SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका १२१६॥ पि स्वयं साधुवत्वात् तथा ' चनबाण दोन सत्ताहमिति ' अत्र यथासंख्येन पदयोज - ना. तत्र चतुर्थी मोहनीयं तस्य देशोपशमनायोग्यानि पटू प्रकृतिस्थानानि तद्यथा - एकविंशतिः, चतुर्विंशतिः, पंचविंशतिः, षड्विंशतिः, सप्तविंशतिः, अष्टाविंशतिश्च. शेषाणि पुनरनिवृत्तिबादरसं पराये प्राप्यते इति देशोपशमनायोग्यानि न जवंति तत्राष्टाविंशतिस्थानं मिथ्यादृष्टिसासादन सम्यग्दृष्टिवेदकसम्यग्दृष्टीनां प्राप्यते सप्तविंशतिस्थान मुलितसम्यक्त्वस्य मिथ्यादृष्टेः सम्यग्मिथ्यादृष्टेर्वा षडूविंशतिस्थानमुद्दलितसम्यक्त्वसम्यग्मिथ्यात्वस्यानादिमिथ्यादृष्टेर्वा. पंचविंशतिस्थानं षडूविंशतिसत्कर्मणो मिथ्यादृष्टेः सम्यक्त्वमुत्पादयतोऽपूर्व करणात्परतो वेदितव्यं तस्य मिथ्यात्वदेशोपशमनाया अभावात् तथा अनंतानुबंधिनामुछलने ऽपूर्वकरणात्परतो वर्त्तमानस्य चतुर्विंशतिस्थानं, चतुर्विंशतिसत्कर्मणो वा चतुर्विंशतिस्थानं कपितसप्तकस्य एकविंशतिस्थानं अत्र पडूविंशतिलक्षणं स्थानं मुक्त्वा दोषाणां पंचानामपि स्थानानां देशोपामना साद्यध्रुवा, स्थानानामपि स्वयं कादाचित्कत्वात् षडूविंशतिस्थानस्य च Jain Education International For Private & Personal Use Only भाग ४ ||१२१६|| www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy