________________
पंचसं०
टीका
॥१३१७॥
शतौ साधारणस्याप्युदयः संभवति ततस्तदपि प्रत्येकस्थाने विकल्पेन प्रक्षेप्तव्यं तथा च सत्यत्र जंगा दा, तद्यथा--- बादरपर्याप्तस्य प्रत्येकसाधारण यठाः कीर्त्ययशःकीर्त्तिपदैश्चत्वारः, अपर्याप्तबादरस्य प्रत्येक साधारणान्यामयशःकीय सह हौ, सूक्ष्मस्य पर्याप्तापर्याप्तप्रत्ये कसाधारणैरयशःकीर्त्त्या सह चत्वार इति दड़ा तथा बादरवायुकायिकस्य वैक्रियं कुर्वत - दारिकस्थाने वैक्रियं वक्तव्यं ततश्च तस्यापि चतुर्विंशतिरुदये प्राप्यते, केवलमिह बादरपर्या
प्रत्येकशः कीर्त्तिपदैरेक एव जंगः, तेजस्कायिकवायुकायिकयोर्यशःकीर्त्तिसाधारणयोरुदयो न जवति, ततस्तदाश्रिता विकल्पा न प्राप्यंते ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रक्षिप्ते पंचविंशतिः, सा च पर्याप्तकस्यैवेत्य पर्याप्त कमपसार्यते. अत्र गंगाः पटू, तद्यथाबादरस्य प्रत्येक साधारणयशः कीर्त्त्य यशःकीर्त्तिपदैश्चत्वारः, सूक्ष्मस्य प्रत्येक साधारणान्यामशः सह हौ, तथा बादरवायुकायिकस्य वैक्रियं कुर्वतः शरीरपर्याप्त्या पर्याप्तस्य प राघाते प्रक्षिप्ते पंचविंशतिः अत्र च प्राग्वदेक एव जंगः, सर्वसंख्यया पंचविंशतौ सप्त जं• गाः, ततः प्राणापानपर्यादया पर्याप्तस्योच्छूवासे प्रक्षिप्ते मूविंशतिः, अत्रापि जंगाः प्रागिव
Jain Education International
For Private & Personal Use Only
भाग ४
||१३१७
www.jainelibrary.org