________________
नाग ४
पंचसं या प्राकृतमनुष्याणां षड्विंशतिशतानि हिकाधिकानि नंगानां नवंति. वैक्रियमनुष्याणामु-
दयस्थानानि पंच, तद्यथा-पंचविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, विंशत्..
तत्र मनुष्यगतिः, पंचेंश्यिजातिः, वैक्रिय, वैक्रियांगोपांगं, समचतुरस्रसंस्थानं, नपघा. ॥१३२शातं, त्रसनाम, बादरनाम, पर्याप्तकनाम, प्रत्येकनाम, सुन्नगदुर्लगयोरेकतरं, आदेयानादेययो
रेकतरं, यशकीर्त्ययशःकीोरेकतरा, तैजसकार्मणे वर्णादिचतुष्टयमगुरुलघु, स्थिरास्थिरे, शुनाशुने, निर्माणमिति पंचविंशतिः, अत्र सुन्नगदुगाच्यामादेयानादेयाच्यां यशःकीर्त्ययशःकीर्तिन्यां चाष्टौ नंगाः. देशविरतानां सर्वविरतानां च वैक्रिय कुर्वतां सर्वप्रशस्त एव नं- गो वेदितव्यः. ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां सप्तविंशतिः. अत्रापि त एवाष्टो नंगाः. ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते अटाविंशतिः, अत्रापि प्रागिवाष्टो नंगाः, अथवा संयतानामुत्तरवैक्रियं कुर्वतां शरीरपर्याप्त्या पर्याप्तानामुच्चूवासेऽनुदिते उद्योतनाम्नि तूदिते अष्टाविंशतिः, अत्रैक एव नंगः, संयतानां - गानादेयायशःकीटुंदयानावात्. सर्व संख्यया अष्टाविंशतौ नंगा नव. ततो नाषापर्या
॥१३२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org