SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ नाग ४ टीका पंचसं तिदेशोपशमना वेदितव्या. तवोहलके नुहलनप्रायोग्याणां प्रकृतीनामंतिमे खंभे पस्योपमा- 4 संख्येयन्नागमात्रे वर्तमाने तत्राप्याहारकसप्तकसम्यक्त्वसम्यग्मिथ्यात्वानामेकेश्यिस्यानेकें यिस्य वा शेषप्रकृतीनामुघलनयोग्यानां वैक्रियसप्तकदेवचिकनरकहिकमनुष्यहिकोच्चैर्गोत्र. ११॥ रूपाणामेकेंशियस्यैव, अन्यासां त्वपूर्वकरणचरमसमये वर्नमानस्येति ॥ २३॥ ॥ मूलम् ।।-अणुनागपएसाणं । सुजाण जा पुचमिच इयराणं ॥ नक्कोसियरं अन्नविय । एगेंदीदेससमगाए ॥ २०॥ व्याख्या-अनुनागप्रदेशयोर्देशोपडामना यथाक्रममनु. नागसंक्रमप्रदेशसंक्रमतुल्या. श्यमत्र नावना-विविधा अनुनागदेशोपशमना, तद्यथा नत्कृष्टा जघन्या च, तत्र य एव प्राक् नत्कृष्टानुन्नागसंक्रमस्वामी प्रतिपादितः स एवोत्कृष्टा. 1 नुनागदेशोपशमनाया अपि. तत्र शुनप्रकृतीनां सम्यग्दृष्टिः, नवरं सातवेदनीययशःकीयु. ञ्चैर्गोत्राणां नत्कृष्टानुन्नागसंक्रमस्वामी, अपूर्वकरणगुणस्थानकात्परतोऽपि नवति, नत्कृष्टानुः नागदेशोपशमनायाः पुनरुत्कर्षतोऽप्यपूर्वकरणगुणस्थानपर्यवसानः स्वामी.इतरासामशुना. *नां प्रकृतीनामुत्कृष्टानुनागदेशोपशमना स्वामी. उत्कृष्टानुन्नागसंक्रमस्वामी च मिथ्यादृष्टि ॥११ए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy