SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका | १३०६ ।। करणस्य वा वेदितव्या. सर्वाण्यपि कर्माणि शुभान्येवेति एक एव जंगः अक्षरयोजना त्वियं - ' नारयसुराणंति' यैव नारकालामष्टाविंशतिरुक्ता, सैव शुजपदविशेषिता सुराणामपि सैव चाष्टाविंशतिस्तीर्थकरसहिता एकोनत्रिंशत्, आहारकधिकसहिता त्रिंशत्, केवलमत्र पदानि सर्वापिशुनान्येव तानि च तथैव प्राक् दर्शितानि तीर्थकराहारकाहार कांगोपांगरूपानिस्तु तिसृनिः प्रकृतिभिर्युक्ता एकत्रिंशत् सापि त्रिंशदिवैकांतशुभपदा दृष्टव्या. अत्राप्येक एव नंगः, तदेवं सर्वसंख्यया देवगतिप्रायोग्येषु बंधस्थानेष्वष्टादशगाः ॥ ॥ मूलम् ॥ - श्रनिट्टी सुहुमाणं । जसकित्तीएस इगबंधो ॥ ६२ ॥ ( गाथाई) व्याख्या— अनिवृत्तिबादर सूक्ष्मसंपराययोर्यशःकीर्त्तिरे का बंधमायाति, न शेषशः प्रकृतयः, स एकविधो बंधः ॥ ६२ ॥ संप्रति नामप्रकृतीनां गुणस्थानकेषु बंधव्यवश्वेदमाह ॥ मूलम् ॥ —सादारणाइमिठो । सुहुमायवथावरं नरयडुगं । इगिविगलिंदियजाई । हुंममपऊनबेवहं ॥ ६३ ॥ व्याख्या - साधारणादीनां त्रयोदशप्रकृतीनां मिथ्यादृष्टय एव बंध Jain Education International For Private & Personal Use Only भाग ४ ॥१३०६ ॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy