेषेषूदयेषु. संझिनः पुनर्गुणस्थानकक्रमेण हादशापि सत्ता. स्थानानि नामकर्मणो नवंति. तानि च यथाधस्तादुक्तानि तथा नावनीयानि. तदेवमुक्तानि नामकर्मणो जीवस्थानेषु बंधोदयसत्तास्थानानि ॥ 14 ॥ सांप्रतं गत्यादिषु बंधोदयसत्ता- में स्थानविषयां सत्पदप्ररूपणां करोति ॥ मूलम् ॥-व्न्ण्ति सत्त । नारयतिरिसुरगईसु कम्मा । / नदीरणावि एवं । संतो ॥ 1446 Page #369 -------------------------------------------------------------------------- ________________ नाग 4 टीका विस पंचसं नाई अतिसु ॥ 135 / / व्याख्या-नारकतिर्यक्सुरगतिषु कर्माणि बध्यते सप्त अष्टौ वा. तत्रायुबंधकाले अष्टौ, शेषकालं तु सप्त. तथा नदीरणाप्येवमेव, कमुक्तं नवति ? नदीरणा पि सप्तानामष्टानां वा, तत्र स्वस्वायुषः पर्यंतावलिकायामुदीरणा न भवतीति सप्तानां, ze1144आपकालं त्वष्टानामिति, तथा संति नदीर्णानि च नदयप्राप्तानि तिसृषु गतिषु देवनारकतिर्यग् रूपास्वष्टैव, न तु कदाचनापि सप्त चत्वारि वा, तत्र कपकश्रेण्यादिप्रतिपत्तेरनावात. ॥ 13 ॥ ॥ मूलम् ॥-gunnnnihiyN मणुएसु । सगलतसाणं व तिरियपमिवरका ॥ मणुजोगीउनमाश्व । कायवई जहा सजोगीणं ॥ 16 ॥ व्याख्या-मनुष्येषु मनुष्यगतौ इंडिया. रे सकलानां पंचेंशियाणां कायारे त्रसानां गुणानिहितं गुणस्थानकेषु यदन्निहितं, तदखिलं दृष्टव्यं. तच्चेदं-यावदप्रमत्तसंयत्तगुणस्थानकं मिश्रगुणस्थानकवर्जितं तावत्सप्तानामष्टानां वा बंधः, तत्रायुधकाले सप्तानां, शेषकालं त्वष्टानां, इति मिश्रापूर्वकरणानिवृनिबादरगुण- स्थानकेषु सप्तानामेवैतेषामिति विशुश्त्वेनायुबंधासन्नवात. सूक्ष्मसंपरायगुणस्थानके घमां बंधः, तत्र मोहनीयस्यापि बंधानावात्, बादरकषायोदयानावात्. 145 Page #370 -------------------------------------------------------------------------- ________________ पंचसं टीका 1448 ॥ नृपशांतमोहकील मोहसयोगि के वलि गुणस्थानकेष्वेकस्यैव वेदनीयस्य बंधः, न शेषाणां कषायोदयाभावात् तथा सूक्ष्मसंपराय गुणस्थानकं यावत् श्रष्टानामुदयसत्ते, नृपशांत मोहे सप्तानामुदयोऽष्टानां सत्ता, हीरामोद्दे सप्तानामेवोदयः सत्ता च. सयोग्ययोगिकेवलिगुरास्थानकयोश्चतुर्णामुदयसत्ते. तथा यावत्प्रमत्तसंयतगुणस्थानं तावत्सप्तानामष्टानां वा नदीर. तत्र यदायुः पर्यंतावलिकाप्राप्तं जवति तदातस्योदीरणाया अभावात् सप्तानामुदीरणा, शेषकालं त्वष्टानां मिश्र गुणस्थानके तु सदैवाष्टानामेव, आयुःपर्यंतावलिकायां वर्त्तमानस्य मिश्र गुणस्थानका संजवात् श्रप्रमत्तापूर्वकरणानिवृत्तिबादरेषु वेदनीयायुर्वर्जानां पलामुदीरर्, तेषु वेदनीयायुषोरुदीरणाया अभावात्, तद्योग्याध्यवसायस्थानानामसंभवात्. सूक्ष्मसंपराये मां पंचानां वा नदीरणा. तत्र प्रथमतः पलां, सा च तावत् यावदावलिका गुणस्थानकस्य शेषा न जवति श्रावलिकायां तु शेषीभूतायां मोदनीयमप्यावलिकाप्रविष्टमिति तस्योदीरणाया अभावात् पंचानामुदीरणा. एतेषामेव पंचानामुपशांत मोहे, की मोहेऽपि पंचानां तावदुदीरणा यावरील मोह गुणस्थानकस्यावलिका शेषा न जवति, आवलिकायां तु जाग ध ॥ 144 Page #371 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 244 ॥ शेषीभूतायां ज्ञानावरणदर्शनावरणांतरायाण्यपि आवलिकाप्रविष्टानीति तेषामुदीरणाया - जावात्, इयोर्नामगोत्रयोरुदीरणा, सयोगिकेवलि गुणस्थानकेऽपि तयोरेवोदीरणा, प्रयोगवली तु भगवान् सकल सूक्ष्मबादरयोगरहितो मेरुरिव निःप्रकंपो, न किंचिदपि कर्मोदीरणाया योगसव्यपेक्षत्वात्. नक्तं च वहंतो न जोगी । न किंचि कम्मं नईरेइ ' इति ' तिरियपमिवस्कत्ति ' पंचेंदियाकायानां च ये प्रतिपक्षा एकछि त्रिचतुरिंडियाः स्थावरकायाश्च तेषां सूत्रे विजक्तिलोपत्वात् ' तिरियत्ति तिर्यग्गतिवद्भावनीयं एतदुक्तं नवति - एकछि त्रिचतुरियाणां कायद्वारे स्थावर कायानां सप्तानामष्टानां वा बंधः, सप्तानामष्टानां वा नदीरणा अष्टानामुदयसते. तथा मनोयोगिनैबस्था इव वीतरागद्मस्थपर्यवसाना इव वेदितव्याः एतदुक्तं नवति - यथा प्राकू मिथ्यादृष्टीनां कील मोहांतानां बंधादिविषये सत्पदप्ररूपणा कृता, तथात्रापि कर्तव्या, मनोयोगिनां कील मोहगुणस्थानकं यावत्संजवात् एवमुत्तरत्रापि जावना कार्या. तथा काययोगिनां वागूयोगिनां च यथा प्राकू सयोगिनां सयोगिकेवलिपर्यंतानामुक्तं 182 E भाग 4 ॥ 144 Page #372 -------------------------------------------------------------------------- ________________ जाग 4 पंचसं तया दृष्टव्यं. कायवाग्योः सयोगिकेवलिगुणस्थानकं यावत्संन्नवात्. ॥ 16 ॥ मलम् ॥-वेई नवगुणतुल्ला । तिकसाइवि लोनदसमाणं ॥ सेसाणवि ग्न्नाई|e-4 टीका एण कमेण नेयाणि ॥ 137 ॥ व्याख्या-वेदक्षारे वेदिनः स्त्रीवेदिनः पुरुषवेदिनो नपुंसकवे15NA दिनश्च, कषायधारे त्रिकषायणोऽपि क्रोधिनो मानिनो मायिनश्च, नवगुणतुल्या मिथ्या ष्टगदयाऽनिवृत्तिबादरपर्यंता इव वेदितव्याः, वेदत्रयस्य कषायत्रयस्य चानिवृत्तिबादरसंपरायगुणस्थानकं यावत्संनवात्. लोने लोनविषये दशगुणसमानं वक्तव्यं, यथा प्राक् दशगुण स्थानकेषूक्तं तथा लोनेऽपि वक्तव्यं. लोन्नस्य सूक्ष्मसंपरायानि दशमं गुणस्थानकं याव- संन्नवात्. एवं शेषाएयपि स्थानानि एतेन क्रमेण वक्तेन प्रकारेण ज्ञेयानि. तद्यथा-ज्ञान झरे मत्यज्ञानश्रुताज्ञानविनंगज्ञानेषु मिथ्यादृष्टयादिषु सम्यग्मिथ्यादृष्टिपर्यं तेष्विव, मतिल श्रुतावधिज्ञानेष्वविरतसम्यग्मिथ्यादृष्टयादिषु कीणमोहपर्यं तेष्विव, मनःपर्यवज्ञाने प्रमत्तसं ॥ 14 ॥ यतादिषु वीणमोहपर्यं तेष्विव, केवलज्ञाने सयोग्ययोगिकेवलिनोरिव, संयमधारे सामायिक. दोपस्थापनयोः प्रमत्तसंयतादिष्वनिवृत्तिबादरपर्यंतेष्विव, परिहारविशुक्केइ प्रमत्नाप्रमत्तयो Page #373 -------------------------------------------------------------------------- ________________ पंचसंग टीका 1451 ॥ रिव, सूक्ष्मसंपराये सूक्ष्मसंपरायगुणस्थान के इव, यथाख्यातसंयमे नृपशांतमोहे की मो. दसयोग्ययोगिकेवलिनामिव, देशविरतगुणस्थानके इव, असंयमे मिध्यादृष्टिसासादन मिश्राविरतसम्यग्दृष्टीनामिव दर्शनद्वारे चक्षुरचक्षुर्दर्शनयोर्मिथ्यादृष्ट्यादीनां की मोहांतानामिव, अवधिदर्शने अविरतसम्यग्दृष्ट्यादीनां क्षीणमोहांतानामिव, केवलदर्शने सयोग्ययोगिकेवलिनोखि. लेश्याद्वारे श्राद्यासु पंचसु लेश्यासु मिथ्यादृष्ट्यादीनामप्रमत्तसंयतांतानामिव, शुक्ललेश्यायां मिथ्यादृष्ट्यादीनां सयोगिकेवलिपर्यंतानामिव नव्यहारे नव्येषु चतुर्दशगुणस्थानकतुख्यं, अनव्येषु मिथ्यादृष्टेवि. सम्यक्त्वद्वारे कायोपशमिकसम्यक्त्वे प्रविरतसम्यग्दृष्ट्या - दीनामप्रमत्तसंयतांतानामिव, औपशमिकसम्यक्त्वे प्रविरतसम्यग्दृष्ट्यादीनामुपशांत मोहांतानामिव, कायिकसम्यक्त्वे अविरतसम्यग्दृष्ट्यादीनामयोगिकेवलिपर्यंतानामिव, मिथ्यात्वे मि थ्यादृष्टरिव, सासादनसम्यक्त्वे सासादनस्येव, मिश्रे मिश्रस्येव, संझिषु मनुष्यगताविव, असंषु मिथ्यादृष्टिसासादनयोरिव श्राहारकद्वारे अनाहारके मिथ्यादृष्टिसासादनाविरतसम्यग्दृष्टयोगिकेवलिनामिव, आदारके मिथ्यादृष्ट्यादीनां सयोगिकेवलिपयैतानामिव सत्पद नाग ॥ 1451 Page #374 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 145 ॥ प्ररूपणा कर्त्तव्या तदेवं कृता सत्पदप्ररूपणा ॥ 137 ॥ संप्रति बंधमधिकृत्य व्य्प्र्मान्न्माद्॥ मूलम् ॥ - सत्तर सुत्तर मेगुत्त-रं च चनहतरीय सगसयरी । सत्तधीतिगसही न-गुएसडी वाय ॥ 138 ॥ व्याख्या - इद बंधे प्रकृतीनां विंशत्युत्तरं शतमधिक्रियते, एतच्च प्रागेवोक्तं तत्र मिथ्यादृष्टावाहारकशरीराहारकांगोपांगतीर्थ कररूपास्तिस्रः प्रकृतयो न बंधमायति, तीर्थकरादारकदिकयोर्यथाक्रमं सम्यक्त्वसंयमनिमित्तत्वात् तदुक्तं -' सम्मतगुणनिमित्तं । तिठयरं संजमेल आहारं ॥ वनंति से सियान । मिडनाईहिं देऊ हिं ॥ 1 ॥ ततः शेषं सप्तदशोत्तरं शतं मिथ्यादृष्टौ बंधमायाति ( 117 ). सासादने त्वेकोत्तरं शतं, यतो मिथ्यात्वनपुंसक वेदनरकायुर्नरकगतिनरकानुपूर्ये कें प्रिय हींयित्रीं दियचतुरिंडिय jAtihu~DasaMsthAna सेवार्त्त संदननस्थावर सूक्ष्मसाधारणापर्याप्तरूपाः पोमश प्रकृतयो मिथ्यादृष्टावेव बंघमधिकृत्य व्यवविन्नाः, तीर्थकरादारकहिकरूपाश्च तिस्रः प्रकृतयः प्रागुक्तयुक्तेरत्रापि न बंधमायांति " सम्यग्मिथ्यादृष्टौ च चतुःसप्ततिः, यत एकोत्तरशतात्स्त्यानार्द्धित्रिकस्त्री वेदानंतानुबंधिच नाग ध ॥145sh Page #375 -------------------------------------------------------------------------- ________________ नाग 4 145 पंचसंतुष्टयतिर्यगायुस्तिर्यग्गतितिर्यगानुपूर्वीमध्यमचतुःसंस्थानमध्यमचतुःसंहननोद्योताप्रशस्तवि. _ दायोगतिपुर्तगानादेयपुःस्वरनीचैर्गोत्ररूपाः पंचविंशतिप्रकृतयः सासादन एव व्यवबिनाः.स म्यग्मिथ्यादृष्टिश्च स्वन्नावान्नायुबंधमारनते, इति मनुष्यदेवायुषोरपि न बंधो भवतीति चतुःसप्ततिः, अविरतसम्यग्दृष्टौ सप्ततिबंधमायाति, तत्र चतुःसप्ततिः प्रागुक्तैव, अविरतसम्यग्दृ. टिश्च देवमनुष्यायुषी तीर्थकरनाम बध्नाति, ततो देवमनुष्यायुस्तीर्थकरनामप्रहपात्सप्तसप्ततिः ( 77 ) असावेव सप्तसप्ततिरप्रत्याख्यानावरणकषायचतुष्टयौदारिकशरीरौदारिकांगोपांगमनुष्यानुपूर्वीमनुष्यायुर्ववर्षननाराचसंहननरहिता. सप्तपष्टिनवति. सा च देशविरतस्य बंधयोग्या, देशविरतस्य हि गुणप्रत्ययतोप्रत्याख्यानावरणकषायादयो देशप्रकृतयो न बंधमायांति, ततस्तस्य सप्तषष्टिरेव बंधयोग्या, सैव सप्तषष्टिः प्रत्याख्यानावरणचतुष्टयरहिता त्रि.) षष्टिः, सा च प्रमनस्य बंधयोग्या, तस्य गुणप्रत्ययतः प्रत्याख्यानावरणकषायाणां बंधासंन्न- वात. सैव त्रिषष्टिर स्थिराशुनायशःकीर्त्यरतिशोकासातवेदनीयवर्जा आहारकदिकसहिता च का एकोनषष्टिनवति, सा चाप्रमनस्य बंधयोग्या, अप्रमत्नो हि विशुःसंयमित्वादस्थिरादिकं न 1453 ॥ Page #376 -------------------------------------------------------------------------- ________________ E बनाति, आदारकशरीराहारकांगोपांगनामनी बध्नाति, ततस्तस्यैकोनषष्टिरेव बंधयोग्या, सइ- नाग 4 TA व देवायुर्वर्जा अष्टपंचाशत, सा चापूर्वकरणस्य योग्या, अपूर्वकरणादयो ह्यतिविशुद्धत्वादायु-1 टाका बघ नारनंते. सा चाष्टपंचाशत् अपूर्वकरणस्य तावद्वंधयोग्या यावदपूर्वकरणाआयाः षष्टस. 14आतनागः, षट्सप्तनागचरमसमये तु देवहिकपंचेंडियजातिवैक्रियाहारकतैजसकार्मणशरीरस मचतुरस्रसंस्थानवैक्रियांगोपांगाहारकांगोपांगवर्णगंधरसस्पर्शागुरुलघूपघातपराघातोच्छ्वास सबादरपर्याप्तप्रत्येकप्रशस्तविहायोगतिस्थिरशुनाशुलसुस्वरःस्वरादेयनिर्माणरूपत्रिंशत्प्रकतीनां बंधव्यवच्छेदानंतरसमये षड्विंटातिबंधयोग्या नवति. ॥ 10 ॥ तथा चाद ॥म्ल्म् ॥ बीसा तीसबंधविरमम्मि ॥ व्याख्या-अपूर्वकरणायाः षष्टसप्तन्नागचरमसमये त्रिंशत्प्रकृतिबंधविरमेऽनंतरसमये षड्विंशतिबधयोग्या नवति, सा च तावद्यावदपूर्वकरणाशयाश्चरमसमयः, तस्मिंश्च समये दास्यरतिनयजुगुप्सारूपाणां चतसृणां प्रकृती ॥14प्मा नां व्यवनोदादनिवृत्तिबादरप्रथमसमये दाविंशतिबधयोग्या नवति ॥ श्राद च ॥ मूलम् ॥-हास्री जयकुला । विरमे बावीसपुवंमि ॥ 13 ॥ व्याख्या-अपूर्वे Page #377 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1455 ॥ प्रपूर्वकरणचरमसमये दास्यरतिजयकुत्साविरमे दास्यरतिजय जुगुप्साबंधव्य व वेदे ऽनिवृत्तिवा दर संपरायप्रश्रमसमये द्वाविंशतिर्बंधयोग्या जवति सा च तावद्यावदनिवृत्तिबादरायाइयोः संख्येया जागा गता जवंति, एकोऽवतिष्टते, ततः पुरुषवेदबंधव्यवच्छेदादेकविंशतिर्बंधयोग्यानवति सापि तावद्यावत्तस्याः शेषीभूताया श्रद्धायाः संख्येया जागा गता जवंति, एकोऽवतिष्टते ततः संज्वलनक्रोधस्यापि बंधव्यवच्छेदाद्विंशतिर्बंधयोग्या भवति सापि तावद्यावत्तस्याः शेषताया: संख्येया जागा गता जवंति, एकोऽवशिष्यते ततः संज्वलनमानस्यापि बंधव्यवच्छेदादेकोनविंशतिर्बंधयोग्या भवति सापि तावद्यावन्नस्याः शेषीभूताया अक्षयाः संख्येया जागा गता जवंति, एकोऽवतिष्टते, ततः संज्वलनमायाया अपि बंधव्यवच्छेदादष्टादशप्रकृतयो बंधयोग्या जवंति, ताश्च तावद्यावदनिवृत्तिवादरसं परायाछायाश्चरमसमयः तस्मिंश्च चरमसमये संज्वलन लोनस्यापि बंधव्यवच्छेदात्, सूक्ष्म संपरायगुणस्थानकप्रथमसमये सप्तदश बंधयोग्याः ॥ 13 ॥ तथा चाद सूत्रकृत् ॥ मूलम् ॥ - पुंवेदको दमाइसु । अबनमालेसु पंच गणालि ॥ बारे सुहुमे सत्तर । प नाग 4 ॥ 145 ॥ Page #378 -------------------------------------------------------------------------- ________________ पंचसं टीका । 1456 / / न सायमिरे ॥ 140 ॥ व्याख्या -' बारेत्ति ' अनिवृत्तिबादरे पुंवेदक्रोधादिषु पुरुषवे दसंज्वलनक्रोधादिषु प्रबध्यमानेषु बंधमधिकृत्य व्यवविद्यमानेषु पंचस्थानानि जवंति, तद्य- प्रथमतो शविंशतिः, ततः संज्वलनमाने व्यवचिन्ने एकोनविंशतिः, ततः संज्वलनमायाव्यवचिन्नायामष्टादशेति. ततोऽनिवृत्तिवाद संप रायगुणस्थानकचरमसमये संज्वलनलोजस्य बंधव्यवच्छेदात्सूक्ष्मसंपराये सप्तदश, ताश्च तावद्यावत्सूक्ष्मसंपरायाधायाश्वरमसमयः तस्मिंश्च चरमसमये ज्ञानावरणपंचकांतराय पंचकदर्शनावरणचतुष्टयोच्चैर्गोत्र यशः कीर्त्तिरूपाणां षोडशप्रकृतीनां बंधमधिकृत्य व्यवच्छेदात् इतरेषूपशांत मोदकील मोहसयोगिकेवलिषु सातवेदनीयमेवैकं बंधमायाति, न शेषाः प्रकृतयः, तदेवं सामान्येन गुणस्थानकेषु क्रमेण बंधसंख्योपदर्शिता ॥ 14 ॥ संप्रति गतिषु गुणस्थानकक्रमेण बंधसंख्यादिदर्शयिषुः प्रश्रमतो नरकगतौ दर्शयति-- ॥ मूलम् ॥ - मिठो नरएमु सयं । बन्ननई सासलो सयरिमिस्लो ॥ बावतारं तु सम्मो । चनरासु बंध प्रतिक्षा ॥ 141 ॥ व्याख्या - मिथ्यादृष्टिर्नरकेषु नरकगतौ वर्त्तमा भाग 8 ॥ 1456 | Page #379 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1457 ॥ नः प्रकृतीनां शतं बध्नाति यतो नारकजवप्रत्ययतो vaikriyadvikAdArakAdhikadevagatidevAnupUaf देवायुर्नरकगतिनरकानुपूर्वीनरकायुः सूक्ष्मापर्याप्तसाधारणैकेंश्यि जातिद्वित्रिचतुरिंडियजातिस्थावरातपरूपा एकोनविंशतिप्रकृतीने बघ्नंति तथा च प्रागुक्तं- 'वेनवादारदुगं । नारसुरसुमविगले जाइतिगं ॥ बंधहिं न सुरासायाव । थावरेगिंदिनेरइया ॥ 1 ॥ मिथ्याहटीनां च तीर्थकरनाम बंधं नायाति, तस्य सम्यक्त्वनिमित्तत्वात् ततो विंशतिप्रकृतिष्वपनीतासु शेषं शतमेव नारकाणां मिथ्यादृष्टीनां वधमायाति. सासादननारकस्तु परमवतिप्रकृतीसासादनारकस्य मिथ्यात्वनपुंसक वेदहुंरु संस्थान से वार्त्त संहननानामपि गुणप्रत्ययतो बंधासनवात् सम्यग्मिथ्यादृष्टिनारकस्तु सप्ततिप्रकृतीनाति स्त्यानर्द्धित्रिकदुःस्वरदुर्जगादेति कितिर्ययुरायं तव र्ज संस्थानचतुष्टयाद्यंत वर्ज संहननचतुष्टयानंतानुबंधिचतुष्टयाप्रशस्त विहायोगतिस्त्र वेदोद्योतनी चैर्गोत्रमनुष्यायूरूपाणां षडूविंशतिप्रकृतीनां सम्यग्मिथ्यादृष्ट धावात् श्रविरतसम्यग्दृष्टिनारकस्तु द्विसप्ततिप्रकृतीबंध्नाति तस्य मनुष्यायुस्तीकरनामनोरपि बंधासंज्ञवात् तथा चतुरादिषु नरकेषु वर्तमानो नारकस्ता एव सप्त 183 नाग 8 ॥ 145 Page #380 -------------------------------------------------------------------------- ________________ पंचसंग टीका 145ना प्रकृतीरतीर्थास्तीर्थकर नामरहिता एकसप्ततिप्रकृतीबंध्नाति तीर्थकरनामकर्मणश्चतुरादिषुनरकेषु तथानवस्वाज्ञाव्यादेव बंधासंजवात् ॥ 141 ॥ चतुरादिष्वेव नरकेषु मध्ये सप्तमनरके विशेषमाह ॥ मूलम् ॥ - मणुयगुच्चागोयं । नवपञ्चयन न होइ चरिमाए ॥ गुणपञ्चयं तु बन । मणुयान न सदा तब ॥ 142 ॥ व्याख्या - चरमायां सप्तमनरकपृथिव्यां जवप्रत्ययतो मनुष्य किमुचैर्गोत्रं च न बंधयोग्यं जवति ततोऽनेन प्रकृतित्रिकेण न्यूना एकसप्ततिरष्टषः ष्टिरित्यर्थः सप्तमनरकपृथिव्यां मिथ्यादृष्टौ सासादने बंधयोग्या वेदितव्या. सम्यग्मिथ्याहटावविरतसम्यग्दृष्टौ च पुनर्गुणप्रत्ययमेतन्मनुष्यहिकोचैर्गोत्ररूपं त्रिकं बंधमायाति ततस्तयोरेकसप्ततिरपि परिपूर्णा बंधयोग्या दृष्टव्या मनुष्यायुः पुनस्तत्र सप्तमनरकपृथिव्यां सर्वथा जवप्रत्ययतो गुणप्रत्ययतो वा चतुर्ष्वपि गुणस्थानकेषु न बंधमायाति ॥ 142 ॥ देवगतौ विशेषमाद ॥ मूलम् ॥ - सामन्नसुराजोग्गा । श्राजोइसिया न बंधहि सतिष्ठा ॥ इगिश्राव रायव नाग ध 1458 Page #381 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 45NA जुया । सकुमारा न बंधंति ॥ 143 ॥ व्याख्या - याः सामान्येन सुराणां देवानामयोग्याः षोरुशप्रकृतयः प्राग्बंधविधिद्वारे नक्तास्तद्यथा - वैक्रियादिकमादारकहिकं देवह्निकं नरकहिकं देवनारकायुषी सूक्ष्मापर्याप्त साधारणानि द्वित्रिचतुरिंडियजातय इति ता एव सतीर्थास्ती. करनामसहिताः सतीः सप्तदश ज्योतिष्का ज्योतिष्कपर्यंता देवा जवनपतिव्यंतरज्योतिष्का इत्यर्थः, जवप्रत्ययतो न बध्नंति तथा ता एव पोमशप्रकृती रेकेंड्रियजातिस्थावरातपसहिताः सतीरेकोनविंशतिसंख्याः सनत्कुमारादयो देवा न बघ्नंति ॥ 143 ॥ ॥ मूलम् ॥ - तिरितिगनकोयजुया । प्रणयदेवा अणुत्तरसुरानं ॥ प्रणमितीय दूनग । श्रीणतिगं प्रपुमग्रीवेयं ॥ 144 ॥ संघयणा संगला । पलपणापसवविदगइ नतेसिं ॥ ( sAr3I गाथा ) व्याख्या - ता एवैकोनविंशतिप्रकृती स्तिर्यत्रिकेण तिर्यग्जातितिर्यगानुपूतिर्यगायूरूपेओद्योतेन च युक्तास्त्रयोविंशतिसंख्या आनतदेवा श्रानतप्रमुखा देवा जवप्रत्ययतो न बध्नंति. गुणप्रत्ययतस्तु याः प्रकृतयो न बंधयोग्यास्ता गुणस्थानकक्रमेण स्वयमेव जावनीया:, तथा अनुत्तरसुराः पंचानुत्तरविमानवासिनो देवा अनंतानुबंधिचतुष्टयं मिथ्या ग 24 Page #382 -------------------------------------------------------------------------- ________________ पंचसं त्वं, नीचैगोत्रं, उर्जगत्रिकं पुर्नगानादेयायशःकीर्तिरूपं, स्त्यानहित्रिकं नपुंसकवेदं स्त्रीवेदं, तु. नाग : शब्दाःस्वरं च न बध्नति. तथा तेषामनुत्तरसुराणामतिमानि पंच संस्थानानि अंतिमानि पंच-4 टीका टीका संहननानि अप्रशस्तविहायोगतिश्च न बंधयोग्याः, यतस्ते सम्यग्दृष्टयः सम्यग्दृष्टीनां चैता बंध 14आयोग्या न नवंति.तथा या त्रयोविंशतिः प्रागुक्ता, सापि तेषां बंधायोग्यैवेति सर्वसंख्यया पंचानुत्त रविमानवासिनां देवानाभेकोनपंचाशद्वंधायोग्याः ॥ 14 ॥ संप्रति तिर्यग्गतौ विशेषमाह ॥ मूलम् ॥-पूत्ता बंधंति न । देवानमसंखवासाक ॥ (गाबाई)॥ 15 ॥ vyAKkhyA -पर्याप्ता असंख्येयवर्षायुषो मनुष्यास्तिर्यंचो वा देवायुर्वनंति, न शेषायूंषि ॥ तथा ॥ मूलम् ॥-तिबा य च नकोयं । नारयतिरिविगलतिगतिगगेंद । आहारथावरच. UM । आकण असंखपऊत्ता ॥ 146 ॥ व्याख्या-असंख्येयवर्षायुषोऽपर्याप्ता अपर्याप्ताव स्थायां वर्तमानास्तियैचो मनुष्या वा तीर्थकरमातपमुद्योतं नरकगतिनरकानुपूर्वीनरकायूरू- 14aa , तिर्यकत्रिक तिर्यग्गतितिर्यगानुपूर्वीतिर्यगायूरूपं, विकलत्रिक वित्रिचतुरिंश्यिजातिरूपं, e. केश्यिजातिमाहारकदिकं स्थावरचतुष्कं स्थावरसूक्ष्मसाधारणापर्याप्तरूपं देवमनुष्यायषी Page #383 -------------------------------------------------------------------------- ________________ पंचसं नाग 4 टीका 14 सर्वसंख्यया एकविंशतिप्रकृतीन बध्नति ॥ 16 ॥ ॥ मूलम् ॥-पूनिग्या दूलग । तिनीयापसविहनपुंसाणं ॥ संघयणनरलमणुपु. ग । पणसंगाणाण अब्बंधी ॥ 14 ॥ व्याख्या-पर्याप्तिगताः सकलपर्याप्तिपरिसमाप्तिमुपगतास्तएवासंख्येयवर्षायुषस्तियचो मनुष्या वा दुर्जगत्रिकस्य उर्लंगानादेयायशःकीर्तिरूप स्य नीचैर्गोत्रस्याप्रशस्तविहायोगते पुंसकवेदस्य षस्मां संहननानामौदारिकधिकस्यौदारिकशरीरौदारिकांगोपांगरूपस्य, मयुष्यहिकस्य मनुष्यगतिमनुष्यानुपूर्वीरूपस्य, समचतुरस्रवर्जानां शेषाणां पंचानां संस्थानानां, सर्वसंख्यया एकविंशतिप्रकृतीनां, बहुवचनस्येष्टव्याप्त्यर्थत्वातू. प्रागुक्तानां च देवायुर्वर्जशेषविंशतिप्रकृतीनां सर्वसंख्यया एकचत्वारिंशत्प्रकृतीनामबंधकाः, इंख्यिकायचारविषये च नरयतिगं देवगतिगं गिविगला ' इत्यनेन ग्रंथेन प्रागेव व्यप्रमाणमुकं, शेषेषु हारेषु पुनर्मनुष्यवदवसेयं ॥ 