SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका १३११ ।। ॥ मूलम् ॥ - श्रमनव वीसिगवीसा । चनवीसे गहिय जाव इगतीसा ॥ चनगइएसु बारस | उदयठालाई नामस्त ॥ ७२ ॥ व्याख्या - चतुर्गतिकेषु प्राणिषु द्वादश नाम्न नदस्थानानि किमुक्तं जवति ? चतुर्गतिकान् प्राणिनोऽधिकृत्य सर्वसंख्यया नानो द्वादशोदयस्थानानि जवंति, तद्यथा - अष्टौ नव विंशतिरेकविंशतिश्वतुर्विंशतिः, एषैवैकाधिकैकाधिका यावदेकत्रिंशत्, पंचविंशतिः षडूविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशदेकत्रिंशचेत्यर्थः ॥ ७२ ॥ एतान्येवोदयस्थानानि गतिषु चिंतयन्नाह - || मूलम् || - मणुएसु चनवीसा । वीसमनववजियान तिरिएसु । इगपलसगठनववीस । नारए सुरे सती साते || १३ || व्याख्या - मनुष्येषु चतुर्विंशतिवर्जाः शेषा एकादशाप्युदयाः संभवति, चतुर्विंशतिस्तु न संभवति, तस्या एकैदियेष्वेव संजवात् तथा विंशत्यष्टनववर्जिताः, शेषा नवोदयास्तिर्यक्षु संजवंति विंशत्यष्टनवोदयानां तु तेष्वसंज्ञवः, यतो न वाटोदयादयोगिकेवलिनि प्राप्यते, विंशत्युदयस्तु केवलिसमुद्रातावस्थायामिति तथा नारके नरकगतौ पंचनदयाः, तद्यथा - एकविंशतिः, पंचविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, ए Jain Education International For Private & Personal Use Only नाग स ॥१३११।। www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy