________________
जाग ।
टाका १३श्या
स्मिन् प्रक्षिप्ते त्रिंशन्नवति. अत्र यान्युच्छ्वासेन पंचशतानि षट्सप्तत्यधिकानि नक्तानि, ता- न्येव स्वरचिकेन गुण्यंते. ततो जातानि द्विपंचाशदधिकान्येकादशशतानि. अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरे अनुदिते नद्योतनाम्नि तूदिते त्रिंशन्नवति. अत्रापि नंगानां पंचशतानि षट्सप्तत्यधिकानि, सर्वसंख्यया त्रिंशति नंगानां सप्तदशशतान्यष्टाविंशत्यधिकानि. ततः स्वररहितायां त्रिंशति नद्योतनाम्नि प्रक्षिप्ते एकत्रिंशत्रवति, तत्र ये प्राक् स्वररहितायां त्रिंशति नंगा पिंचाशदधिकैकादशशतसंख्या उक्तास्त एवात्रापि दृष्टव्याः॥ १॥ सं. प्रति तिर्यकपंचेंक्ष्यिाणां वैक्रिय कुर्वतामुदयस्थानानि वक्तव्यानि, तत्र सामान्यतः समानसं. ख्यत्वात्तिरश्चां मनुष्याणां च यथायोगं वैक्रियाहारककारिणामुदयस्थानान्याह
॥ मूलम् ॥—तिरिनदयवीसाई । संघयण विवजियान ते चेव ॥ नदया नरतिरियाणं । विनविगाहारगजईणं ॥॥ व्याख्या–य एव तिरश्चामुदयाः षड्विंशत्यष्टाविंशत्येकोन- त्रिंशत्रिंशदेकत्रिंशपा नक्तास्त एव संहननवर्जिता नत्तरवैक्रियशरीरिणां नरतिरश्चामाहारकशरीरिणां च यतीनां वेदितव्याः, अतिसंक्षिप्तमिदमुक्तमिति विशेषतो नाव्यते-तत्र म.
१३२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org