15 ॥ यत्र तु यो विशेषस्तत्र तमाह- ॥ मूलम् ॥ कण्हादितिगे अस्संजमे य । वेनविज्जुगेन आहारं ॥ बंध न नुरलमीसे । नरयतिगं बहममरावं ॥ 10 ॥ कम्मगजोगे अणादार-गेय सहिया उगान नेयान ॥ 16 ॥ Page #384 -------------------------------------------------------------------------- ________________ सगवन्ना तेव्त्थी। बंध आहार उन्नएसु ॥ 14 ॥ तेकलेसाईया । बंधति न नरयविगल- नाग 4 सुदुमतिगं । सेगिदिश्रावरायवतिरि-तिगनजोय नवबार ॥ 150 ॥ व्याख्या-लेश्याक्षरे कृष्णादिलेश्यात्रिके कृष्णादिषु तिसृषु लेश्यासु, संयमधारे असंयमे, योगक्षरे वैक्रिययुगे वै. क्रियवैकियमिश्ररूपे वर्तमानो जीवो नाहारं आहारकहिकमाहारकांगोपांगरूपं न बध्नाति. आहारकछिकं हि विशिष्टसंयमप्रत्ययमेवैतेषु स्थानेषु विशिष्टः संयमो न लभ्यते, तथा और दारिकमिश्रे आहारकष्किं नरकत्रिकं षष्टममरायुश्च न बध्नाति. श्यमत्र नावना-औदारि. कमिश्रकाययोगे वर्तमानो जीव आहारकमाहारकांगोपांग, नरकगतिनरकानुपूर्वीनरकायूरूपं नरकत्रिकं, देवायुष्कं चेति षट् प्रकृतीन बनाति, औदारिकमिश्रं घपर्याप्तावस्थायां, तदानीच मनसाऽपर्याप्तत्वान देवायुर्योग्यो, नापि नरकत्रिकयोग्योऽध्यवसायः संनवति; नापि विशिष्टसंयमावाप्तिरिति षडपि प्रकृतयो नौदारिकमिश्रकाययोगिनो बंधयोग्याः, यत्तु तिर्यगा- 6॥ युर्मनुष्यायुस्तदळपाध्यवसाययोग्यमिति तस्यामप्यवस्थायां तयोर्बधसंन्नवः, तथा योगारे कार्मणकाययोगे, आहारकहारे अनाहारके ता एवानंतरोक्ताः षट् प्रकृतयो विकायुःसहिता Page #385 -------------------------------------------------------------------------- ________________ पंचसं बंधायोग्या ज्ञेयाः, किमुक्तं नवति ? कार्मणकाययोगी अनाहारकच आहारककिनरकछि- नाग 4 कायुश्चतुष्टयरूपा अष्टौ प्रकृतीन बनातीति. तथा आहारकोनयमाहारकमाहारकमिश्रं च, त-1 टीकात्र वर्तमानो यथाक्रमं सप्तपंचाशतं त्रिषष्टिं च प्रकृतीबंधाति, न शेषास्त्रिषष्टिसंख्याः सप्तपं. 14आचाशत्संख्याश्च. श्यमत्र नावना आहारकमिश्रकाययोगे वर्तमान प्राद्या बादश कषायाः, मिथ्यात्वं, तिर्य ग्छिकं, मनु व्यकिं, तिर्यग्मनुष्यायुषी, दुर्नगःस्वरानादेयानि, स्त्यानहित्रिकं, विकलें यित्रिकं, सूक्ष्मसाधारणापर्याप्तानि, नरकत्रिकं, संहननषट्कं, प्रथमवर्ज संस्थानपंचकं, औदारिकछिकं, A. हारकक्षिकं, स्थावरैकेंशियातपस्त्री वेदनपुंसकवेदोद्योतनीचैर्गोवाशुन्नविहायोगतयः, इत्येवंरूपाः सप्तपंचाशत्प्रकृतीन बध्नाति. पाहारकशरीरे वर्तमानः प्रमत्तोऽप्रमत्तो वा ता एव सप्तपंचाशत्प्रकृतीर स्थिराशनायकीर्त्यरतिशोकासातवेदनीयसहिताः सतीस्विषष्टिसंख्या न बध्ना. 146 ॥ ति. 