________________
नाग।
पंचसं ॥मूलम् ॥-तीसा सरेण ॥ व्याख्या-अत्र सुस्वरस्वरयशकीर्त्ययश कीर्तिपदै-
K श्चत्वारो नंगाः, अश्रवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरे अनुदिते नद्योतनानि तूदिते त्रिंटीका
शनवति. अत्र यश-कीर्तियां नंगौ, सर्वे त्रिंशति षट् नंगाः, ततो नाषापर्याप्त्या पर्या॥१३॥ प्तस्य स्वरसहितायां त्रिंशति नद्योतनाम्नि प्रक्षिप्ते एकत्रिंशन्नति. ॥ तथा चाह
॥ मूलम् ॥-सुऊोवतितिरिमणुयश्गतीसा ॥ १ ॥ व्याख्या-तिर्यक्षु सैव त्रिंशभात नद्योतसहिता एकत्रिंशत्रवति, मनुजे तु सतीर्था तीर्थकरसहिता एकत्रिंशत्. तत्र तिर्यक्.
प्रायोग्यायामेकविंशति सुस्वरःस्वरयशःकीर्त्ययाःकीर्तिनिश्चत्वारो नंगाः, सर्वसंख्यया हींप्रियाणां क्षाविंशतिनंगाः, एवं त्रीशियाणां चतुरिंक्ष्यिाणां च प्रत्येकं षट् षट् नदयस्थानानि नावनीयानि. नवरं हीडियजातिस्थाने वीडियाणां वीडियजातिः, चतुरिंडियाणां चतुरिंडिय
जातिरनिलपितव्या. प्रत्येकं च नंगा क्षाविंशतिविंशतिरितिसर्वसंख्यया विकलेंडियाणां नं- # गाः षट्षष्टिः. संप्रति प्राकृततिर्यपंचेंडियाणामुदयस्थानानि नाव्यते-प्राकृततिर्यपंचेंशि
याणामुदयस्थानानि षट् , तद्यथा-एकविंशतिः, पस्विंशतिः, अष्टाविंशतिः, एकोनविंशत्,
॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org