________________
पंचसं
टीका
१३०॥
काः, न सास्वादनादयः, तेन साधारणादीनां मिथ्यादृष्टिगुणस्थानके बंधव्यवच्छेदः, अक्षरयो
नाग ४ जना त्वियं-मिथ्यादृष्टिर्बभ्राति साधारणादि, आदिशब्दलच्याः प्रकृतीः साक्षादर्शयति-५ सूक्ष्मं आतपं स्थावरं सनरकहिकं एकक्षित्रिचतुरिडियजाती: हुंडसंस्थानमपर्याप्तं सेवार्नसंहननमिति. ॥ ६ ॥
॥ मूलम् ||-सासायणो पसन्ला । विहायगउसरदूनगुङोतं ॥ अणपऊं तिरियदुगं । मनिमसंघयणसंगणा ॥६५॥ व्याख्या-सासादनः सासादनपर्यवसाना अप्रशस्तविहायोगतिस्वरफुलगोद्योतानादेयतिरिकायंतवर्जसंहननसंस्थानरूपाः पंचदश बभ्रंति, शेषास्तु सम्यग्मिण्यादृष्ट्यादयो न बधंति ॥ ३४॥
॥ मूलम् ॥-मीसो सम्मो नराल-दुवयमणुवयासंघयणं ॥ बंध देसो विरन अभिरासुलअजसपुवाणि || ६५॥ व्याख्या-मिश्रोऽविरतसम्यग्दृष्टिश्च औदारिककिं, म- ॥३०॥ नुष्यहिकं, आदिम संहननं वजर्षन्ननाराचरूपमित्येताः पंच प्रकृतीबंधाति. किमुक्तं भवति? मिथ्यादृष्टयादयोऽविरतसम्यग्दृष्टिपर्यंताः पंचप्रकृतीबंध्नंति, परे तु न बध्नंतीति, देशविरतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org