'तेनलेसाईया' इत्यादि. इह तेजोलेश्यायास्त्रयो विन्नागाः, तद्यथा-प्रथमो हितीयस्तृतीयश्च. तत्र तेजोलेश्यागतं प्रथमं नागमतीता अतिक्रांता हितीयतृतीयतेजोलेश्याविना Page #386 -------------------------------------------------------------------------- ________________ नाग्। हो गावस्थिता इत्यर्थः, जीवा नरकत्रिकं विकलेंयित्रिकं सूक्ष्म त्रिकं च सूक्ष्मसाधारणापर्याप्त- रूपं, सर्वसंख्यया नवप्रकृतीन बध्नति. तेजोलेश्योपेता हि मनुष्यास्तियचो वा नैतेषु मध्ये दाका समुत्पद्यते, देवा अपि नैतेषु प्राणिषु मध्ये गचंति. ततस्तेजोलेश्यावतामेतासां प्रकृतीनां ब. 146मा प्रति प्रतिषेधः. ' सेगेंदीत्यादि' ता एव नव प्रकृतीः सैकेंझ्यिस्थावरातपा एकेंश्यिजातिर स्थावरातपसाहिता हादशप्रकृतीः शुरूपद्मलेश्याका न बध्नति, पद्मलेश्यामुपपन्ना हि जीवा स्तिर्यंचो मनुष्या वा नियमतः सुरेषु मध्ये समुत्पद्यंते, नैकेंझ्यिआदिषु स्थानेषु, येऽपि च देवाः पद्मलेश्यापगूढास्ते नैतेषु स्थानेषूत्पनिमासादयंति. ततः शुरूपद्मलेश्याकानामुक्तरूपधादशप्रकृतीनां. बंधमधिकृत्य प्रतिषेधः, तथा ता एव बादशप्रकृती स्तियत्रिकेण निर्यग्गतितिर्यगानुपूर्वीतिर्यगायूरूपेणोद्योतेन च सहिताः षोडशशु शुक्ललेश्या न बध्नति. परमविशुशुक्ललेश्यानां तिर्यङ्मनुष्याणां देवानां चैतेषु स्थानेषूत्पा- दानावात्. तदेव मुक्तं समस्तं प्रसक्तानुप्रसक्तं. तदनिधानाचान्निहितं स प्रपंचं पंचमं बंधविधिधारं ॥ 14 ॥ 14 ॥ 150 // संप्रति ययेदं प्रकरणं समाप्तिमुपगतं तश्रोपदर्शयन्नाद धो Page #387 -------------------------------------------------------------------------- ________________ नाग पंचसं0 ॥ मूलम् ॥-सुय्देवीप्सायान् । पगरणमेयं समासन नणियं ॥ समयान चंदरिसि- GNA । समईविन्नवाणुसारेणं ॥ 151 ॥ व्याख्या-श्रुतं हादशांग तपा देवी श्रुतदेवी, त स्याः प्रसादतस्तषियत्नक्तिबहुमानवशसमुलितविशिष्टकर्मक्षयोपशमन्नावत etat pNcsN|46 ग्रहाख्यं प्रकरणं, स मया चंदर्षिनाम्ना साधुना समयात्सितात, तत्र यद्यपि सिहोतेऽने केऽईः प्रपंचतः प्ररूपितास्तथापि न ते अस्मादृशा साकल्येनोर्तुं शक्यते, इत्यावेदनार्थमाह-स्वमतिविन्नवानुसारेण समासतः संदेपतः संदिप्तरुचिजनानुकंपया नणिताः 151 ॥ जयति सकलकर्मक्लेशसंपर्कमुक्त-स्फुरितविततविमलझानसंन्नारलक्ष्मीः ॥प्र्तिनिह्त्कुती CzeSamArgapravAdaH ! शिवपदमधिरूढो वईमानो जिनेंः ॥ 1 ॥ गणधरहब्धं जिनना-पितार्थमखिलगमनंगनयकलितं ॥ परतीओनुमतमा-दृतिमन्निगतुं शासनं जैनं ॥ ॥ बवर्षमल्पशब्दं । प्रकरणमेतहिवृण्वतामखिलं ॥ यदवापि मलयगिरिणा । सिहिं तेनाभुतां लोकः ॥ 3 ॥ अर्हतो मंगलं सिहा । मंगलं मम साधवः ॥ मंगलं मंगलं धर्म-स्तन्मंगल* मशिश्रियं ॥ 4 ॥ इति श्रीमलयगिरिविरचितायां श्रीपंचसंग्रइटीकायां चतुर्थो नागः स ॥ 16 ॥ Page #388 -------------------------------------------------------------------------- ________________ चसं टीका 1466॥ माप्तः, तत्समाप्तौ च पिंचसंग्रह का समाप्ता ॥ अरस्तु । / ( प्रथाग्रंथ - 10050) आ श्री पंचसंग्रहटीकानामनो महान ग्रंथ श्रीजामनगरनिवासिपंडित श्रावक दीरालाल हंसराजे पोताना श्रीजैननास्करोदयनामना बापखानामां स्वपरना श्रेयमाटे बापी प्रसिद्ध क ॥ श्रीरस्तु ॥ ॥ समाप्तोऽयं ग्रंथो गुरुश्री मन्च्चारित्र विजयमुप्रसादात् ॥ जाग 8 / / 1466 / / Page #389 -------------------------------------------------------------------------- ________________ Page #390 -------------------------------------------------------------------------- ________________ ||iti श्रीपंचसंग्रहटीकायां चतुर्थो नागः समाप्तः ॥ TAMANNA