________________
पंचसं
टीका
१३१।।
वासेन सहिता षड्विंशतिः, सैव बभूविंशतिरातपेन सहिता सप्तविंशतिर्भवति, श्रातपग्रहणमुपलक्षणं, तेनोद्योतेन सहिता षडूविंशतिः सप्तविंशतिर्भवति, संप्रति हींडियाला मुदयस्यानान्युच्यते--- शियाणामुदयस्थानानि पटू, तद्यथा —— एकविंशतिः, बडूविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत्, तत्र यैव प्राक् एर्केडियाला मेकविंशतिरुक्का, सैव कतिपय प्रकृतिव्यत्यासेन ईडियालामपि दृष्टव्या. सा चैवं तिर्यग्गतिस्तिर्यगानुपूर्वी, हडिय - जातिस्त्रनाम, बादरनाम, पर्याप्तापर्याप्तयोरेकतरं, दुर्जगमनादेयं, यमःकी यशःकी त्यों रेकतरा, तैजसकार्मणागुरुलघु स्थिरा स्थिरशुभाशुभवर्णरसगंधस्पर्श निर्माणानीति एषा चैकविंशतिरपांतरालगतौ प्राप्यते. अत्र नंगास्त्रयस्तद्यथा - अपर्याप्त कस्यायशःकी सदैकः, प
तकस्य यशःकीयशः कीर्त्तित्र्यां सह द्वाविति ततः शरीरस्थस्य एषैव एकविंशतिरानुपूर्वीरहिता प्रत्येकोपघातौदा रिकशरीरखंड संस्थानसहिता चतुर्विंशतिर्भवति सा च प्रागेव प्रतिपादिता, ततः सैव सेवार्चसंहननौदा रिकांगोपांगसहिता षड्विंशतिः ॥ तथा चाद|| मूलम् ॥ -- संघयणअंगजुत्ता । चनवीसबवीलमणुतिरिए ॥ ८० ॥ ( गाथा ई) व्या
Jain Education International
For Private & Personal Use Only
भाग ४
॥१३१॥
www.jainelibrary.org