________________
पंच सं०
टीका
२१२ ।।
वेदको जवति, ततः पुरुषवेदादिकाः सप्तप्रकृती युगपडुपशमयतीति तदेवमुक्ता सर्वोपशमना || १ || संप्रति देशोपशमनामनिधातुकाम आह
॥ मूलम् ॥ - मूलुनरकम्माएं | पगविइमाइ होइ चन्नेया ॥ देखकर हिदेसं । स मेइ जं देससमणातो || १८ || व्याख्या - देशोपशमना मूल कर्मणां मूलप्रकृतीनामुत्तरकर्मणामुत्तरप्रकृतीनां प्रत्येकं प्रकृतिस्थित्यादिकाप्रकृतिस्थित्यनुज्ञागप्रदेशविषया चतुर्भेदा चतुविधा जवति, इयमत्र जावना - देशोपशमना दिधा तद्यथा— मूलप्रकृतिविषया उत्तरप्रकृतिविषया च. एकैकापि चतुर्भेदा, तद्यथा - प्रकृतिदेशोपशमना, स्थितिदेशोपशमना, अनुनागदेशोपशमना, प्रदेशदेशोपशमना च श्रथ कस्मादेशोपशमनेत्यभिधीयते ? अत आहयत् यस्मात्कारणाद्देशजूताच्या मेकदेशभूतायां यथाप्रवृत्तापूर्वकरणसंज्ञिताभ्यां प्रकृतिस्थित्यादीनां देशमेकदेशं शमयत्युपशमयति, अतो देशोपशमनानिधीयते. देशभूताच्यां करणाज्यामुपशाम्यतां देशोपशमना. यदिवा देशस्य प्रकृत्यादीनामेकदेशस्योपशमना देशोपशमनेति व्युत्पत्तेः ॥ १०० ॥ संप्रत्यस्या एव तात्पर्यविश्रांतिमाद
Jain Education International
For Private & Personal Use Only
नाग ४
॥१२१॥
www.jainelibrary.org