SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचविंशत, एकविंशत्. एतानि सर्वाएयपि सूत्रकृता 'तिरिमणुएनि ' वदता सामान्यत उक्ता- नि, तथापि शिष्याऽसम्मोहाथै विशेषतो नाव्यतेटीका का तिर्यग्गतिस्तिर्यगानुपूर्वी, पंचेंघियजातिः, वसनाम, बादरनाम, पर्याप्तापर्याप्तयोरेकत१३५शार, सुन्नगऽ गयोरेकतरं, आदेयानादेययोरेकतरं, यशाकीर्त्ययशःकीयो रेकतरा, तैजसका मणागुरुलघुस्थिरास्थिरशुनाशुननिर्माणवर्णादिचतुष्टयानीत्येकविंशतिः, एषा चापांतरालगतौ वर्तमानस्य तिर्यपंचेंशियस्य वेदितव्या. अत्र नंगा नव, तत्र पर्याप्तकनामोदये वर्नमानस्य सुजगनगाच्यामादेयानादेयान्यां यशःकीर्त्ययश कीनियां चाष्टौ नंगाः. अपर्याप्त. कनामोदयवर्तमानस्य तु पुर्तगानादेयायशकीर्तिनिरेकः, अपरे पुनराहुः-सुनगादेये युगपदयमायातो उगानादेये च, ततः पर्याप्तकस्य सुन्नगादेययुगलदुर्लगानादेययुगलान्यां य. शकीर्त्ययशकीर्तिच्यां चत्वारो नंगाः, अपर्याप्तकस्य त्वेक इति सर्वसंख्यया पंच. एवमु- तरत्रापि मतांतरेण नंगवैषम्यं स्वधिया परिनावनीय. ततः शरीरस्थस्यानुपूर्वीमपनीय औदारिकमौदारिकांगोपांग, षस्मां संस्थानानामेकतमत्संस्थानं, परमां संहननानामेकतमत्सहन ॥१३२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy