________________
नागप
पंचसं प्रमनश्चास्थिराशुन्नायशःपूर्वाणि बनाति, नाप्रमत्नादिः, अवापीय नावना-मिथ्यादृष्टयाद 7। यः प्रमनपर्यवसाना अस्थिराशुनायशःकी बभ्रंति, न शेषा अयशःपूर्वाणीति. अयशःश
ब्दः पूर्व यस्य कर्मणस्तदयशःपूर्वमयशःकीर्तिरित्यर्थः ॥ ५ ॥ १३०॥ ॥ मूलम् ।।-अपमत्तो सनियट्टी । सुरगवेनव जुगलधुवबंधी ॥ परघायसासखगई।
तसाश्चनरंसपंचेंदी ॥ ६६ ॥ व्याख्या-अप्रमत्तः सनिवृत्तिः अपूर्वकरणसहितोऽप्रमनोऽपू. र्वकरणश्चेत्यर्य:. सुरछिकवैक्रिययुगलतैजसकामणवर्णादिचतुष्टयागुरुलघूपघातनिर्माणरूपनव. ध्रुवबंधिपराघातोच्छ्वासप्रशस्तविहायोगतित्रसादिदशकसमचतुरस्रसंस्थानपंचेंघियजातिरूपा अष्टाविंशनिसंख्याः प्रकृतीनंति, न परे अनिवृत्निवादरसंपरायादयः॥६६॥
|मूलम।। विरए आहारुदन ।बंधो पुण जा नियहि अपमत्ता॥ तिस्स अविरयान । जा सुहमो ताव कित्तीए ॥ ६ ॥ व्याख्या-विरते प्रमत्ते अप्रमने च आहारकहिकस्योदयो न वति, बंधः पुनरप्रमत्नादारभ्य यावदपूर्वकरणास्तावजवति. शेषेषु तु गुणस्थानकेषु न नवति. तीर्थकरनाम्नः पुनरविरतसम्यग्दृष्टेरारच्य यावदपूर्वकरणमध्यन्नागस्तावबंधः, नदयः पुनः स
॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org