________________
नाग ४
पंच अणाएऊ नदएवि ॥ ७० ॥ व्याख्या-दुर्नगादीनां दुर्लगानादेयायशःकी नामुदये पवनो
7. बादरः पर्याप्तो विकुरुते वैक्रियशरीरमारनते. बादरपर्याप्तग्रहणे पर्याप्तापर्याप्तसूक्ष्मापर्याप्त टीका
बादरव्युदासः, तेषां हि वैक्रियलब्धिरेव न विद्यते, तदुक्तं प्रज्ञापनाचूर्णी-'तिएहं रासी ११णावेवियलाही चेव नति, बायरपऊत्ताणंपि संखऊ इमे नागे तस्सत्ति' तथा दुभंगानादेययो
रुदयेऽपि देवगतेरुदयो नवति, पुर्नगानादेययोरुदयेन देवगतरुदयो न विरुध्यते इत्यर्थः. अपिशब्दस्य बहुलार्थत्वादादारकहिकस्योदयो उनगानादेयायशःकीयुदयेन सह न नवति. अस्थिराशुलान्यां च सह नवति, ततो ध्रुवोदयत्वादित्यवसेयं ॥ ७० ॥
॥ मूलम् ॥-सूसरनदन विगलाण । हो विरग्याण देसविरयाणं ॥ नजोवुदन जाय15वेनवादारगाए ॥ ३१ ॥ व्याख्या-विकलानां विकलेंशियाणां सुस्वरोदयो नवति. सु4. म्वरोदयस्तेषां न विरुध्यते इति जावः. तथा मनुष्याणां देशविरतानां सर्वविरतानां वा यथा-
योगं वैक्रियाहारककरणाक्षायां वर्नमानानामुद्योतोदयो नवति, न शेषाणां ॥३१॥ तदेवमुदयविषये संनवचिंतामाधाय सांप्रतमुदयस्थानान्याह
॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org