________________
नाग ४
टीका
पंचसं युश्चतुष्टयवर्जाः शेषास्त्रिंशदुत्तरशतसंख्याः प्रकृतयोऽनादिसत्ताकाः, तासां मध्ये मिथ्यात्वान-
मतानुबंधिनां स्वस्वापूर्वकरणात्परतो देशोपशमना नोपजायते. शेषकर्मणां त्वपूर्वकरणगुण
स्थानकात्परतः स्थानात्प्रज्यवमानस्य नूयोऽपि जायते, इति सादिः, तत्स्थानमप्राप्तस्य पु११५॥ नरनादिः, ध्रुवाध्रुवे अन्नव्यन्नव्यापेक्षया. यास्त्वध्रुवा अध्रुवसत्ताकाः प्रकृतयोऽनंतरोक्ता अष्टा
विंशतिसंख्याकास्ता देशोपशमनामधिकृत्य साद्यध्रुवाः, तासां देशोपशमना सादिरध्रुवा चेत्यर्थः. सा च साद्यध्रुवता अध्रुवसत्ताकत्वादेवावसेया. ॥ २१ ॥ संप्रति प्रकृतिस्थानानां साद्यादिप्ररूपणार्थमाह
॥मूलम् ।।-गोयानयाग दोण्हं । चनजगणं होश उसत्तएहं ॥ साश्यमाइ चना । सेसाणं एगगणस्स ॥ २० ॥ व्याख्या-इह गोत्रस्य देशोपशमनामधिकृत्य के प्रकृतिस्थाने, तद्यथा- एका च. तत्रानुलितोच्चैगोत्रस्य हे, नहलितोचैर्गोत्रस्यैका. तथा आयु- षोऽपि प्रकृतिस्थाने, तद्यथा- प्रकृती एका च. तत्र अबइपरत्नवायुष्कस्य एका, बहपरनवायुषो ३. एतेषां च चतुर्णामपि स्थानानां देशोपशमना सादिरध्रुवा च, स्थानानाम
॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org