________________
नमुपघातं प्रत्येकमिति षट्कं प्रक्षिप्यते, ततो जाता षडूविंशतिः, अत्र जंगानां दे शते एकोननवत्यधिके, तत्र पर्याप्तकस्य पनिः संस्थानैः षद्भिः संहननैः सुन्नगर्भगायामादेयानादेयाच्यां यशःकीर्त्त्ययशःकीर्त्तिभ्यां च दे शते जंगानामष्टाशीत्यधिके, अपर्याप्तकस्य हुंरु||१३२३॥ संस्थान सेवार्त्तदुर्जगानादेयायशः कीर्त्तिनिरेक इति तस्यामेव षड्विंशतौ शरीरपर्याप्त्या पर्यातस्य, पराघातप्रशस्ताप्रशस्त विहायोग त्यन्यतर विहायोगतौ च प्रक्षिप्तायामष्टाविंशतिः, तत्र प्राकू पर्याप्तानां दे शते जंगानामष्टाशीत्यधिके नक्ते, ते अत्र विहायोगतिहिकेन गुणिते अवगंतव्ये. तथा च सत्यत्र जंगानां पंचशतानि षट्सप्तत्यधिकानि जवंति ततः प्राणापानपर्याप्त्या पर्याप्तस्य च्वासे क्षिप्ते एकोनत्रिंशत् अत्रापि जंगाः प्रागिव पंचशतानि षटूसप्तत्यधिकानि.
पंचसं
टीका
वा शरीरपर्याया पर्याप्तस्य उच्वासे अनुदित उद्योतनाम्नि तूदिते एकोनत्रिंशनवति अत्रापि जंगा: पंचशतानि षट्सप्तत्यधिकानि सर्वसंख्यया जंगानामेकोनत्रिंशति पिंचाशदधिकानि एकादशशतानि ततो भाषापर्याप्त्या पर्याप्तस्य सुस्वरःस्वरयोरप्यन्यतर
Jain Education International
For Private & Personal Use Only
भाग ४
॥१३२३|
www.jainelibrary.org