________________
पंचसं टीका ११ना
गगणस्स ' तत्रापूर्वकरणगुणस्थानकात्परतो न भवति, उपशमश्रेणीतः प्रतिपाते च नूयोऽ- नाग ४ पिनवति, ततः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवता अन्नव्यनव्यापेक्षया, नक्ता प्रकृतिदेशोपशमना ॥ २ ॥ संप्रति स्थितिदेशोपशमनामाह
॥ मूलम् ।।-नवसामणाधिन । नकोसा संकमेण तुल्लान ॥ श्यरावि किंतु अन्नवे । नवलगअपुवकरणेसु ॥ ३०३ ॥ व्याख्या-स्थितिदेशोपशमना विविधा, तद्यथा-मूलप्रकतिविषया उत्तरप्रकृतिविषया च. एकैकापि धिा, तद्यथा-नत्कृष्टा जघन्या च. तत्र मूल. प्रकृतीनामुत्तरप्रकृतीनां वा नत्कृष्टा स्थितिदेशोपशमना संक्रमेण तुल्या. किमुक्तं नवति ? यः प्रागुत्कृष्टस्थितिसंक्रमस्वामी प्रतिपादितः, यथा चोत्कृष्टस्थितिसंक्रमस्य साद्यादिप्ररूपणा, तदेतत्सर्वमुत्कृष्टस्थितिदेशोपशमनायामपि वाच्यमिति, इतरापि जघन्यापि स्थितिदेशोपश-2 मना संक्रमेण तुल्या, जघन्यस्थितिसंक्रमतुल्या, किंत्वियमन्नव्यप्रायोग्यजघन्यस्थितौ वन ॥११॥ मानस्य दृष्टव्या. तस्यैव प्रायः सर्वकर्मणामतिजघन्यायाः स्थितेः प्राप्यमाणत्वात्. याश्च प्रकृतयो अन्नव्यप्रायोग्यजघन्यस्थितिका न नवंति, तासामुघलके अपूर्वकरणे वा जघन्यस्थि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org