SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ पंच टीका ॥११॥ चविंशत्यादयः षविंशतिहीनाः शेषाः क्रमेण पंच नदया नवंति. तत्र पंचविंशतिसप्तविंश- नाग । त्यष्टाविंशतिनवविंशत्युदया वैक्रियमादारकं वा कुर्वतः संयतस्य वेदितव्याः, त्रिंशउदयस्तु । सामान्यसंयतस्य, यस्त्वेकत्रिंशत्रुदयः स तिरश्चामेव नवतीति न संयतस्य प्राप्यते. तथा ए. कोनत्रिंशदादयस्त्रय नदयाः सम्यग्मिथ्यादृष्टौ नवंति, तत्रैकोनत्रिंशनारकाणां, त्रिंशद्देवमनुव्यतिरश्चां, एकत्रिंशतिरश्चां. तथा अप्रमने नदयस्याने, तद्यथा-एकोनविंशत्पूर्वैव वैक्रिये आदारके वा व्यवस्थितेवेदितव्या, त्रिंशत्सामान्यमनुष्ये, तुशब्दस्य बहुलार्थत्वादपूर्वकर-- गानिवृत्तिबादरसूक्ष्मसंपगयोपशांतमोहनीलमोहेश्वपि त्रिंशदेकमुदयस्थानमित्यवगंतव्यं, तथा अयोगिकेवलिनोऽष्टकोदयो नवोदयो वा, तंत्राष्टकोदयः सामान्यायोगिकेवलिनः, नवोदयस्तीयकरायोगिकेवलिनः, विंशत्युदयः केवलिसमुद्राते, एकविंशत्युदयः पुनस्तीर्थकरस्य समुद्घाते, संसारिणां तु सर्वेषामप्येकविंशतिकोदयो नवांतरे नवांतरसंक्रमणकाले ॥ ॥३१॥ ॥ ७॥ ५ ॥ १६ ॥ संप्रत्येकेंहियेषूदयस्थानानि चिंतयन्नाद ॥ मूलम् ||-चनवीसाश्चनरो । नदया एगिदिएसु तिरिमणुए ॥ अडवीसाइबीसा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy