________________
जाग ४
न कोनत्रिंशच. एते एव पंचनदयाः सुरेषु सुरगतौ सत्रिंशतस्त्रिंशत्सहिताः संतः षट् वेदित-
व्याः. ।। ७३ ।। संप्रति गुणस्थानकेषूदयस्थानानि चिंतयनादटीका ॥ मूलम् ॥-गवीसाई मिठे । सगठवीसाए सासणे हीणा ॥ चनवीसूणासमोस । शामपंचवीसाए जोगिम्मि ॥ ४ ॥ पणवीसाई देने । बीसूणा पमत्त पुण पंच ॥ गुणतीसाई
मिस्से । तीसुगतीसान अपमने ॥ ५ ॥ अष्ठो नबो अजोगिस्स । वीसन केवलीसमुग्घाए ॥ गवीसो पुण नदन । ननंतरे सजीवाणं ॥ ७६ ॥ व्याख्या-मिथ्यादृष्टावकविंशत्यादयो नव नदया नवंति, तद्यथा-एकविंशतिः, चतुर्विंशतिः, पंचविंशतिः, पविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत, एकत्रिंशच. मिथ्यादृष्टेः सर्वजीवयोनिषु संन्नवाहिंशत्यष्टनवोदया न संन्नवंति. तेषां केवलिसमुद्रातावस्थायां नावात्. एते एव नवोदयाः सप्तविंशत्यष्टाविंशतिन्यां दीनाः संनवंति. तत्रैकविंशत्युदयो नवांतरे, चतुर्विशत्युदयः पर्याप्तप्रत्येकबादरैकेंशियस्य जन्मप्रश्रमसमये, पम्विंशति झ्यिादिषूत्पद्यमानस्य, पंचविंशतिरुनग्वैक्रियकरणप्रश्रमकाले, एकोनत्रिंशत्पर्याप्तनारकाणां, त्रिंशत्पर्याप्तमनुष्यदेवानां, एक
॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org