________________
पंचसं
टीका
त्रिंशत्पंचेंख्यितिरश्चामुद्योतवेदकानां, यौ तु सप्तविंशत्यष्टाविंशत्युदयौ, तौ न संजवतः, यत- नाग ' स्तौ किंचिदूनापर्याप्ताबस्थायां नवतः, तदानीं च सासादनत्वं न प्राप्यते. त एवैकविंशत्या दयो नवोदयाश्चतुर्विज्ञात्यूनाः शेषा अष्टौ नदया अविरतसम्यग्दृष्टौ नवंति, अविरतसम्यग्दृष्टेश्चतसृष्वपि गतिषु पर्याप्तावस्थायां वा प्राप्यमाणत्वात्. चतुर्विंशत्युदयस्तु तस्य न संनवति, एकेंश्येिष्वेव चतुर्विंशत्युदयस्य प्राप्यमाणत्वात, एकेश्यिाणां चाविरतसम्यग्दृष्टित्वान्नावात्. तश्रा एते एवाष्टौ पंचविंशत्या मनाः शेषाः सप्तोदयाः सयोगिकेवलिनि नवंति. अष्टमस्त्वेकविंशत्युदयोऽग्रेनमिष्यते. तत्रैकविंशतिषड्विंशतिसप्तविंशत्युदयाः समुद्धातावस्थायां, अटाविंशतिनवविंशत्युदयौ योगनिरोझवस्थायां, त्रिंशउँदयः सामान्यकेवलिनः स्वन्नावस्थस्य र तार्थकृतो वा कृतवाग्निरोधस्य, एकत्रिंशदयस्तीर्थकरस्य.
तथा पंचविंशत्यादयः सप्तोदयाः षड्विंशत्यूनाः षट् देशविरते नवंति. तत्र पंचविंश. तिसप्तविंशत्यष्टाविंशतिनवविंशत्युदया नत्तरवैक्रियं कुर्वतो वेदितव्याः. त्रिंशत्रुदयस्तिर्यग्मनुव्ययोः पर्याप्तयोः, एकत्रिंशउदय द्योतमनुन्नवतस्तिरश्च इति. तथा प्रमत्ते प्रमनसंयते पं. १९५
म
१३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org