SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ टीका ॥१३॥ गिवाष्टो नंगा. अथवा प्राणापानपर्याप्न्या पर्याप्तस्य स्वरे अनुदिते उद्योतनानि तूदिते एको- जाग । नत्रिंशन्नवति. अत्रापि प्रागिवाष्टौ नंगाः, सर्वसंख्यया एकोनविंशति नंगाः षोडश. ततः सु-१५ स्वरसहितायामेकोनविंशति नद्योते क्षिप्ते त्रिंशन्नवति. अत्रापि प्रागिवाष्टौ नंगाः. सर्वसंख्या या वैक्रिय कुर्वतां तिरश्चां नंगाः षट्पंचाशत्. सर्वेषां तिर्यकपंचेंक्ष्यिाणां सर्वसंख्यया एको नपंचाशचतानि षिष्ट्यधिकानि नंगानामवसेयानि. संप्रति मनुष्याणामुदयस्थानानि वक्तव्यानि, तानि च सूत्रकृता तिर्यपंचेंशियोदयैः सहैव सामान्यत नक्तानि, ततो विशेषतो नाव्यते-तत्र सामान्यमनुष्याणामुदयस्थानानि पंच, तद्यथा__एकविंशतिः, षविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत, त्रिंशत्. तत्रैकविंशतिः षड्विंशतिरष्टाविंशतिश्च तिर्यपंचेंइियवदविशेषेण वेदितव्या. नवरं तिर्यग्गतितिर्यगानुपूर्योः स्थाने मनुष्यगतिमनुष्यानुपूव्यौँ वेदितव्ये. एकोनविंशत्रिंशदपि तथैव वक्तव्या. केवलमुद्योतरहिता ॥१३२६॥ वैक्रियसयतान् मुक्त्वा शेषमनुष्याणामुद्योतोदयानावात्. तत एकोनविंशति नंगानां पंचश. तानि षट्सप्तत्यधिकानि, त्रिंशत्येकादशशतानि पिंचागदधिकानि वेदितव्यानि. सर्वसंख्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy