SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका १२१३|| ॥ मूलम् ॥-नबट्टनवडण । संकमकरणाई होति ननाई॥ देसोवसामियस्सा । जा जाग ४ पुचो सबकम्माणं ॥ १९॥ ॥ व्याख्या-देशोपशमनया उपशमितस्य कर्मण नर्तनापव-4 - ननसंक्रमलक्षणानि करणानि नवंति, नान्यानि करणान्युदीरणाप्रनृतीनि, एष देशोपशमना याः सर्वोपशमनातो विशेषः, अनया च देशोपशमनया मूलप्रकृतिमुत्तरप्रकृति वा नपशमयितुं प्रभुस्तावदवसेयो यावदपूर्वोऽपूर्वकरणस्थानकचरमसमयः, इयमत्र नावना-अस्या देशोपशमनायाः स्वामिनः सर्वे तिर्यंच एकछित्रिचतुःपंचेंशियन्नेदन्निन्नाः, सर्वे नारकाः, सर्वे देवाः, सर्वे मनुष्याः, ते च मनुष्यास्तावद्यावदपूर्वकरणांतसमय इति. एषा च देशोपशमना सर्वेषामपि कर्मणामवगंतव्या, न मोहनीयस्यैव केवलस्य ॥ १एए ॥ स्वामिविषयमेव कंच. न विशेषमाह ॥ मूलम् ॥–खवगो नवसमगो वा । पढमकसायाण दंसणतिगस्स ॥ देसोवसामगो सो । अपुवकरणंतगो जाव ॥ २०० ॥ व्याख्या-स देशोपशमनास्वामी देशोपशमकः प्र. श्रमकायाणां दर्शन त्रिकस्य च कृपक नपशमको वा तावदवसेयो यावत्स्वस्वापूर्वकरणांत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy