________________
पंचसं
टीका
॥१३१॥
. अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वास अनुदिते श्रातपोद्योतयोरन्यतरस्मिन्नुदिते - विंशतिर्भवति अत्रापि नंगाः षटू, तद्यथा - बादरस्योद्योतेन सहितस्य प्रत्येकसाधारणयशकीर्त्त्ययशःकीर्त्तिपदैश्चत्वारः, आतपसहितस्य च प्रत्येकयाः कीर्त्त्ययशःकीर्त्तिपदे, बादरवाकायिकस्य वैक्रियं कुर्वतः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते प्रागुक्ता पंचविंशतिः षडूविंशतिर्भवति तत्र च प्राग्वदेक एव जंगः तैजस्कायिक वायुकायिकयोरातपाद्योतयशःकीर्त्तीनामुदयाज्ञावात्तदाश्रिता विकल्पा न जवंति सर्वसंख्यया षड्विंशतौ त्रयोदशगाः तथा प्राणापानपर्याप्त्या पर्याप्तस्य नृच्छूवाससहितायां पविंशतौ, श्रातपोद्योतयोरन्यतरस्मिन्नुदिते सति सप्तविंशतिर्भवति अत्रजंगाः पटू, ये प्रागातपोद्योतान्यतरसहितायां - विंशतौ प्रतिपादिताः, सर्वसंख्यया एकैप्रियाणां गंगा द्विचत्वारिंशत् ॥ ७९ ॥ यथोक्तान्येव पंचविंशत्यादीन्युदयस्थानानि सूत्रकृदाद -
॥ मूलम् || - परघायसास प्रायव-जुत्ता पण बक्कसत्तवीसासा ॥ ( गाथाई) व्याख्या-सा च चतुर्विंशतिः पराघातेन सहिता पंचविंशतिर्भवति, सैव च पंचविंशतिरुच्छू
Jain Education International
For Private & Personal Use Only
नाग 28
| १३१८ ।
www.jainelibrary.org