________________
नाग १
पंचविंशत, एकविंशत्. एतानि सर्वाएयपि सूत्रकृता 'तिरिमणुएनि ' वदता सामान्यत उक्ता-
नि, तथापि शिष्याऽसम्मोहाथै विशेषतो नाव्यतेटीका
का तिर्यग्गतिस्तिर्यगानुपूर्वी, पंचेंघियजातिः, वसनाम, बादरनाम, पर्याप्तापर्याप्तयोरेकत१३५शार, सुन्नगऽ गयोरेकतरं, आदेयानादेययोरेकतरं, यशाकीर्त्ययशःकीयो रेकतरा, तैजसका
मणागुरुलघुस्थिरास्थिरशुनाशुननिर्माणवर्णादिचतुष्टयानीत्येकविंशतिः, एषा चापांतरालगतौ वर्तमानस्य तिर्यपंचेंशियस्य वेदितव्या. अत्र नंगा नव, तत्र पर्याप्तकनामोदये वर्नमानस्य सुजगनगाच्यामादेयानादेयान्यां यशःकीर्त्ययश कीनियां चाष्टौ नंगाः. अपर्याप्त. कनामोदयवर्तमानस्य तु पुर्तगानादेयायशकीर्तिनिरेकः, अपरे पुनराहुः-सुनगादेये युगपदयमायातो उगानादेये च, ततः पर्याप्तकस्य सुन्नगादेययुगलदुर्लगानादेययुगलान्यां य. शकीर्त्ययशकीर्तिच्यां चत्वारो नंगाः, अपर्याप्तकस्य त्वेक इति सर्वसंख्यया पंच. एवमु- तरत्रापि मतांतरेण नंगवैषम्यं स्वधिया परिनावनीय. ततः शरीरस्थस्यानुपूर्वीमपनीय औदारिकमौदारिकांगोपांग, षस्मां संस्थानानामेकतमत्संस्थानं, परमां संहननानामेकतमत्सहन
॥१३२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org