SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥१३२॥ ख्या— लैव प्रागुक्ता चतुर्विंशतिरन्यतमेन संहननेन श्रदारिकांगोपांगेन च युक्ता षडूविंशनिर्मनुष्याणां तिरवां च हींदियादीनां जवति. अस्यां च हींदियाणां षडूविंशतौ नंगास्त्रयः, ते च प्रागिव दृष्टव्याः ततः शरीरपर्याप्त्या पर्याप्तस्य पराघातविदायोगत्योः प्रक्षिप्तयोरष्टाविंशतिर्भवति ॥ ८० ॥ ॥ मूलम् ॥ - पराधायखगइ - जुत्ता अडवीसा ॥ व्याख्या - सैत्र षडूविंशतिः पराघातेन अन्यतरया च विहायोगत्या युक्ता तिर्यग्मनुष्याणां श्रष्टाविंशतिर्भवति. अस्यां च वीड़ियालामष्टाविंशती हौ जंगौ, तौ च यशः कीर्त्ययशःकीर्त्तित्र्यां दृष्टव्यौ ततः प्राणापानपर्यात्या पर्याप्तस्य च्वासे हिते एकोनत्रिंशत् ॥ तथा चाह ॥ मूलम् ॥ - गुलतीसासासेणं ॥ व्याख्या - अत्रापि तावेव हो जंगौ, अथवा शरीपर्याप्तत्या पर्याप्तस्य नच्छ्वासेऽनुदिते उद्योतनानि तूदिते एकोनत्रिंशत् श्रत्रापि प्रागिव हौ जंग, सर्वसंख्या एकोनत्रिंशति चत्वारो जंगाः ततो जात्रापर्याप्त्या पर्याप्तस्योच्छ्वाससदितायामेकोनत्रिंशति सुस्वरदुःस्वरयोरेकतरस्मिन् प्रक्षिप्ते त्रिंशभवति ॥ तथा चाद— Jain Education International For Private & Personal Use Only जाग ॥१३२० ॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy