SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ जाग ४ न कोनत्रिंशच. एते एव पंचनदयाः सुरेषु सुरगतौ सत्रिंशतस्त्रिंशत्सहिताः संतः षट् वेदित- व्याः. ।। ७३ ।। संप्रति गुणस्थानकेषूदयस्थानानि चिंतयनादटीका ॥ मूलम् ॥-गवीसाई मिठे । सगठवीसाए सासणे हीणा ॥ चनवीसूणासमोस । शामपंचवीसाए जोगिम्मि ॥ ४ ॥ पणवीसाई देने । बीसूणा पमत्त पुण पंच ॥ गुणतीसाई मिस्से । तीसुगतीसान अपमने ॥ ५ ॥ अष्ठो नबो अजोगिस्स । वीसन केवलीसमुग्घाए ॥ गवीसो पुण नदन । ननंतरे सजीवाणं ॥ ७६ ॥ व्याख्या-मिथ्यादृष्टावकविंशत्यादयो नव नदया नवंति, तद्यथा-एकविंशतिः, चतुर्विंशतिः, पंचविंशतिः, पविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत, एकत्रिंशच. मिथ्यादृष्टेः सर्वजीवयोनिषु संन्नवाहिंशत्यष्टनवोदया न संन्नवंति. तेषां केवलिसमुद्रातावस्थायां नावात्. एते एव नवोदयाः सप्तविंशत्यष्टाविंशतिन्यां दीनाः संनवंति. तत्रैकविंशत्युदयो नवांतरे, चतुर्विशत्युदयः पर्याप्तप्रत्येकबादरैकेंशियस्य जन्मप्रश्रमसमये, पम्विंशति झ्यिादिषूत्पद्यमानस्य, पंचविंशतिरुनग्वैक्रियकरणप्रश्रमकाले, एकोनत्रिंशत्पर्याप्तनारकाणां, त्रिंशत्पर्याप्तमनुष्यदेवानां, एक ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy