________________
नाग ४
aiगः एतदुक्तं नवति-प्रश्रमकषायाणां विसंयोजकाश्चतुर्गतिका अपि नपशमका मनुष्या:प्र.
तिपनसर्वविरतयो दर्शनत्रिकस्य कपका मनुष्या अविरतसर्वविरता नपशमकाः सर्वविरताटीका
स्तावद्देशोपशमनाकारिणो यावत्स्वस्वापूर्वकरणचरमसमयो, न परत इति. ॥ २०० ॥ संप्र११मा ति साद्यादिप्ररूपणार्थमाह
॥ मूलम् ॥-साश्यमाश्चना । देसुवसमणा अणासंतीणं ॥ मूलुत्तरपगई । साअ धुवान अधुवान । २०१ ॥ व्याख्या-या मूलप्रकृतय उत्तरप्रकृतयो वा अनादिसत्योऽनादिसत्ताकास्तासां देशोपशमना साद्यादिनेदाच्चतुर्धा चतुःप्रकरा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तत्र मूलप्रकृतीनामष्टानामपि अपूर्वकरणगुणस्थानकात्परतः सा देशोपशमना न
प्रवर्तते, ततः प्रतिपाते च नूयोऽपि प्रवर्त्तते इति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रु३ वा अनव्यानां नव्यानां त्वध्रुवा. नाविता मूलप्रकृतीनां साद्यादिरूपतया चतुर्विधा देशोपश-
मना. संप्रत्युत्तरप्रकृतीनामनादिसत्ताकानां सा नाव्यते-तत्र वैक्रियसप्तकाहारकसप्तकमनुध्यक्षिकदेवझिकनरकहिकसम्यक्त्वसम्यग्मिथ्यात्वोच्चैर्गोत्ररूपोइलनयोग्यत्रयोविंशतितीर्थकरा
१२१३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org