________________
नाग ४
टीका
डामनायोग्यानि
पंचसं तुर्धा, तद्यथा-सादिरनादिर्बुवा अधुवा च. तत्रोदलितसम्यक्त्वसम्यग्मिथ्यात्वस्य सादिः, TA अनादिमिथ्यादृष्टेरनादिः, ध्रुवा अन्नव्यानां, नव्यानां त्वध्रुवा. तथा षष्टं नाम, तस्य देशोप
शमनायोग्यानि सप्त स्थानानि, तद्यथा-व्युत्तरशतं, पमवतिः, पंचनवतिः, विनवतिः, च११॥ तुरशीतिः, ध्यशीतिश्च. तत्रादिमानि चत्वारि स्थानानि यावदपूर्वकरणगुणस्थानकचरमसम
यस्तावदितव्यानि, न परतः, शेषाणि च त्रीणि त्रिनवतिचतुरशीतिक्ष्यशीतिरूपाणि एके
यादीनां नवंति, न श्रेणिप्रतिपद्यमानानां, शेषाणि तु स्थानानि अपूर्वकरणगुणस्थानका. त्परतो लन्यये, नार्वा गिति न देशोपशमनायोग्यानि. एतेष्वपि च स्थानेषु देशोपशमना साद्यध्रुवा, स्थानानामपि स्वयमनित्यत्वात्.
शेषाणां तु ज्ञानावरणदर्शनावरणवेदनीयांतरायाणां देशोपशमनामधिकृत्यैकैकं प्रकतस्थानं. तत्र ज्ञानावरणस्यांतरायस्य च प्रत्येकं पंचप्रकृत्यात्मकं स्थानं, दर्शनावरणस्य नवप्रकृत्यात्मकं, वेदनीयस्य प्रिकृत्यात्मकं. एषां च देशोपशमना साद्यादिनेदाच्चतुर्धा चतुःप्रकारा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तथा चाद-साश्यमाश्चनधा । लेसाणं ए.
॥१७॥
१५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org