________________
पंचसं
नाग ४
टीका
१३०॥
योगिकेवलिन्य योगिकेवलिनि च. यशःकीर्नेः पुनर्मिथ्यादृष्टेरारच्य यावत्सूक्ष्मसंपरायस्ताव- बंधः, तदेवमुक्तो नानो बंधः ॥६७ ॥ संप्रति नदये यवक्तव्यं तदाद---
॥ मूलम् ||-नजोव पायवायं । नदन पुत्विंपि दो पहावि | साससरेहितो । सुहुमतिनुज्जोयणायावं ॥ ६॥ व्याख्या-एकेश्यिानधिकृत्योब्वासाद्, हीश्यिादीनधिकृत्योब्बासस्वराज्यां पूर्व, पश्चादुद्योतातपयोर्यायोग्यमुदयो नवति, तयैवाने नावयिष्यते. तथा सूक्ष्मत्रिकस्य सूक्ष्मापर्याप्तसाधारणरूपस्योद्योतस्य चोदयेन सह मातपमुदयमागवति.॥
॥ मूलम् ।।-नजावेगायावं । सुहुमतिगेणं न बनए उन्नयं । नकोयजसाणुदए । जय साहारणस्सुदन ॥ ६ ॥ व्याख्या-नुद्योतेन सहातपं तु न बध्यते, नापि सूक्ष्मत्रिके
सूदमापर्याप्तसाधारणरूपेण सह नन्नयमातपोद्योतरूपं, तदेवमुक्तो बंधविषयेऽपवादः. सां. प्रतमुदयविषये तमन्निधित्सुराह-'नोयेत्यादि ' नद्योतयशसोरुदयो जायते, साधारण- स्योदयो न तु जायते, किमुक्तं नवति ? साधारणोदयेऽप्युद्योतयशाकीयोरुदयो नवतीति.॥
॥ मूलम् ॥–दुनगईणं नदए । बायरपको विनवए पवणो ॥ देवगईए नदन । उन्नग
॥१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org