________________
पंचसं०
टीका
१२१३||
॥ मूलम् ॥-नबट्टनवडण । संकमकरणाई होति ननाई॥ देसोवसामियस्सा । जा जाग ४ पुचो सबकम्माणं ॥ १९॥ ॥ व्याख्या-देशोपशमनया उपशमितस्य कर्मण नर्तनापव-4 - ननसंक्रमलक्षणानि करणानि नवंति, नान्यानि करणान्युदीरणाप्रनृतीनि, एष देशोपशमना
याः सर्वोपशमनातो विशेषः, अनया च देशोपशमनया मूलप्रकृतिमुत्तरप्रकृति वा नपशमयितुं प्रभुस्तावदवसेयो यावदपूर्वोऽपूर्वकरणस्थानकचरमसमयः, इयमत्र नावना-अस्या देशोपशमनायाः स्वामिनः सर्वे तिर्यंच एकछित्रिचतुःपंचेंशियन्नेदन्निन्नाः, सर्वे नारकाः, सर्वे देवाः, सर्वे मनुष्याः, ते च मनुष्यास्तावद्यावदपूर्वकरणांतसमय इति. एषा च देशोपशमना सर्वेषामपि कर्मणामवगंतव्या, न मोहनीयस्यैव केवलस्य ॥ १एए ॥ स्वामिविषयमेव कंच. न विशेषमाह
॥ मूलम् ॥–खवगो नवसमगो वा । पढमकसायाण दंसणतिगस्स ॥ देसोवसामगो सो । अपुवकरणंतगो जाव ॥ २०० ॥ व्याख्या-स देशोपशमनास्वामी देशोपशमकः प्र. श्रमकायाणां दर्शन त्रिकस्य च कृपक नपशमको वा तावदवसेयो यावत्स्वस्वापूर्वकरणांत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org