________________
पंचसं० नुष्याणां वैक्रियशरीरिणामाहारकशरीरिणां चाग्रे नावयिष्यते. संप्रति तिरश्चामुनरवैक्रिय नाग ४
1. कुर्वतामुदयस्थानानि पंच, तद्यथा-पंचविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिं-५ टीका
शत्, विंशत्. तत्र वैक्रिय, वैक्रियांगोपांगं, समचतुरस्रं, नपघातं, प्रत्येकं, तिर्यग्गतिः, पंचें॥१३॥ यिजातिः, वसबादरपर्याप्तनामानि, सुन्नगनगयोरेकतरं, प्रादेयानादेययोरेकतरं, यश-की
य॑यशःकीयो रेकतरा, तैजसकार्मणमगुरुलघुस्थिरास्थिरशुनाशुन्नवर्णादिचतुष्टयं निर्माणमिति पंचविंशतिः. अत्र सुन्नगउगाच्यामादेयानादेयान्यां यशाकीर्त्ययश कीनियां चाटौ नंगाः. ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते. प्रशस्तविहायोगतौ च क्षिप्तायां सप्तविंशतिः. अत्रापि प्रागिवाष्टो नंगाः. ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छ्वासनानि प्रक्षिप्ते अष्टाविंशतिनवति. अत्रापि प्रागिवाष्टौ नंगाः.
अथवा शरीरपर्याप्त्या पर्याप्तस्य नुच्छ्वासे अनुदिते नद्योतनानि तूदिते अष्टाविंशतिः ॥१३२५॥ नवति. अत्रापि प्रागिवाष्टौ नंगाः. सर्वसंख्यया अष्टाविंशतौ नंगाः षोमश. ततो नाषापर्या. :प्त्या पर्याप्तस्य उच्छ्वाससहितायामष्टाविंशतौ सुस्वरे क्षिप्ते एकोनत्रिंशत्रवति. अत्रापि प्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org