________________
पंचसं
टीका
॥ ३०५ ॥
चानिलापः – देवगतिर्देवानुपूर्वी, पंचेंशियजातिर्वैक्रियं वैक्रियांगोपांग, तैजसकार्मणे, समचतुरस्त्रं संस्थानं, वर्णादिचतुष्टयं, अगुरुलघु, पराघातमुपघातमुच्छ्वासनाम, प्रशस्तविहायोगतिस्वसनाम, बादरनाम, पर्याप्तकनाम, प्रत्येकनाम, स्थिरास्थिरयेोरेकतरं, शुनाशुनयेोरेकतरं, सुजगं, सुस्वरमादेयं यशःकीयशःकी त्योंरेकतरा, निर्माणमिति एषा च मिथ्यादृष्टिसासादनमिश्राविरतसम्यग्दृष्टिदेशविरतानां देवगतिप्रायोग्यं बनतामवसेया. अत्र स्थिरास्थिरशुनाशुनयशः कीर्त्ययशः कीर्त्तिपदैरष्टौ नंगाः.
एषैवाष्टाविंशतिस्तीर्थ करसहिता एकोनत्रिंशन्नवति अत्रापि त एवाष्टौ जंगाः नवरमेनां देवगतिप्रायोग्यां बनतोऽविरतसम्यग्दृष्ट्यादयो बति, त्रिंशत्पुनरियं – देवगतिर्देवानुपूर्वी, पंचेंदिजातिर्वै क्रियं वैक्रियांगोपांगं, आहारकमाहारकांगोपांगं, तैजसकार्मणे, समचतुरस्रसंस्थानं, वर्णादिचतुष्टयं, अगुरुलघु, नृपघातं, पराघातं नच्वूवासनाम, प्रशस्त विहायोगतिस्त्रसनाम, बादरनाम, पर्याप्तकनाम, प्रत्येकनाम, शुभनाम, स्थिरनाम, सुनगनाम, सुस्वरनाम, आदेयनाम, यशःकीर्त्तिनिर्माणमिति एषा च देवगतिप्रायोग्यं बनतोऽप्रमत्तसंयतस्यापूर्व
૧૬૪
Jain Education International
For Private & Personal Use Only
नाग ४
॥१३०५॥
www.jainelibrary.org