________________
नाग ४
टीका
॥१३१५॥
पंचसं एकेक्कूणा विनवने ॥ ७ ॥ व्याख्या-एकेंझ्यिाणां चतुर्विशत्यादयश्चतुर्विंशतिपंचविंशति-
षड्विंशतिसप्तविंशतिरूपाश्चत्वार नदया नवंति. पंचमस्त्वेकविंशत्युदयः ‘एगवीसो पुण नदन । नवंतरे सवजीवाणं ' इतिवचनासिदः, एवं दीडियादिष्वप्येकविंशत्युदयोऽनुक्तोऽपि . टव्यः. तश्रा झींश्यिादिषु तिर्यक्षु मनुष्यषु च यथासंन्न अष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशापाश्चत्वार नदया नवंति. पंचमस्त्वेकविंशतिरूपः, तथा वैक्रियमाहारकं च कुर्वतां यासंनवं तिर्यग्मनुष्याणां त एव षडूविंशत्यादयः पंच नदया एकैकप्रकृत्या संहननसंझया हीनाः पंच नुदयाः पंचविंशतिसप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशपा वेदितव्याः. चशब्दादेकेश्यिा. लामपि वायुकायिकानां वैक्रियं कुर्वतां चतुर्विंशतिपंचविंशतिषड्विंशतिरूपास्त्रय नदया दृष्टव्याः ॥ ७७ ॥ संप्रत्येकेंझ्यिाणामेवोदयान नावयति
॥ मूलम् ॥-गश्याणुपुविजाई । पावरफुल्लगाई तिनिधुवनदया ॥ एगिदियश्गवीसा । भसेसाणवि पगश्वचासो ॥ ७० ॥ व्याख्या-गतिस्तिर्यग्गतिरानुपूर्वी तिर्यगानुपूर्वी, एकेश्यि
जातिः, स्थावरत्रिकं स्थावरसूक्ष्मापर्याप्तरूपं, दुभंगादित्रिकं उगानादेयायशःकीर्निरूपं, ध्रु.
॥१३१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org